Templesinindiainfo

Best Spiritual Website

1000 Names of Shakini SadaShiva Stavana Mangala | Sahasranama Stotram Lyrics in English

Shakini SadaShiva Stavana MangalaSahasranamastotram Lyrics in English:

॥ sakinisadasivastavanamangalastottarasahasranamastotra ॥

sriganesaya namah ।
srianandabhairavi uvaca ।
kailasasikhararudha pancavaktra trilocana ।
abhedyabhedakapranavallabha srisadasiva ॥ 1 ॥

bhavapranapraraksaya kalakutaharaya ca ।
pratyangirapadukaya dantam sabdamayam priyam ॥ 2 ॥

icchami raksanarthaya bhaktanam yoginam sadam ।
avasyam kathayamyatra sarvamangalalaksanam ॥ 3 ॥

astottarasahasrakhyam sadasivasamanvitam ।
mahaprabhavajananam damanam dustacetasam ॥ 4 ॥

sarvaraksakaram loke kanthapadmaprasiddhaye ।
akalamrtyuharanam sarvavyadhinivaranam ॥ 5 ॥

yogasiddhikaram saksad amrtanandakarakam ।
visajvaladiharanam mantrasiddhikaram param ॥ 6 ॥

namnam smaranamatrena yoginam vallabho bhavet ।
sadasivayutam devim sampujya samsmared yadi ॥ 7 ॥

masante siddhimapnoti khecarimelanam bhavet ।
akasagaminisiddhih pathitva labhyate dhruvam ॥ 8 ॥

dhanam ratnam kriyasiddhim vibhutisiddhimam labhet ।
pathanad dharanadyogi mahadevah sadasivah ॥ 9 ॥

visnuscakradharah saksad brahma nityam tapodhanah ।
yoginah sarvadevasca munayascapi yoginah ॥ 10 ॥

siddhah sarve sancaranti dhrtva ca pathanad yatah ।
ye ye pathanti nityam tu te siddha visnusambhavah ॥ 11 ॥

kimanyat kathanenapi bhuktim muktim ksanallabhet ॥ 12 ॥

asya sribhuvanamangalamahastotrastottarasahasranamnah ,
srisadasivarsih , gayatricchandah , srisadasivasakinidevata ,
purusarthastasiddhisamayayogasamrddhaye viniyogah ।
Om sakini pitavastra sadasiva umapatih ।
sakambhari mahadevi bhavani bhuvanapriyah ॥ 13 ॥

yogini yogadharmatma yogatma srisadasivah ।
yugadya yugadharma ca yogavidya suyogirat ॥ 14 ॥

yogini yogajetakhyah suyoga yogasankarah ।
yogapriya yogavidvan yogada yogasadbhuvih ॥ 15 ॥

triyoga jagadisatma japika japasiddhidah ।
yatni yatnapriyanando vidhijna vedasaravit ॥ 16 ॥

supratistha subhakaro madira madanapriyah ।
madhuvidya madhavisah ksitih ksobhavinasanah ॥ 17 ॥

vitijna manmathaghnasca camari carulocanah ।
ekantara kalpataruh ksamabuddho ramasavah ॥ 18 ॥

vasundhara vamadevah srividya mandarasthitah ।
akalanka niratankah utanka sankarasrayah ॥ 19 ॥

nirakara nirvikalpo rasada rasikasrayah ।
rama ramananathasca laksmi nilesulocanah ॥ 20 ॥

vidyadhari dharanandah kanaka kancanangadhrk ।
subha subhakaronmattah pracanda candavikramah ॥ 21 ॥

susila devajanakah kakini kamalananah ।
kajjalabha krsnadehah sulini khadgacarmadhrk ॥ 22 ॥

gatigrahyah prabhagaurah ksama ksubdhah siva sivah ।
java yatih para harirharaharo’ksaraksarah ॥ 23 ॥

sanatani sanatanah smasanavasinipatih ।
jayaksayo dharacarah samagatih pramapatih ॥ 24 ॥

kulakulo malanano valivala malamalah ।
prabhadharah paraparah sarasarah karakarah ॥ 25 ॥

mayamayah payapayah palapalo dayadayah ।
bhayabhayo jayajayo gayagayah phalanvayah ॥ 26 ॥

samagamo dhamadhamo ramaramo vamavamah ।
varangana dharadharah prabhakaro bhramabhramah ॥ 27 ॥

sati sukhi sulaksana krpakaro dayanidhih ।
dharapatih priyapativiragini manonmanah ॥ 28 ॥

pradhavini sadacalah pracancalaticancalah ।
katupriya mahakatuh patupriya mahapatuh ॥ 29 ॥

dhanavali ganagani kharakharah phanih ksanah ।
priyanvita siromanistu sakini sadasivah ॥ 30 ॥

runaruno ghanaghano hayi hayo layi layah ।
sudantara sudagamah khalapaha mahasayah ॥ 31 ॥

calatkuca javavrto ghanantara svarantakah ।
pracandaghargharadhvanih priya pratapavahnigah ॥ 32 ॥

prasantirundurusthita mahesvari mahesvarah ।
mahasivavini ghani ranesvari ranesvarah ॥ 33 ॥

pratapini pratapanah pramanika pramanavit ।
visuddhavasini munivisuddhavinmadhuttama ॥ 34 ॥

tilottama mahottamah sadamaya dayamayah ।
vikaratarini taruh surasuro’maraguruh ॥ 35 ॥

prakasika prakasakah pracandika vibhandakah ।
trisulini gadadharah pravalika mahabalah ॥ 36 ॥

kriyavati jarapatih prabhambara digambarah ।
kulambara mrgambara nirantara jarantarah ॥ 37 ॥

smasananilaya sambhurbhavani bhimalocanah ।
krtantaharinikantah kupita kamanasanah ॥ 38 ॥

caturbhuja padmanetro dasahasta mahaguruh ।
dasanana dasagrivah ksiptaksi ksepanapriyah ॥ 39 ॥

varanasi pithavasi kasi visvagurupriyah ।
kapalini mahakalah kalika kalipavanah ॥ 40 ॥

randhravartmasthita vagmi rati ramaguruprabhuh ।
sulaksmih prantarasthasca yogikanya krtantakah ॥ 41 ॥

surantaka punyadata tarini tarunapriyah ।
mahabhayatara tarastarika tarakaprabhuh ॥ 42 ॥

tarakabrahmajanani mahadrptah bhavagrajah ।
lingagamya lingarupi candika vrsavahanah ॥ 43 ॥

rudrani rudradevasca kamaja kamamanthanah ।
vijatiya jatitato vidhatri dhatrposakah ॥ 44 ॥

nirakara mahakasah supravidya vibhavasuh ।
vasuki patitatrata triveni tattvadarsakah ॥ 45 ॥

pataka padmavasi ca trivarta kirtivardhanah ।
dharani dharanavyapto vimalanandavardhanah ॥ 46 ॥

vipracitta kundakari viraja kalakampanah ।
suksmadhara atijnani mantrasiddhih pramanagah ॥ 47 ॥

vacya varanatundasca kamala krsnasevakah ।
dundubhistha vadyabhando nilangi varanasrayah ॥ 48 ॥

vasantadya sitarasmih pramadya saktivallabhah ।
khadgana cakrakuntadhyah sisiralpadhanapriyah ॥ 49 ॥

durvacya mantranilayah khandakali kulasrayah ।
vanari hastiharadyah pranaya lingapujakah ॥ 50 ॥

manusi manurupasca nilavarna vidhuprabhah ।
ardhascandradhara kalah kamala dirghakesadhrk ॥ 51 ॥

dirghakesi visvakesi trivarga khandanirnayah ।
grhini grahaharta ca grahapida grahaksayah ॥ 52 ॥

puspagandha varicarah krodhadevi divakarah ।
anjana kruraharta ca kevala katarapriyah ॥ 53 ॥

padyamayi papaharta vidyadya sailamardakah ।
krsnajihva raktamukho bhuvanesi paratparah ॥ 54 ॥

vadari mulasamparkah ksetrapala balanalah ।
pitrbhumisthitacaryo visaya badarayanih ॥ 55 ॥

purogama purogami viraga ripunasakah ।
mahamaya mahanmayo varadah kamadantakah ॥ 56 ॥

pasulaksmih pasupatih pancasaktih ksapantakah ।
vyapika vijayacchanno vijatiya varananah ॥ 57 ॥

katumutih sakamutistripura padmagarbhajah ।
ajabya jarakah praksya vatulah ksetrabandhava ॥ 58 ॥

anantanantarupastho lavanyastha prasancayah ।
yogajno jnanacakreso babhrama bhramanasthitah ॥ 59 ॥

sisupala bhutanaso bhutakrtya kutumbapah ।
trptasvattho vararoha vatukah protikavasah ॥ 60 ॥

sraddha sraddhanvitah pustih pusto rustastamadhava ।
milita melanah prthvi tattvajnani carupriya ॥ 61 ॥

alabdha bhayahantya dasanah praptamanasa ।
jivani paramanando vidyadhya dharmakarmajah ॥ 62 ॥

apavadaratakanksi vilvanabhadrakambalah ।
sivivarahanonmatto visalaksi parantapah ॥ 63 ॥

gopaniya sugopta ca parvati paramesvarah ।
srimatangi tripithastho vikari dhyananirmalah ॥ 64 ॥

caturi caturanandah putrini sutavatsalah ।
vamani visayanandah kinkari krodhajivanah ॥ 65 ॥

candranana priyanandah kusala ketakipriyah ।
pracala tarakajnani trikarma narmadapatih ॥ 66 ॥

kapatastha kalapastho vidyajna vardhamanagah ।
trikuta trividhanando nandana nandanapriyah ॥ 67 ॥

vicikitsa samaptango mantrajna manuvardhanah ।
mannika cambikanatho vivasi vamsavardhanah ॥ 68 ॥

vajrajihva vajradanto vikriya ksetrapalanah ।
vikarani parvatisah priyangi pancacamarah ॥ 69 ॥

amsika vamadevadya vimayadhya paraparah ।
payangi paramaisvarya data bhoktri divakarah ॥ 70 ॥

kamadatri vicitrakso ripuraksa ksapantakrt ।
ghoramukhi ghargharakhyo vilajva jvalinipatih ॥ 71 ॥

jvalamukhi dharmakarta srikartri karanatmakah ।
mundali pancacudasca trisavarna sthitagrajah ॥ 72 ॥

virupaksi brhadgarbho rakini sripitamahah ।
vaisnavi visnubhaktasca dakini dindimapriyah ॥ 73 ॥

ratividya ramanatho radhika visnulaksanah ।
caturbhuja vedahasto lakini minakuntalah ॥ 74 ॥

murdhaja langalidevah sthavira jirnavigrahah ।
lakinisa lakinisah priyakhya caruvahanah ॥ 75 ॥

jatila trijatadhari caturangi caracarah ।
trisrota parvamtinatho bhuvanesi naresvarah ॥ 76 ॥

pinakini pinaki ca candracuda vicaravit ।
jadyahantri jadatma ca jihvayukto jaramarah ॥ 77 ॥

anahatakhya rajendrah kakini sattvikasthitah ।
marunmurti padmahasto visuddha suddhavahanah ॥ 78 ॥

vrsali vrsaprsthastho vibhoga bhogavardhanah ।
yauvanastha yuvasaksi lokadya lokasaksini ॥ 79 ॥

bagala candracudakhyo bhairavi mattabhairavah ।
krodhadhipa vajradhari indrani vahnivallabhah ॥ 80 ॥

nirvikara sutradhari mattapana divasrayah ।
sabdagarbha sabdamayo vasava vasavanujah ॥ 81 ॥

dikpala grahanathasca isani naravahanah ।
yaksinisa bhutiniso vibhutirbhutivardhanah ॥ 82 ॥

jayavati kalakari kalkyavidya vidhanavit ।
lajjatita laksanango visapayi madasrayah ॥ 83 ॥

videsini videsastho’papa papavarjitah ।
atiksobha kalatito nirindriyaganodaya ॥ 84 ॥

vacalo vacanagranthimandaro vedamandira ।
pancamah pancamidurgo durga durgatinasanah ॥ 85 ॥

durgandha gandharajasca sugandha gandhacalanah ।
carvangi carvanaprito visanka maralaravit ॥ 86 ॥

atithistha sthavaradya japastha japamalini ।
vasundharasuta tarksi tarkikah pranatarkikah ॥ 87 ॥

talavrksavrtonnasa talajaya jatadharah ।
jatilesi jatadhari saptamisah prasaptami ॥ 88 ॥

astamivesakrt kali sarvah sarvesvarisvarah ।
satruhantri nityamantri taruni tarakasrayah ॥ 89 ॥

dharmaguptih saragupto manoyoga visapahah ।
vajravirah surasauri candrika candrasekharah ॥ 90 ॥

vitapindra vatasthani bhadrapalah kulesvarah ।
catakadya candradehah priyabharya manoyavah ॥ 91 ॥

tirthapunya tirthayogi jalaja jalasayakah ।
bhutesvarapriyabhuto bhagamala bhagananah ॥ 92 ॥

bhagini bhagavan bhogya bhavati bhimalocanah ।
bhrguputri bhargavesah pralayalayakaranah ॥ 93 ॥

rudrani rudraganapo raudraksi ksinavahanah ।
kumbhantaka nikumbharih kumbhanti kumbhiniragah ॥ 94 ॥

kusmandi dhanaratnadhyo mahogragrahakah subha ।
sivirastha sivanandah savasanakrtasani ॥ 95 ॥

prasamsa samanah prajna vibhavya bhavyalocanah ।
kuruvidya kauravamsah kulakanya mrnaladhrk ॥ 96 ॥

dvidalastha paranando nandisevya brhannala ।
vyasasevya vyasapujyo dharani dhiralocanah ॥ 97 ॥

trividharanya tulakotih karpasa kharparangadhrk ।
vasistharadhitavisto vasaga vasajivanah ॥ 98 ॥

khadgahasta khadgadhari sulahasta vibhakarah ।
atula tulanahino vividha dhyananirnayah ॥ 99 ॥

aprakasya visodhyasca camunda candavahanah ।
girija gayanonmatto malamali caladhamah ॥ 100 ॥

pingadeha pingakeso’samartha silavahanah ।
garudi garudanando visoka vamsavardhanah ॥ 101 ॥

venindra catakaprayo vidyadya dosamardakah ।
attahasa attahaso madhubhaksa madhuvratah ॥ 102 ॥

madhuranandasampanna madhavo madhunasika ।
makari makarapremo maghastha maghavahanah ॥ 103 ॥

visakha susakha suksma jyestho jyesthajanapriya ।
asadhanilayasadho mithila maithilisvarah ॥ 104 ॥

sitasaityagato vani vimalalaksanesvarah ।
akaryakaryajanako bhadra bhadrapadiyakah ॥ 105 ॥

pravara varahamsakhyah pavasobha puranavit ।
sravani harinathasca sravana sravanankurah ॥ 106 ॥

sukartri sadhanadhyakso visodhya suddhabhavanah ।
ekasesa sasidharo dharantah sthavaradharah ॥ 107 ॥

dharmaputri dharmamatro vijaya jayadayakah ।
dasaraksadi vidasakalapo vidhavapatih ॥ 108 ॥

vidhavadhavalo dhurtah dhurtadhyo dhurtapalika ।
sankarah kamagami ca devala devamayika ॥ 109 ॥

vinaso mandaracchanna mandarastho mahadvaya ।
atiputri trimundi ca mundamala tricandika ॥ 110 ॥

karkatisah kotarasca simhika simhavahanah ।
narasimhi nrsimhasca narmada jahnavipatih ॥ 111 ॥

trividhastri trisargastro digambaro digambari ।
muncano mancabhedi ca malanca cancalagrajah ॥ 112 ॥

katutungi vikasatma rddhispastaksaro’ntara ।
virincah prabhavanando nandini mandaradridhrk ॥ 113 ॥

kalikabha kancanabho madiradya madodayah ।
dravidastha dadimastho majjatita marudgatih ॥ 114 ॥

ksantiprajno vidhiprajna vitijnotsukaniscaya ।
abhavo malinakara karagara vicaraha ॥ 115 ॥

sabdah katahabhedatma sisulokaprapalika ।
ativistaravadano vibhavanandamanasa ॥ 116 ॥

akasavasanonmadi mepura mamsacarvanah ।
atikanta prasantatma nityaguhya gabhiragah ॥ 117 ॥

trigambhira tattvavasi raksasi putanaksarah ।
abhogaganika hasti ganesajananisvarah ॥ 118 ॥

kundapalakakarta ca trirunda rundabhaladhrk ।
atisakta visaktatma devyangi nandanasrayah ॥ 119 ॥

bhavaniya bhrantiharah kapilabha manoharah ।
aryadevi nilavarna sayako balaviryada ॥ 120 ॥

sukhado moksadata’to janani vanchitapradah ।
catirupa virupastho vacya vacyavivarjitah ॥ 121 ॥

mahalingasamutpanna kakabheri nadasthitah ।
atmaramakalakayah siddhidata ganesvari ॥ 122 ॥

kalpadrumah kalpalata kulavrksah kuladruma ।
sumana srigurumayi gurumantrapradayakah ॥ 123 ॥

anantasayana’nanto jalesi jahnajesvarah ।
ganga gangadharah srida bhaskareso mahabala ॥ 124 ॥

guptaksaro vidhirata vidhanapurusesvarah ।
siddhakalanka kundali vagdevah pancadevata ॥ 125 ॥

alpatita manohari trividha tattvalocana ।
amayapatirbhubhrantih pancajanyadharo’graja ॥ 126 ॥

atitaptah kamatapta mayamohavivarjitah ।
arya putrisvarah sthanuh krsanustha jalaplutah ॥ 127 ॥

varuni madiramatto mamsapremadigambara ।
antarastho dehasiddha kalanalasuradripah ॥ 128 ॥

akasavahini devah kakiniso digambari ।
kakacancuputamadhuharo gaganamabdhipa ॥ 129 ॥

mudrahari mahamudra minapo minabhaksini ।
sakini sivanathesah kakordhvesi sadasivah ॥ 130 ॥

kamala kanthakamalah sthayukah premanayika ।
mrnalamaladhari ca mrnalamalamalini ॥ 131 ॥

anadinidhana tara durgatara niraksara ।
sarvaksara sarvavarna sarvamantraksamalika ॥ 132 ॥

anandabhairavo nilakantho brahmandamanditah ।
sivo visvesvaro’nantah sarvatito niranjanah ॥ 133 ॥

iti te kathitam natha trailokyasaramangalam ।
bhuvanamangalam nama mahapatakanasanam ॥ 134 ॥

asya prapathane’pi ca yatphalam labhate narah ।
tatsarvam kathitum nalam kotivarsasatairapi ॥ 135 ॥

tathapi tava yatnena phalam srnu dayarnava ।
rajadvare naditire sangrame vijane’nale ॥ 136 ॥

sunyagare nirjane va ghorandhakararatrike ।
catustaye smasane va pathitva sodase dale ॥ 137 ॥

raktambhojaih pujayitva manasa kamacintayan ।
ghrtaktairjuhuyannityam nama pratyekamuccaran ॥ 138 ॥

mulamantrena putitamajyam vahnau samarpayet ।
antare svasukhe homah sarvasiddhisukhapradah ॥ 139 ॥

sadyomadhuyutairmamsaih susukhe mantramuccaran ।
pratyekam namaputitam hutva punarmukhambuje ॥ 140 ॥

kundalirasajihvayam jivanmukto bhavennarah ।
dhrtva vapi pathitva va stutva va vidhina prabho ॥ 141 ॥

maharudro bhavetsaksanmama dehanvito bhavet ।
yogi jnani bhavet siddhah sarasanketadarsakah ॥ 142 ॥

aparajitah sarvaloke kimanyat phalasadhanam ।
dhrtva rajatvamapnoti kanthe prthvisvaro bhavet ॥ 143 ॥

daksahaste tatha dhrtva dhanavan gunavan bhavet ।
akalamrtyuharanam sarvavyadhinivaranam ॥ 144 ॥

hutva rajendranathasca mahavagmi sada’bhayah ।
sarvesam mathanam krtva ganeso mama kartikah ॥ 145 ॥

devanamadhipo bhutva sarvajno bhavati prabho ।
yatha tatha mahayogi bhramatyeva na samsayah ॥ 146 ॥

pratahkale pathed yastu mastake stutidharakah ।
jalastambham karotyeva rasastambham tathaiva ca ॥ 147 ॥

rajyastambham narastambham viryastambham tathaiva ca
vidyastambham sukhastambham ksetrastambham tathaiva ca ॥ 148 ॥

rajastambham dhanastambham gramastambham tathaiva ca
madhyahne ca pathed yastu vahnistambham karotyapi ॥ 149 ॥

kalastambham vayahstambham svasastambham tathaiva ca ।
rasastambham vayustambham bahustambham karotyapi ॥ 150 ॥

sayahne ca pathed yastu kanthodare ca dharayan ।
mantrastambham silastambham sastrastambham karotyapi ॥ 151 ॥

hiranyarajatastambham vajrastambham tathaiva ca ।
akalatvadisamstambham vatastambham karotyapi ॥ 152 ॥

paradastambhanam silpakalpana jnanastambhanam ।
asanastambhanam vyadhistambhanam bandhanam ripoh ॥ 153 ॥

satpadmastambhanam krtva yogi bhavati niscitam ।
vandhya nari labhet putram sundaram sumanoharam ॥ 154 ॥

bhrasto manusyo rajendrah kimanye sadhavo janah ।
sravananmakare lagne citrayoge ca parvani ॥ 155 ॥

hiranyayoge vayavyam likhitva maghamasake ।
vaisakhe rajayoge va rohinyakhya visesatah ॥ 156 ॥

srimadbhuvanamangalam nama yasodatr bhaved dhruvam ।
jayante rajavallabha amarah khecara likhanena ॥ 157 ॥

dharmarthakamamoksam ca prapnuvanti ca pathakah ।
kirtiratmadrstipatam labhate natra samsayah ॥ 158 ॥

॥ iti srirudrayamale uttaratantre bhairavibhairavasamvade
sakinisadasivastavanamangalastottarasahasranama sampurnam ॥

Also Read 1000 Names of Shakini Sada Shiva Stavana Mangala:

1000 Names of Shakini SadaShiva Stavana Mangala | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shakini SadaShiva Stavana Mangala | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top