Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gopala | Sahasranamavali Stotram Lyrics in Hindi

Shri Gopala Sahasranamavali Lyrics in Hindi:

॥ श्रीगोपालसहस्रनामावलिः ॥

ॐ क्लीं देवाय नमः । कामदेवाय । कामबीज शिरोमणये । श्रीगोपालाय ।
महीपालाय । वेदवेदाङ्गपारगाय । कृष्णाय । कमलपत्राक्षाय ।
पुण्डरीकाय । सनातनाय । गोपतये । भूपतये । शास्त्रे । प्रहर्त्रे ।
विश्वतोमुखाय । आदिकर्त्रे । महाकर्त्रे । महाकालाय । प्रतापवते ।
जगज्जीवाय । जगद्धात्रे । जगद्भर्त्रे । जगद्वसवे नमः ॥ २० ॥

ॐ मत्स्याय नमः । भीमाय । कुहूभर्त्रे । हर्त्रे । वाराहमूर्तिमते ।
नारायणाय । हृषीकेशाय । गोविन्दाय । गरुडध्वजाय । गोकुलेशाय ।
महाचन्द्राय । शर्वरीप्रियकारकाय । कमलामुखलोलाक्षाय ।
पुण्डरीकाय । शुभावहाय । दुर्वाससे । कपिलाय । भौमाय ।
सिन्धुसागरसम्भवाय । गोविन्दाय नमः ॥ ४० ॥

ॐ गोपतये नमः । गोत्राय । कालिन्दीप्रेमपूरकाय । गोपस्वामिने ।
गोकुलेन्द्राय । गोवर्धनवरप्रदाय । नन्दादिगोकुलत्रात्रे । दात्रे ।
दारिद्र्यभञ्जनाय । सर्वमङ्गलदात्रे । सर्वकामवरप्रदाय ।
आदिकर्त्रे । महीभर्त्रे । सर्वसागरसिन्धुजाय । गजगामिने ।
गजोद्धारिणे । कामिने । कामकलानिधये । कलङ्करहिताय ।
चन्द्रबिम्बास्याय नमः ॥ ६० ॥

ॐ बिम्बसत्तमाय नमः । मालाकारकृपाकाराय । कोकिलस्वरभूषणाय ।
रामाय । नीलाम्बराय । देवाय । हलिने । द्विविदमर्दनाय ।
सहस्राक्षपुरीभेत्त्रे । महामारीविनाशनाय । शिवाय । शिवतमाय ।
भेत्त्रे । बलारातिप्रपूजकाय । कुमारीवरदायिने । वरेण्याय ।
मीनकेतनाय । नराय । नारायणाय । धीराय नमः ॥ ८० ॥

ॐ धरापतये नमः । उदारधिये । श्रीपतये । श्रीनिधये । श्रीमते ।
मापतये । प्रतिराजघ्ने । वृन्दापतये । कुलाय । ग्रामिणे ।
धाम्ने । ब्रह्मणे । सनातनाय । रेवतीरमणाय । रामाय । प्रियाय ।
चञ्चललोचनाय । रामायणशरीराय । रामारामाय ।
श्रियःपतये नमः ॥ १०० ॥

ॐ शर्वराय नमः । शर्वर्यै । शर्वाय । सर्वत्रशुभदायकाय ।
राधाय । राधयित्रे । राधिने । राधाचित्तप्रमोदकाय ।
राधाहृदयाम्भोजषट्पदाय । राधालिङ्गनसम्मोदाय ।
राधानर्तनकौतुकाय । राधासञ्जातसम्प्रीतये । राधाकामफलप्रदाय ।
वृन्दापतये । कोकनिधये । कोकशोकविनाशनाय ।
चन्द्रापतये नमः ॥ १२० ॥

ॐ चन्द्रपतये नमः । चण्डकोदण्डभञ्जनाय । रामाय दाशरथये ।
रामाय भृगुवंशसमुद्भवाय । आत्मारामाय । जितक्रोधाय । अमोहाय ।
मोहान्धभञ्जनाय । वृषभानुभवाय । भाविने । काश्यपये ।
करुणानिधये । कोलाहलाय । हलाय । हालिने । हलिने । हलधरप्रियाय ।
राधामुखाब्जमार्ताण्डाय । भास्कराय नमः ॥ १४० ॥

ॐ रविजाय नमः । विधवे । विधये । विधात्रे । वरुणाय । वारुणाय ।
वारुणीप्रियाय । रोहिणीहृदयानन्दिने । वसुदेवात्मजाय । बलिने ।
नीलाम्बराय । रौहिणेयाय । जरासन्धवधाय । अमलाय । नागोजवाम्भाय ।
विरुदाय । वीरघ्ने । वरदाय । बलिने । गोपदाय नमः ॥ १६० ॥

ॐ विजयिने नमः । विदुषे । शिपिविष्टाय । सनातनाय ।
पर्शुरामवचोग्राहिणे । वरग्राहिणे । सृगालघ्ने । दमघोषोपदेष्ट्रे ।
रथग्राहिणे । सुदर्शनाय । हरग्राहिणे । वीरपत्नीयशस्त्रात्रे ।
जराव्याधिविघातकाय । द्वारकावासतत्त्वज्ञाय । हुताशनवरप्रदाय ।
यमुनावेगसंहारिणे । नीलाम्बरधराय । प्रभवे । विभवे । शरासनाय ।
धन्विने नमः ॥ १८० ॥

ॐ गणेशाय नमः । गणनायकाय । लक्ष्मणाय । लक्षणाय । लक्ष्याय ।
रक्षोवंशविनाशकाय । वामनाय । वामनीभूताय । वमनाय ।
वमनारुहाय । यशोदानन्दनाय । कर्त्रे । यमलार्जुनमुक्तिदाय ।
उलूखलिने । महामानाय । दामबद्धाह्वयिने । शमिने । भक्तानुकारिणे ।
भगवते । केशवाय नमः ॥ २०० ॥

ॐ अचलधारकाय नमः । केशिघ्ने । मधुघ्ने । मोहिने ।
वृषासुरविघातकाय । अघासुरविघातिने । पूतनामोक्षदायकाय ।
कुब्जाविनोदिने । भागवते । कंसमृत्यवे । महामखीने । अश्वमेधाय ।
वाजपेयाय । गोमेधाय । नरमेधवते । कन्दर्पकोटिलावण्याय ।
चन्द्रकोटिसुशीतलाय । रविकोटिप्रतीकाशाय । वायुकोटिमहाबलाय ।
ब्रह्मणे नमः ॥ २२० ॥

ॐ ब्रह्माण्डकर्त्रे । कमलावाञ्छितप्रदाय । कमलिने । कमलाक्षाय ।
कमलामुखलोलुपाय । कमलाव्रतधारिणे । कमलाभाय । पुरन्दराय ।
कोमलाय । वारुणाय । राज्ञे । जलजाय । जलधारकाय । हारकाय ।
सर्वपापघ्नाय । परमेष्ठिने । पितामहाय । खड्गधारिणे ।
कृपाकारिणे नमः ॥ ४४० ॥

ॐ राधारमणसुन्दराय नमः । द्वादशारण्यसम्भोगिने ।
शेषनागफणालयाय । कामाय । श्यामाय । सुखश्रीदाय । श्रीपतये ।
श्रीनिधये । कृतिने । हरये । हराय । नराय । नाराय । नरोत्तमाय ।
इषुप्रियाय । गोपालचित्तहर्त्रे । कर्त्रे । संसारतारकाय । आदिदेवाय ।
महादेवाय नमः ॥ ४६० ॥

ॐ गौरीगुरवे नमः । अनाश्रयाय । साधवे । मधवे । विधवे । धात्रे ।
त्रात्रे । अक्रूरपरायणाय । रोलम्बिने । हयग्रीवाय । वानरारये ।
वनाश्रयाय । वनाय । वनिने । वनाध्यक्षाय । महावन्द्याय ।
महामुनये । स्यमन्तकमणिप्राज्ञाय । विज्ञाय ।
विघ्नविघातकाय नमः ॥ ४८० ॥

ॐ गोवर्धनाय नमः । वर्धनीयाय । वर्धनीवर्धनप्रियाय ।
वार्धन्याय । वधनाय । वर्धिने । वर्धिष्णवे । सुखप्रियाय ।
वर्धिताय । वर्धकाय । वृद्धाय । वृन्दारकजनप्रियाय ।
गोपालरमणीभर्त्रे । साम्बकुष्ठविनाशनाय । रुक्मिणीहरणाय । प्रेम्णे ।
प्रेमिणे । चन्द्रावलीपतये । श्रीकर्त्रे । विश्वभर्त्रे नमः ॥ ५०० ॥

ॐ नराय नमः । प्रशस्ताय । मेघनादघ्ने । ब्रह्मण्यदेवाय ।
दीनानामुद्धारकरणक्षमाय । कृष्णाय । कमलपत्राक्षाय ।
कृष्णाय । कमललोचनाय । कृष्णाय । कामिने । सदाकृष्णाय ।
समस्तप्रियकारकाय । नन्दाय । नन्दिने । महानन्दिने । मादिने । मादनकाय ।
किलिने । मिलिने नमः ॥ ५४० ॥

ॐ हिलिने नमः । गिलिने । गोलिने । गोलाय । गोलालयाय । गुलिने ।
गुग्गुलिने । मारकिने । शाखिने । वटाय । पिप्पलकाय । कृतिने ।
मेच्छघ्ने । कालहर्त्रे । यशोदाय । यशसे । अच्युताय । केशवाय ।
विष्णवे । हरये नमः ॥ ५६० ॥

ॐ सत्याय नमः । जनार्दनाय । हंसाय । नारायणाय । नीलाय । लीनाय ।
भक्तिपरायणाय । जानकीवल्लभाय । रामाय । विरामाय । विषनाशनाय ।
सिंहभानवे । महाभानवे । महोदधये । समुद्राय । अब्धये । अकूपाराय ।
पारावराय । सरित्पतये नमः ॥ ५८० ॥

ॐ गोकुलानन्दकारिणे नमः । प्रतिज्ञापरिपालकाय । सदारामाय ।
कृपारामाय । महारामाय । धनुर्धराय । पर्वताय । पर्वताकाराय ।
गयाय । गेयाय । द्विजप्रियाय । कम्बलाश्वतराय । रामाय ।
रामायणप्रवर्तकाय । दिवे । दिवो । दिवसाय । दिव्याय । भव्याय ।
भागिने । भयापहाय नमः ॥ ६०० ॥

ॐ पार्वतीभाग्यसहिताय नमः । भर्त्रे । लक्ष्मीसहायवते ।
विलासिने । साहसिने । सर्विने । गर्विने । गर्वितलोचनाय । मुरारये ।
लोकधर्मज्ञाय । जीवनाय । जीवनान्तकाय । यमाय । यमारये ।
यमनाय । यमिने । यमविघातकाय । वंशुलिने । पांशुलिने ।
पांसवे नमः ॥ ६२० ॥

ॐ पाण्डवे नमः । अर्जुनवल्लभाय । ललितायै । चन्द्रिकामालायै ।
मालिने । मालाम्बुजाश्रयाय । अम्बुजाक्षाय । महायक्षाय । दक्षाय ।
चिन्तामणिप्रभवे । मणये । दिनमणये । केदाराय । बदरीश्रयाय ।
बदरीवनसम्प्रीताय । व्यासाय । सत्यवतीसुताय । अमरारिनिहन्त्रे ।
सुधासिन्धुविधूदयाय । चन्द्राय नमः ॥ ६४० ॥

ॐ रवये नमः । शिवाय । शूलिने । चक्रिणे । गदाधराय । श्रीकर्त्रे ।
श्रीपतये । श्रीदाय । श्रीदेवाय । देवकीसुताय । श्रीपतये ।
पुण्डरीकाक्षाय । पद्मनाभाय । जगत्पतये । वासुदेवाय । अप्रमेयात्मने ।
केशवाय । गरुडध्वजाय । नारायणाय । परस्मै धाम्ने नमः ॥ ६६० ॥

ॐ देवदेवाय नमः । महेश्वराय । चक्रपाणये । कलापूर्णाय ।
वेदवेद्याय । दयानिधये । भगवते । सर्वभूतेशाय । गोपालाय ।
सर्वपालकाय । अनन्ताय । निर्गुणाय । नित्याय । निर्विकल्पाय ।
निरञ्जनाय । निराधाराय । निराकाराय । निराभासाय । निराश्रयाय ।
पुरुषाय नमः ॥ ६८० ॥

ॐ प्रणवातीताय नमः । मुकुन्दाय । परमेश्वराय । क्षणावनये ।
सार्वभौमाय । वैकुण्ठाय । भक्तवत्सलाय । विष्णवे । दामोदराय ।
कृष्णाय । माधवाय । मधुरापतये । देवकीगर्भसम्भूताय ।
यशोदावत्सलाय । हरये । शिवाय । सङ्कर्षणाय । शम्भवे ।
भूतनाथाय । दिवस्पतये नमः ॥ ७०० ॥

ॐ अव्ययाय नमः । सर्वधर्मज्ञाय । निर्मलाय । निरुपद्रवाय ।
निर्वाणनायकाय । नित्याय । नीलजीमूतसन्निभाय । कलाध्यक्षाय ।
सर्वज्ञाय । कमलारूपतत्पराय । हृषीकेशाय । पीतवाससे ।
वसुदेवप्रियात्मजाय । नन्दगोपकुमारार्याय । नवनीताशनाय । विभवे ।
पुराणपुरुषाय । श्रेष्ठाय । शङ्खपाणये । सुविक्रमाय नमः ॥ ७२० ॥

ॐ अनिरुद्धाय नमः । चक्रधराय । शार्ङ्गपाणये । चतुर्भुजाय ।
गदाधराय । सुरार्तिघ्नाय । गोविन्दाय । नन्दकायुधाय ।
वृन्दावनचराय । शौरये । वेणुवाद्यविशारदाय । तृणावर्तान्तकाय ।
भीमसाहसाय । बहुविक्रमाय । शकटासुसंहारिणे । बकासुरविनाशनाय ।
धेनुकासुरसंहारिणे । पूतनारये । नृकेसरिणे ।
पितामहाय नमः ॥ ७४० ॥

ॐ गुरवे नमः । साक्षिणे । प्रत्यगात्मने । सदाशिवाय । अप्रमेयाय ।
प्रभवे । प्राज्ञाय । अप्रतर्क्याय । स्वप्नवर्धनाय । धन्याय ।
मान्याय । भवाय । भावाय । घोराय । शान्ताय । जगद्गुरवे ।
अन्तर्यामिणे । ईश्वराय । दिव्याय । दैवज्ञाय नमः ॥ ७६० ॥

ॐ देवसंस्तुताय नमः । क्षीराब्धिशयनाय । धात्रे । लक्ष्मीवते ।
लक्ष्मणाग्रजाय । धात्रीपतये । अमेयात्मने । चन्द्रशेखरपूजिताय ।
लोकसाक्षिणे । जगच्चक्षुषे । पुण्यचारित्रकीर्तनाय ।
कोटिमन्मथसौन्दर्याय । जगन्मोहनविग्रहाय । मन्दस्मिततनवे ।
गोपगोपिकापरिवेष्टिताय । फुल्लारविन्दनयनाय । चाणूरान्ध्रनिषूदनाय ।
इन्दीवरदलश्यामाय । बर्हिबर्हावतंसकाय ।
मुरलीनिनदाह्वादाय नमः ॥ ७८० ॥

ॐ दिव्यमालाम्बरावृताय नमः । सुकपोलयुगाय । सुभ्रूयुगलाय ।
सुललाटकाय । कम्बुग्रीवाय । विशालाक्षाय । लक्ष्मीवते ।
शुभलक्षणाय । पीनवक्षसे । चतुर्बाहवे । चतुर्मूर्तये ।
त्रिविक्रमाय । कलङ्करहिताय । शुद्धाय । दुष्टशत्रुनिबर्हणाय ।
किरीटकुण्डलधराय । कटकाङ्गदमण्डिताय । मुद्रिकाभरणोपेताय ।
कटिसूत्रविराजिताय । मञ्जीररञ्जितपदाय नमः ॥ ८०० ॥

ॐ सर्वाभरणभूषिताय नमः । विन्यस्तपादयुगलाय ।
दिव्यमङ्गलविग्रहाय । गोपिकानयनान्दाय । पूर्णचन्द्रनिभाननाय ।
समस्तजगदानन्दाय । सुन्दराय । लोकनन्दनाय । यमुनातीरसञ्चारिणे ।
राधामन्मथवैभवाय । गोपनारीप्रियाय । दान्ताय । गोपीवस्त्रापहारकाय ।
श‍ृङ्गारमूर्तये । श्रीधाम्ने । तारकाय । मूलकारणाय ।
सृष्टिसंरक्षणोपायाय । क्रूरासुरविभञ्जनाय ।
नरकासुरसंहारिणे नमः ॥ ८२० ॥

ॐ मुरारये नमः । वैरिमर्दनाय । आदितेयप्रियाय । दैत्यभीकराय ।
यदुशेखराय । जरासन्धकुलध्वंसिने । कंसारातये । सुविक्रमाय ।
पुण्यश्लोकाय । कीर्तनीयाय । यादवेन्द्राय । जगन्नुताय । रुक्मिणीरमणाय ।
सत्यभामाजाम्बवतीप्रियाय । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासिताय ।
सुधाकरकुले जाताय । अनन्ताय । प्रबलविक्रमाय ।
सर्वसौभाग्यसम्पन्नाय । द्वारकापट्टणस्थिताय नमः ॥ ८४० ॥

ॐ भद्रासूर्यसुतानाथाय नमः । लीलामानुषविग्रहाय ।
सहस्रषोडशस्त्रीशाय । भोगमोक्षैकदायकाय । वेदान्तवेद्याय ।
संवेद्याय । वैद्याय । ब्रह्माण्डनायकाय । गोवर्धनधराय । नाथाय ।
सर्वजीवदयापराय । मूर्तिमते । सर्वभूतात्मने । आर्तत्राणपरायणाय ।
सर्वज्ञाय । सर्वसुलभाय । सर्वशास्त्रविशारदाय ।
षड्गुणैश्वर्यसम्पन्नाय । पूर्णकामाय । धुरन्धराय नमः ॥ ८६० ॥

ॐ महानुभावाय नमः । कैवल्यदायकाय । लोकनायकाय ।
आदिमध्यान्तरहिताय । शुद्धाय । सात्तिवकविग्रहाय । असमानाय ।
समस्तात्मने । शरणागतवत्सलाय । उत्पत्तिस्थितिसंहारकारणाय ।
सर्वकारणाय । गम्भीराय । सर्वभावज्ञाय । सच्चिदानन्दविग्रहाय ।
विष्वक्सेनाय । सत्यसन्धाय । सत्यवाचे । सत्यविक्रमाय । सत्यव्रताय ।
सत्यरताय नमः ॥ ८८० ॥

ॐ सत्यधर्मपरायणाय नमः । आपन्नार्तिप्रशमनाय ।
द्रौपदीमानरक्षकाय । कन्दर्पजनकाय । प्राज्ञाय ।
जगन्नाटकवैभवाय । भक्तवश्याय । गुणातीताय ।
सर्वैश्वर्यप्रदायकाय । दमघोषसुतद्वेषिणे । बाणबाहुविखण्डनाय ।
भीष्ममुक्तिप्रदाय । दिव्याय । कौरवान्वयनाशनाय ।
कौन्तेयप्रियबन्धवे । पार्थस्यन्दनसारथये । नारसिंहाय ।
महावीराय । स्तम्भजाताय । महाबलाय नमः ॥ ९०० ॥

ॐ प्रह्लादवरदाय नमः । सत्याय । देवपूज्याय । अभयङ्कराय ।
उपेन्द्राय । इन्द्रावरजाय । वामनाय । बलिबन्धनाय । गजेन्द्रवरदाय ।
स्वामिने । सर्वदेवनमस्कृताय । शेषपर्यङ्कशयनाय ।
वैनतेयरथाय । जयिने । अव्याहतबलैश्वर्यसम्पन्नाय । पूर्णमानसाय ।
योगीश्वरेश्वराय । साक्षिणे । क्षेत्रज्ञाय ।
ज्ञानदायकाय नमः ॥ ९२० ॥

ॐ योगिहृत्पङ्कजावासाय नमः । योगमायासमन्विताय ।
नादबिन्दुकलातीताय । चतुर्वर्गफलप्रदाय । सुषुम्नामार्गसञ्चारिणे ।
देहस्यान्तरसंस्थिताय । देहेन्दिरयमनःप्राणसाक्षिणे ।
चेतःप्रसादकाय । सूक्ष्माय । सर्वगताय । देहिने ।
ज्ञानदर्पणगोचराय । तत्त्वत्रयात्मकाय । अव्यक्ताय । कुण्डलिने ।
समुपाश्रिताय । ब्रह्मण्याय । सर्वधर्मज्ञाय । शान्ताय ।
दान्ताय नमः ॥ ९४० ॥

ॐ गतक्लमाय नमः । श्रीनिवासाय । सदानन्दाय । विश्वमूर्तये ।
महाप्रभवे । सहस्रशीर्ष्णे पुरुषाय । सहस्राक्षाय । सहस्रपदे ।
समस्तभुवनाधाराय । समस्तप्राणरक्षकाय । समस्ताय ।
सर्वभावज्ञाय । गोपिकाप्राणवल्लभाय । नित्योत्सवाय । नित्यसौख्याय ।
नित्यश्रियै । नित्यमङ्गलाय । व्यूहार्चिताय । जगन्नाथाय नमः ॥ ९६० ॥

ॐ श्रीवैकुण्ठपुराधिपाय । पूर्णानन्दघनीभूताय । गोपवेषधराय ।
हरये । कलापकुसुमश्यामाय । कोमलाय । शान्तविग्रहाय ।
गोपाङ्गनावृताय । अनन्ताय । वृन्दावनसमाश्रयाय । वेणुनादरताय ।
श्रेष्ठाय । देवानां हितकारकाय । जलक्रीडासमासक्ताय । नवनीतस्य
तस्कराय । गोपालकामिनीजाराय । चोरजारशिखामणये । परस्मै ज्योतिषे ।
पराकाशाय । परावासाय नमः ॥ ९८० ॥

ॐ ॐ परिस्फुटाय नमः । अष्टादशाक्षराय मन्त्राय ।
व्यापकाय । लोकपावनाय । सप्तकोटिमहामन्त्रशेखराय ।
देवशेखराय । विज्ञानज्ञानसन्धानाय । तेजोरशये ।
जगत्पतये । भक्तलोकप्रसन्नात्मने । भक्तमन्दारविग्रहाय ।
भक्तदारिद्र्यशमनाय । भक्तानां प्रीतिदायकाय ।
भक्ताधीनमनःपूज्याय । भक्तलोकशिवङ्कराय । भक्ताभीष्टप्रदाय ।
सर्वभत्काघौघनिकृतन्तकाय । अपारकरुणासिन्धवे । भगवते ।
भक्ततत्पराय ॥ १००० ॥

इति श्रीगोपालसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Gopal:

1000 Names of Shri Guhya Nama Ucchista Ganesha | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gopala | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top