Templesinindiainfo

Best Spiritual Website

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in English

HayagrivaSahasranamastotram Lyrics in English:

॥ srihayagrivasahasranamastotram ॥
॥ srih ॥

suklambaradharam visnum sasivarnam caturbhujam
prasannavadanam dhyayetsarvavighnopasantaye ।
yasya dviradavakradyah parisadyah parassatam
vighnam nighnanti satatam visvaksenam tamasraye ॥

srikasyapah –
tata me srihayagrivanamnam sahasramuttamam ।
adhyetum jayate kanksa tatprasida mayi prabho ॥ 1 ॥

itiprstastatovaca brahma loka pitamahah ।
sreyasamapi ca sreyah kasyapeha visampate ॥ 2 ॥

amatya vihitam papam mulato hi vinasyati ।
rahasyanam rahasyam ca pavananam ca pavanam ॥ 3 ॥

prayascitte krte tasya kartana nirayi bhavet ।
kamatastu krte pape prayascittasatena ca ॥ 4 ॥

tanna nasyati tatkarta vyavaharyastu jayate ।
evam durapanodanam buddhipurvamahamhasam ॥ 5 ॥

avarjanakaranamapyante niskrtiririta ।
pranamya manavataya mantraratnanukirtanam ॥ 6 ॥

hamsanamasahasrasyapathanam sirasanvaham ।
pranamya bhagavadbhaktapadodaka nisevanam ॥ 7 ॥

tadetatttritayam sarvapapasanghatanasanam ।
itidam paramam guhyam hamso hayasiraharih ॥ 8 ॥

vedopadesasamaye mam nibodhyopadistavana ।
anena mantraratnena mahasvasiraso hareh ॥ 9 ॥

sahasranamabhistulya niskrtirnetaramhasam ।
ananyabhagavadbhaktapadodakanisevanam ॥ 10 ॥

etaddvayopadesangamadau svikaryamisyate ।
ityuktva’nantagarudavisvaksenapadodakam ॥ 11 ॥

adau mam prasayannante parisosyekrtamhasi ।
atmano namasahasram sarsicchando’dhidaivatam ॥ 12 ॥

sanyasamudrikabhedam mahyam sangamupadisat ।
yathavattadidam vatsa dadyam te srnu tattvatah ॥ 13 ॥

yatprapyatyantiki vrttya nivrttya moksamesyati ।
hayasyanamasahasrastotrarajasya vaibhavam ॥ 14 ॥

rsissriman hayagrivo vidyamurtissvayam harih ।
devata ca sa evasya chandonustubiti srutam ॥ 15 ॥

hamso hamso’hamityete bijam saktistukilakam ।
hamsim hamso’hamityete pragjapya manavastrayah ॥ 16 ॥

ekaikasya dasavrttiritisankhyavidhiyate ।
pranavatrayamantram syatkavacam srissriyo bhavet ॥ 17 ॥

srivibhusana ityetaddhrdayam parikirtitam ।
parorajah param brahmetyapi yonirudahrta ॥ 18 ॥

vidyamurtiriti dhyanam visvatmeti ca gadyate ।
visvamangalanamno’sya viniyogo yatharuci ॥ 19 ॥

bhrunetrasrotranasahanvosthatalurade kramat ।
sodasasvaravinyaso daksinarambhamisyate ॥ 20 ॥

jihvatale’pi tanmule svaravantyau ca vinyaset ।
tada taludvayanyasasakhayostu parityajet ॥ 21 ॥

ayam hi vidyakamanamadyastvanya phalaisinam ।
dohpatsakthyangulisirse vargankacatatannyaset ॥ 22 ॥

parsvayostu vaphau prstodarayostu babhau nyaset ।
makaram hrdaye nyasya jive va pancavimsake ॥ 23 ॥

nabhipayudare guhye yaralavanviniksipet ।
sasau kundalayossirsam hare ca katisutrake ॥ 24 ॥

sahau hrdabje harde ca lamapadasikhe nyaset ।
ksanca sirsadi padantam matrkanyasa esa tu ॥ 25 ॥

asya srihayagrivasahasranama stotramahamantrasya srihayagriva rsih ।
anustup chandah । srihayagriva paramatma devata । hamsa iti bijam ।
hamsohamiti saktih । hamsam hamsimiti kilakam । Om Om omityastram ।
srih sriyah iti kavacam । srivibhusana iti hrdayam ।
parorajah param brahmeti yonih । vidyamurtirvisvatma iti dhyanam ।

hamsamangusthabhyam namah । hamsim tarjanibhyam namah ।
hamsum madhyamabhyam namah । hamsom anamikabhyam namah ।
hamsaum kanisthikabhyam namah । hamsah karatalakaraprsthabhyam namah ।
evam hrdayadinyasah ॥

hamsam jnanaya hrdayaya namah । hamsim aisvaryaya sirase svaha ।
hamsum saktayai sikhayai vasat । hamsom balaya kavacaya hum ।
hamsaum tejase netrabhyam vausat ।
hamsah viryayastraya phat omiti digbandhah ॥

atha matrkanyasah –
Om am am bhruvoh । im im netrayoh । um um srotrayoh । rm rm nasikayoh ।
lrm lrm kapolayoh । em aim osthayoh । Om aum dantapanktyoh ।
am jihvatale । ah jihvamule ।
kavargam daksine bahumule kurpare manibandhe karatale hastagre ।
cavargam vame bahumule kurpare manibandhe karatale hastagre ।
tavargam daksine padamule januni padaparsnau padatale padagre ।
tavargam vame padamule januni padaparsnau padatale padagre ।
paphau parsvayoh । babhau prsthodarayoh । mam hrdi ।
yam ram lam vam nabhau payau udare guhye । sasau hastayoh ।
sahau sirse katyam । laksau hrdabje harde uti matrkanyasah ॥

atha dhyanam ॥

vidyamurtimakhandacandravalayasvetaravindasthitam
hrdyabham sphatikadrinirmalatanum vidyotamanamsriya ।
vamankasthitavallabham prati sadavyakhyantamamnayava-
garthanadimapurusam hayamukham dhyayami hamsatmakam ॥ 1 ॥

visvatma visadaprabhapratilasadvagdevatamandalo
devo daksinapaniyugmavilasadbodhankacakrayudhah ।
vamodagrakare daram taditarenaslisya dosna ramam
hastagre dhrtapustakassa dayatam hamso hiranyacchadah ॥ 2 ॥

atha sahasranamastotraprarambhah ।
Om – srim hamso hamai mom klim srissriyassrivibhusanah ।
parorajah param brahma bhurbhuvassuvaradimah ॥ 1 ॥

bhasvanbhagasca bhagavansvastisvaha namassvadha ।
srausadvausadhalam hum phat hum hrim krom hlaum yatha tatha ॥ 2 ॥

karkagrivah kalanathah kamadah karunakarah ।
kamaladhyusitotsangah ksaye kalivasanugah ॥ 3 ॥

nisacchopanisaccatha nicairuccaissamam saha ।
sasvadyugapadahvaya sanaireko bahudhruvah ॥ 4 ॥

bhutabhrdbhuridassaksi bhutadih punyakirtanah ।
bhuma bhumiradhonnaddhah puruhutah purustutah ॥ 5 ॥

praphullapundarikaksah paramesthi prabhavanah ।
prabhurbhagahsatam bandhurbhayadhvamsi bhavapanah ॥ 6 ॥

udyannurusayahum krdurugaya urukramah ।
udarastriyugastryatma nidanam nalayo harih ॥ 7 ॥

hiranyagarbho hemango hiranyasmasrurisita ।
hiranyakeso himaha hemavasa hitaisanah ॥ 8 ॥

adityamandalantastho modamanassamuhanah ।
sarvatma jagadadharassannidhissaravansvabhuh ॥ 9 ॥

gopatirgohito gomi kesavah kinnaresvarah ।
mayi mayavikrtikrnmahesano mahamahah ॥ 10 ॥

mama mimi mumu mrmrm mlumlum memaim tathaiva ca ।
momaum bindurvisargasca hrasvodirghah plutassvarah ॥ 11 ॥

udattascanudattasca svaritah pracayastatha ।
kam kham gam gham nam ca cam cham jam jham nam tam thameva ca ॥ 12 ॥

dam dham nam tam tham ca dam ca dham nam pam pham bameva ca
bham mam yam ram lam ca vam ca sam sam sam ham ḷameva ca ॥ 13 ॥

ksam yamom vyanjano jihvamuliyo’rdhavisargavan ।
upadhmaniya iti ca samyuktaksara eva ca ॥ 14 ॥

padam kriya karakasca nipato gatiravyayah ।
sannidhiryogyata”kanksa parasparasamanvayah ॥ 15 ॥

vakyam padyam sampradayo bhavassabdarthalalitah ।
vyanjana laksana saktih pako ritiralankrtih ॥ 16 ॥

sayya phraudhadhvanistadvatkavyam sargah kriya rucih ।
nanarupaprabandhasca yasah punyam mahaddhanam ॥ 17 ॥

vyavaharaparijnanam sivetarapariksayah ।
sadah paramanirvanam priyapathyopadesakah ॥ 18 ॥

samskarah pratibha siksa grahanam dharanam sramah ।
asutasvadima citram vistarascitrasamvidhih ॥ 19 ॥

puranamitihasasca smrtisutram ca samhita ।
acara atmana tustiracaryajnanatikramah ॥ 20 ॥

srimansrigihsriyah kantassrinidhissriniketanah ।
sreyanhayananasridassrimayassritavatsalah ॥ 21 ॥

hamsassucisadadityo vasuscandro’ntariksasat ।
hota ca vedisadyoniratithirdronasaddhavih ॥ 22 ॥

nrsanmrtyusca varasadamrtam cartasadvrsah ।
vyomasadvividhaskotasabdarthavyangyavaibhavah ॥ 23 ॥

abja rasasvadutamo goja geyo manoharah ।
rtajassakalam bhadramadrijasthairyamuttamam ॥ 24 ॥

rtam samajnatvanrtam brhatsuksmavasanugah ।
satyam jnanamanantam yattatsadbrahmamayo’cyutah ॥ 25 ॥

agrebhavannago nityah paramah purusottamah ।
yoganidraparassvami nidhyanavaranirvrnah ॥ 26 ॥

raso rasyo rasayita rasavan rasikapriyah ।
anando nandayansarvananandi hayakandharah ॥ 27 ॥

kalah kalyasca kalatma kalabhyutthitajagarah ।
kalasacivyakrtkantakathitavyadhikaryakah ॥ 28 ॥

drnnyancanodancanodyallayasargo laghukriyah ।
vidyasahayo vagiso matrkamandalikutah ॥ 29 ॥

hiranyam hamsamithunamisanassaktiman jayi ।
grahamethi guni sribhunilalilaikalalasa ॥ 30 ॥

ankenoduhya vagdevimacaryakamupasrayah ।
vedavedantasastrarthatattvavyakhyanatatparah ॥ 31 ॥

lhaum hlam ham ham hayo ham sum hamsam hamsim hasum hasaum ।
hasum ham harino hari harikeso hareditah ॥ 32 ॥

sanatano nirbijassannavyakto hrdayesayah ।
aksarah ksarajivesah ksami ksayakaro’cyutah ॥ 33 ॥

kartakarayita’karyam karanam prakrtih krtih ।
ksayaksayamanamartho visnurjisnurjaganmayah ॥ 34 ॥

sankucanvikacansthanunirvikaro niramayah ।
suddho buddhah prabuddhasca snigdho mugdhassamuddhatah ॥ 35 ॥

sankalpado bahubhavatsarvatma sarvanamabhrt ।
sahasrasirsassarvajnassahasraksassahasrapat ॥ 36 ॥

vyaktoviratsvaratsamradvisvagrupavapurvidhuh ।
mayavi paramanando manyo mayatigo mahan ॥ 37 ॥

vatapatrasayo balo lalannamnayasucakah ।
mukhanyastakaragrastapadagrapatalah prabhuh ॥ 38 ॥

naidrihasasvasambhutajnajnasatvikatamasah ।
maharnavambuparyankah padmanabhah paratparah ॥ 39 ॥

brahmabhurbrahmabhayahrddhariromupadesakrt ।
madhukaitabhanirmata mattabrahmamadapahah ॥ 40 ॥

vedhovilasavaganirdayasaro mrsarthadah ।
narayanastranirmatamadhukaitabhamardanah ॥ 41 ॥

vedakarta vedabharta vedaharta vidamvarah ।
punkhanupunkhahesadhyah purnasadgunyavigrahah ॥ 42 ॥

lalamrtakanavyajavantanirdosavarnakah ।
ullolasvanadhirodyaduccairhalahaladhvanih ॥ 43 ॥

karnadarabhya kalkyatma kavih ksirarnavopamah ।
sankha cakragadi khadgi sarngi nirbhayamudrakah ॥ 44 ॥

cinmudracihnito hastatalavinyastapustakah ।
vidyanamnim sriyam sisyam vedayannijavaibhavam ॥ 45 ॥

astarnyamyo’stabhujovyastisrstikarah pita ।
astaisvaryapradohrsyadastamurtipitrstutah ॥ 46 ॥

anitavedapuruso vidhivedopadesakrt ।
vedavedangavedantapuranasmrtimurtiman ॥ 47 ॥

sarvakarmasamaradhyassarvavedamayo vibhuh ।
sarvarthatattvavyakhyata catussastikaladhipah ॥ 48 ॥

subhayuksumukhassuddhassurupassugatassudhih ।
suvratissamhrtissurassutapah sustutissuhrt ॥ 49 ॥

sundarassubhagassaumyassukhadassuhrdam priyah ।
sucaritrassukhatarassuddhasatvapradayakah ॥ 50 ॥

rajastamoharo virovisvaraksadhurandharah ।
naranarayanakrtya gurusisyatvamasthitah ॥ 51 ॥

paravaratma prabalah pavanah papanasanah ।
dayaghanah ksamasaro vatsalyaikavibhusanah ॥ 52 ॥

adikurmo jagadbharta mahapotri mahidharah ।
stadbhitsvami hariryakso hiranyaripuraicchikah ॥ 53 ॥

prahladapalakassarvabhayaharta priyamvadah ।
srimukhalokanasramsatkrauncakah kuhakancanah ॥ 54 ॥

chatri kamandaludharo vamano vadatam varah ।
pisunatma sanodrstilopano balimardanah ॥ 55 ॥

uruktamo balisironyastanghrirbalimardanah ।
jamadagnyah parasubhrtkrttaksattrakulottamah ॥ 56 ॥

ramo’bhiramassantatma harakodandakhandanah ।
saranagatasantrata sarvayodhyakamuktidah ॥ 57 ॥

sankarsanomadodagro balavanmusalayudhah ।
krsnaklesaharah krsno mahavyasanasantidah ॥ 58 ॥

angaritottaragarbhapranadah parthasarathih ।
gitacaryo dharabharahari satpuramardanah ॥ 59 ॥

kalki visnuyasassunuh kalikalusyanasanah ।
sadhuduskrtparitranavinasavihitodayah ॥ 60 ॥

vaikunthe parame tisthan sukumarayuvakrtih ।
visvodayasthitidhvamsasankalpena svayam prabhuh ॥ 61 ॥

madananam ca madano manikotiramanitah ।
mandaramalikapido manikundalamanditah ॥ 62 ॥

susnigdhanilakutilakuntalah komalakrtih ।
sulalatasstutilakassubhrukassukapolakah ॥ 63 ॥

siddhasadasadalokasudhasyandiradacchadah ।
tarakakorakakaravinirmitaradacchadah ॥ 64 ॥

sudhavartiparisphurtisobhamanaradacchadah ।
vistabdhovipulagrivonibhrtoccaissravasthitih ॥ 65 ॥

samavrttavadatorumuktapralambabhusanah ।
ratnangadi vajraniski nilaratnankakankanah ॥ 66 ॥

harinmaniganabaddhasrnkhalakankanormikah ।
sitopavitasamslisyatpadmaksamanimalikah ॥ 67 ॥

sricurnavaddvadasordhvapundrarekhapariskrtah ।
pattatantugrathanavatpavitranarasobhitah ॥ 68 ॥

pinavaksamahaskandho vipulorukatitatah ।
kaustubhi vanamali ca kantyacandrayutopamah ॥ 69 ॥

mandaramalikamodi manjuvagamalacchavih ।
divyagandho divyaraso divyateja divaspatih ॥ 70 ॥

vacalo vakpatirvakta vyakhyata vadinam priyah ।
bhaktahrnmadhuro vadijihvabhadrananasthitih ॥ 71 ॥

smrtisannihitassnigdhassiddhidasiddhisannutah ।
mulakandomukundoglaussvayambhusambhuraindavah ॥ 72 ॥

isto manuryamah kalakalyah kambukalanidhih ।
kalyah kamayita bhimah kataryaharanah krtih ॥ 73 ॥

sampriyah pakkanastarkacarcanirdharanadayah ।
vyatireko vivekasca pravekah prakramah kramah ॥ 74 ॥

pramana pratibhuh prajnah prajnapatthyacadharanah ।
vidhirvidhata vyavadhirudbhavah prabhavasthitih ॥ 75 ॥

visayassamsayah purvah paksah kaksyopapadakah ।
raddhanto vihito nyayaphalanispattirudbhavah ॥ 76 ॥

nanarupani tantrani vyavaharyo vyavasthitih ।
sarvasadharano devassadhvasadhuhite ratah ॥ 77 ॥

sandha sanatano dharmo dharmairarcya mahatmabhih ।
chandomayastridhamatma svacchandaschandaseditah ॥ 78 ॥

yajno yajnatmako yasta yajnango’paghanohavih ।
samidajyam purodasassala sthali sruvassruca ॥ 79 ॥

pragvamso devayajanah paridhisca paristarah ।
vedirviharanam treta pasuh pasasca samskrtih ॥ 80 ॥

vidhirmantro’rthavadasca dravyamangam ca daivatam ।
stotram sastram sama gitirudgithassarvasadhanam ॥ 81 ॥

yajya puronukavya ca samidheni samuhanam ।
prayoktarah prayogasca prapancah prasubha sramah ॥ 82 ॥

sraddha pradhvamsana tustih pustih punyam pratirbhavah ।
sadassadasyasampatah prasnah prativacasthitih ॥ 83 ॥

prayascittam pariskaro dhrtirnirvahanam phalam ।
niyogo bhavana bhavyam hiranyam daksina nutih ॥ 84 ॥

asirabhyupapattisca trptissvam sarma kevalama ।
punyaksayah punah patabhayam siksasugardanah ॥ 85 ॥

karpanyam yatanam cinta nirvedasca vihastata ।
dehabhrtkarmasampatah kincitkarmanukulakah ॥ 86 ॥

ahetukataya prema sammukhyam capyanugrahah ।
sucissrimatkulajano neta sattvabhimanavan ॥ 87 ॥

antarayaharah pitroradustaharadayakah ।
suddhaharanurupangaparinamavidhayakah ॥ 88 ॥

sravapatadivipadam pariharta parayanah ।
sirahpanyadisandhata ksemakrtpranadah prabhu ॥ 89 ॥

anirghrnascavisamassaktitritayadayakah ।
svecchaprasangasampattivyajaharsavisesavan ॥ 90 ॥

samvitsandhayakassarvajanmaklesasmrtipradah ।
vivakesokavairagyabhavabhitividhayakah ॥ 91 ॥

garbhasyapyanukuladinasantadhyavasayadah ।
subhavaijananopetasadanehojanipradah ॥ 92 ॥

uttamayuhprado brahmanisthanugrahakarakah ।
svadasajananistirnatadvamsajaparamparah ॥ 93 ॥

srivaisnavotpadakrtasvastikavanimandalah ।
adharvanoktaikasatamrtyudurakriyaparah ॥ 94 ॥

dayadyastagunadhata tattatsamskrtisadhakah ।
medhavidhata sraddhakrt sausthyado jamitaharah ॥ 95 ॥

vighnanudvijayi dhata desakalanukulyakrt ।
vineta satpathaneta dosahrcchubhadassakha ॥ 96 ॥

hrido bhido rucikaro visvo visvahite ratah ।
pramadahrtpraptakari pradyumno balavattarah ॥ 97 ॥

sangavedasamayokta sarvasastrarthavittidah ।
brahmacaryantarayaghnah priyakrddhitakrtparah ॥ 98 ॥

cittasuddhipradaschinnaksacapalyah ksamavahah ।
indriyartharaticchetta vidyaikavyasanavahah ॥ 99 ॥

atmanukulyarucikrdakhilartivinasakah ।
titirsuhrttvaravedi gurusadbhaktitejasah ॥ 100 ॥

gurusambandhaghatako guruvisvasavardhanah ।
gurupasanasandhata gurupremapravardhanah ॥ 101 ॥

acaryabhimatairyokta pancasamskrtibhavanah ।
guruktavrttinaiscalyasandhata’vahitasthitih ॥ 102 ॥

apannakhilaraksarthamacaryakamupasritah ।
sastrapanipradanena bhavamagnansamuddharan ॥ 103 ॥

pancakalikadharmesu naiscalyam pratipadayan ।
svadasaradhanadyarthasuddhadravyapradayakah ॥ 104 ॥

nyasavidyavinirvodha nyastatmabhararaksakah ।
svakainkaryaikarucidassvadasyapremavardhanah ॥ 105 ॥

acaryarthakhiladravyasambhrtyarpanarocakah ।
acaryasya svasacchisyojjivanaikarucipradah ॥ 106 ॥

agatyayojayanasahitaikakrtijagarah ।
brahmavidyasamasvadasuhitah krtisamskrtih ॥ 107 ॥

satkare visadhidata tarunyam savabuddhidah ।
sabhampratyayayanvyalim sarvatra samabuddhidah ॥ 108 ॥

sambhavitasesadosahrtpunarnyasarocakah ।
mahavisvasasandhata sthairyadata madapahah ॥ 109 ॥

nadavyakhyasvasiddhantaraksahetusvamantradah ।
svamantrajapasamsiddhijanghalakavitodayah ॥ 110 ॥

adustagunavatkavyabandhavyamugdhacetanah ।
vyangyapradhanarasavadgadyapadyadinirmitih ॥ 111 ॥

svabhaktastutisantusto bhuyobhaktipradayakah ।
satvikatyagasampannasatkarmakrdatipriyah ॥ 112 ॥

nirantaranusmarananijadasaivadasyakrt ।
niskamavatsalo naicyabhavanesu vinirvisan ॥ 113 ॥

sarvabhutabhavadbhavam sampasyatsusadasthitah ।
karanatrayasarupyakalyanapatisadarah ॥ 114 ॥

kada kadeti kainkaryakaminam sesitambhajana ।
paravyuhadinirdosasubhasrayaparigrahah ॥ 115 ॥

candramandalamadhyasya svetambhoruhavistarah ।
jyotsnayamanangarucinirdhutantarbahistamah ॥ 116 ॥

bhavyo bhavayita bhadram parijatavanalayah ।
ksirabdhimadhyamadvipapalakah prapitamahah ॥ 117 ॥

nirantaranamovakasuddhayajihadasrayah ।
muktidasvetamrdrupasvetadvipavibhavanah ॥ 118 ॥

garudaharitasvetamrtputayadubhudharah ।
bhadrasvavarsanilayo bhayahari subhasrayah ॥ 119 ॥

bhadrasrivatsaharadhyah pancaratrapravartakah ।
bhaktatmabhavabhavano hardo’ngusthapramanavan ॥ 120 ॥

svadasasatkrtakrtye tanmitrarisu yojayan ।
prananutkramayannurikrtaprarabdhalopanah ॥ 121 ॥

ladhvyaiva siksayapapamasesamapi nirnudan ।
tristhunaksobhato bhutasuksmyaissuksmavapussrjan ॥ 122 ॥

nirankusakrpapuro nityakalyanakarakah ।
murdhanyanadya svandasanbrahmarandhradudancayan ॥ 123 ॥

upasanaparansarvan prarabdhamanubhavayan ।
sarvaprarabdhadehante’pyantimasmaranam disan ॥ 124 ॥

prapeyusam bhejusam ca yamadrstimabhavayan ।
divyadehapradassuryam dvarayanmoksameyusam ॥ 125 ॥

ativahikasatkaranadhvanyapadya manayan ।
sarvankratubhujassasvatprabhrtani pradapayan ॥ 126 ॥

durantamayakantaram drutam yogen langhayan ।
sphayatsudarsavividhavithyantenadhvana nayan ॥ 127 ॥

simantasindhuvirajam yogenottarayanvasi ।
amanavasya devasya karam sirasi dharayan ॥ 128 ॥

anadivasanam dhunvan vaikunthaptya salokayan ।
aheyamangalodaratanudanatsarupayana ॥ 129 ॥

surijustam sukhaikantam paramam padamapayan ।
araranyamrtambhodhi darsayan sramanasanah ॥ 130 ॥

divyodyanasarovapisarinmaninagannayana ।
airammadamrtasarogamayansupabrmhanah ॥ 131 ॥

asvattham somasavanam prapayanvistarasravah ।
divyapsarassamanitabrahmalankaradayakah ॥ 132 ॥

divyavaso’njanaksaumamalyaissvanbahumanayan ।
sviyamayodhyam nagarim sadaram sampravesayan ॥ 133 ॥

dasandivyarasalokagandhamsalasarirayan ।
svadasansurivargena sasneham bahumanayan ॥ 134 ॥

surisevoditanandanaicyansvanatisayayan ।
vacayansvam namovipsam kurvanprahvankrtanjalin ॥ 135 ॥

prakaragopuraramaprasadebhyah pranamayan ।
indraprajapatidvarapalasammanamapayan ॥ 136 ॥

malikancanmaharajavithimadhyam nivasayan ।
srivaikunthapurandhribhirnanasatkarakarakah ॥ 137 ॥

divyam vimanam gamayan brahmakantyabhipurayan ।
mahanandatmakasrimanmanimandapamapayan ॥ 138 ॥

hrsyatkumudacandadyairvisvaksenantikam nayan ।
senesacoditasthananayako hetinayakah ॥ 139 ॥

prapayandivyamasthanam vainateyam pranamayan ।
srimatsundarasurindradivyapanktim pranamayan ॥ 140 ॥

bhasvarasanaparyankaprapanena krtarthayan ।
paryankavidyasamsiddhasarvavaibhavasangatah ॥ 141 ॥

svatmanameva srikantam sadaram bhuri darsayan ।
sesataikaratim sesam sayyatmanam pranamayan ॥ 142 ॥

anantaksidvisahasrasadaralokapatrayan ।
akumarayuvakaram srikantam sampranamayan ॥ 143 ॥

atatanandato heto rancayankilikincitam ।
dasanatyutthitamuhuhkrtisrstiprasannahrt ॥ 144 ॥

sriyam prapasvayam tatam jivam putram praharsayan ।
majjayan svamukhambhodhau svakam kirtirucim disan ॥ 145 ॥

dayardragangavalanakrtahladaih krtarthayan ।
paryankarohanaprahvam samam laksmyopapadayan ॥ 146 ॥

kastvamityanuyunjano daso’smityuktivismitah ।
aprthaktvaprakaro’smi vacasvasritavadbhavan ॥ 147 ॥

vidusam tatkratunayaddhayasyavapusabhavan ।
vasudevatmana bhuyo bhavanvaikunthanayakah ॥ 148 ॥

yatha tathaiva svam rupam jaganmohanamurtiman ।
dvimurti bahumurtisca atmanasca prakasayan ॥ 149 ॥

yugapatsakalam saksatsvatah kartum samarthayan ।
kavinamadisannityam muktanamadimah kavih ॥ 150 ॥

sadarnamanunisthanam svetadvipasthitim disan ।
dvadasaksaranisthanam lokam santanikam disan ॥ 151 ॥

astaksaraikanisthanam karyam vaikunthamarpayan ।
saranagatinisthanam saksadvaikunthamarpayan ॥ 152 ॥

svamantrarajanisthanam svasmardatesayam disan ।
sriya gadhopagudhatma bhutadhatrirucim disan ॥ 153 ॥

nilavibhutivyamugdho mahasvetasvamastakah ।
tryaksastripurasamhari rudrasskando vinayakah ॥ 154 ॥

ajo virinco druhino vyaptamurtiramurtikah ।
asango’nanyadhisangavihangovairibhangadah ॥ 155 ॥

svami svam svena santupyan sakrassarvadhikasyadah ।
svayamjyotissvayamvaidyassurassurakulodbhavah ॥ 156 ॥

vasavo vasuranyognirvasudevassuhrdvasuh ।
bhuto bhavi bhavanbhavyo visnusthanassanatanah ॥ 157 ॥

nityanubhavo nediyandaviyandurvibhavanah ।
sanatkumarassandhata sugandhissukhadarsanah ॥ 158 ॥

tirtham titiksustirthanghristirthasvadusubhassucih ।
tirthavaddidhitistigmatejastivramanamayah ॥ 159 ॥

isadyupanisadvedyah pancopanisadatmakah ।
idantahstho’pi durasthah kalyanatamarupavan ॥ 160 ॥

prananam prananah purnajnanairapi sudurgrahah ।
naciketopasanarcyastrimatrapranavoditah ॥ 161 ॥

bhutayonisca sarvajno’ksaro’ksaraparatparah ।
akaradipadajneyavyuhatararthapurusah ॥ 162 ॥

manomayamrto nandamayo dahararupadrt ।
nyasavidyavedyarupah adityantarhiranmayah ॥ 163 ॥

idandra atmodgithadi pratiko pasananvayi ।
madhuvidyopasaniyo gayatridhyanagocarah ॥ 164 ॥

divyakaukseyasajjyotih sandilyopastiviksitah ।
samvargavidyavedyatma tat sodasakalam param ॥ 165 ॥

upakosalavidyeksyah pancagnyatmasarirakah ।
vaisvanarah sadakhebhuma ca jagatkarma”dipurusah ॥ 166 ॥

murtamurtabrahma sarvaprestho’nyapriyatakarah ।
sarvantarascaparoksascantaryamyamrto’naghah ॥ 167 ॥

aharnamadityarupascahannamaksisamsritah ।
saturyagayatryarthasca yathopastyapyasadvapuh ॥ 168 ॥

candradisayujyapurvamoksadanyasagocarah ।
nyasanasyanabhyupetaprarabdhamso mahadayah ॥ 169 ॥

avatararahasyadijnaniprarabdhanasanah ।
svena svartham parenapi krte nyase phalapradah ॥ 170 ॥

asahaso’napayasrissahayassa sriyai vasan ।
srimannarayano vasudevo’vyadvisnuruttamah ॥ 171 ॥

॥ Om ॥

itidam paramam guhyam sarvapapapranasanam ।
vagisanamasahasram vatsa te’bhihitam maya ॥ 1 ॥

ya idam srnuyadbhaktya sravayedva svayam pathat ।
nasau prapnoti duritamihamutra ca kincana ॥ 2 ॥

tadidam prajapan svami vidyadhiso hayananah ।
ksatriyascenmaharudro vikramakrantasarvabhuh ॥ 3 ॥

mahodaro mahakirtirmahito vijayi bhavet ।
urujasceduruyasodhanadhanyasamrddhiman ॥ 4 ॥

asesabhogasambhuto dhanadhipasamo bhavet ।
srnuyadeva vrsalassvayam vipratsupujitat ॥ 5 ॥

mahimanamavapnoti mahitaisvaryabhajanam ।
srimato hayasirsasya namnam sahasramuttamam ॥ 6 ॥

srnvanpathannapi narassarvankamanavapnuyat ।
dharmarthakamasantanabhagyarogyottamayusam ॥ 7 ॥

prapane paramo hetuh stavarajo’yamadbhutah ।
hayagrive para bhaktimudvahan ya imam pathet ॥ 8 ॥

trisandhyam niyatassuddhasso’pavargaya kalpate ।
trih pathannamasahasram pratyaham vagadhisituh ॥ 9 ॥

mahatim kirtimapnoti nissimam preyasim priyam ।
viryam balam patitvam ca medhasraddhavalonnatih ॥ 10 ॥

sarasvatasamrddhim ca bhavyanbhogyannatansutan ।
abhirupam vadhum sadhvim suhrdasca hitaisinah ॥ 11 ॥

brahmavidyapravacanaih kalaksepam ca santatam ।
hayagrivapadambhoja salilasyanukulatah ॥ 12 ॥

labheta nirmalam santo hamsopasanatatparah ।
srimatparamahamsasya cittollasanasadvidhau ॥ 13 ॥

idam tu namnam sahasramistasadhanamuttamam ।
papi papadvimuktassyadrogi rogadvimucyate ॥ 14 ॥

baddho bandhadvimucyeta bhite bhitirvimucyate ।
mukto daridro daridryadbhavetpurnamanorathah ॥ 15 ॥

apanna apada mukto bhavatyeva na samsayah ।
hamsarcanaparo nityam hamsarcanaparayanah ॥ 16 ॥

nirdhutakalmaso nityam brahmasayujyamapnuyat ।
ye bhaktya parame hamse sriya mithunitangite ॥ 17 ॥

janmavyadhijaranasabhayabhajo na te janah ।
acaryattadidam stotramadhigatya pathennarah ॥ 18 ॥

tasyedam kalpate siddhyai nanyatha vatsa kasyapa ।
acaryam laksanairyuktamanyam va”tmaviduttamam ॥ 19 ॥

vrtvacaryam sada bhaktya siddhyai tadidamasnuyat ।
sa yati paramam vidyam sakunibrahmaharsanim ॥ 20 ॥

hayasyanamasahasrastutiramhovinasini ।
paramo hamsa evadau pranavam brahmane disat ॥ 21 ॥

upadisattato vedan srimana hayasiro harih ।
tenasau stavarajo hi hamsakhyahayagocarah ॥ 22 ॥

vidyasamrajyasampattimoksaikaphalasadhanam ।
sarvavitsvatmabhavena paramam padamapnuyat ॥ 23 ॥

na tatra samsayah kascinnipunam paripasyati ।
tathapi svatmani premasindhusandhuksanaksamah। ॥ 24 ॥

itidam namasahasram sangrhitam tathottaram ।
evam sangrhya devena hayagrivena palanam ॥ 25 ॥

stotraratnamidam dattam mahyam tat kathitam tava ।
hamsanamasahasrasya vaibhavam paramadbhutam ॥ 26 ॥

vaktum yathavatkassakto varsakotisatairapi ।
hayasyah paramo hamso harirnarayano’vyayah ॥ 27 ॥

karanam saranam mrtyuramrtam cakhilatmanam ।
satyam satyam punassatyam dhyeyo narayano harih ॥ 28 ॥

samanamadhikam vedanna daivam kesavatparam ।
tattvam vijnatukamanam pramanaissarvatomukhaih ॥ 29 ॥

tattvam sa paramo hamsa eka eva janardanah ।
idam rahasyam paramam mahapatakanasanam ॥ 30 ॥

na casusrusave vacyam nabhaktaya kadacana ।
napyanyadevatayapi na vacyam nastikaya ca ॥ 31 ॥

adhityaitadgurumukhadanvaham yah pathennarah ।
tadvamsya api sarve syussampatsarasvatonnatah ॥ 32 ॥

iti hayavadanananaravindanmadhulahariva nirargala galanti ।
jagati dasasatitadiyanamnam jayati jadanapi girsu yojayanti ॥ 33 ॥

॥ iti srihayagrivasahasranamastotram sampurnam ॥

Also Read 1000 Names of Hayagriva:

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Hayagriva | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top