Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lakhmana | Sahasranama Stotram from bhushundiramaya Lyrics in English

Shri lakshmana Sahasranamastotram from bhushundiramaya in English:

॥ laksmanasahasranamastotram bhusundiramayanantargatam ॥
pancadaso’dhyayah
vasistha uvaca –
idanim tava putrasya dvitiyasya mahatmanah ।
namasahasrakam vaksye sugopyam daivatairapi ॥ 1 ॥

esa saksaddhareramso devadevasya sarnginah । var devaramasya
yah sesa iti vikhyatah sahasravadano vibhuh ॥ 2 ॥

tasyaitannamasahasram vaksyami prayatah srnu ।
laksmanah sesagah sesah sahasravadano’nalah ॥ 3 ॥

samkarsanah kalarupah sahasrarcirmahanalah ।
kalarupo duradharso balabhadrah pralambaha ॥ 4 ॥

krtantah kalavadano vidyujjihvo vibhavasuh ।
kalatma kalanatma ca kalatma sakalo’kalah ॥ 5 ॥

kumarabrahyacari ca ramabhaktah sucivratah ।
niraharo jitaharo jitanidro jitasanah ॥ 6 ॥

maharudro mahakrodho indrajitprananasakah ।
sitahitapradata ca ramasaukhyapradayakah ॥ 7 ॥

yativeso vitabhayah sukesah kesavah krsah ।
krsnamso vimalacarah sadacarah sadavratah ॥ 8 ॥ var krsamso

barhavatamso viratirgunjabhusanabhusitah ।
sesacalanivaso ca sesadrih sesarupadhrk ॥ 9 ॥

adhohastah prasantatma sadhunam gatidarsanah ।
sudarsanah surupango yajnadosanivartanah ॥ 10 ॥

ananto vasukirnago mahibharo mahidharah । var vasukinago
krtantah samanatrata dhanurjyakarsanodbhatah ॥ 11 ॥

mahabalo mahaviro mahakarma mahajavah ।
jatilastapasah prahvah satyasandhah sadatmakah ॥ 12 ॥

subhakarma ca vijayi naro narayanasrayah ।
vanacari vanadharo vayubhakso mahatapah ॥ 13 ॥

sumantro mantratattvajnah kovido ramamantradah ।
saumitreyah prasannatma ramanuvrata isvarah ॥ 14 ॥

ramatapatrabhrd gaurah sumukhah sukhavarddhanah ।
ramakelivinodi ca ramanugrahabhajanah ॥ 15 ॥

dantatma damano damyo daso danto dayanidhih ।
adikalo mahakalah kruratma kruranigrahah ॥ 16 ॥

vanalilavinodajno vichetta virahapahah ।
bhasmangaragadhavalo yati kalyanamandirah ॥ 17 ॥

amando madanonmadi mahayogi mahasanah ।
khecarisiddhidata ca yogavidyogaparagah ॥ 18 ॥

visanalo visahyasca kotibrahmandadahakrt । var visayasca
ayodhyajanasamgito ramaikanucarah sudhih ॥ 19 ॥

ramajnapalako ramo ramabhadrah punitapat ।
aksaratma bhuvanakrd visnutulyah phanadharah ॥ 20 ॥

pratapi dvisahasrakso jvaladrupo vibhakarah ।
divyo dasarathirbalo balanam pritivarddhanah ॥ 21 ॥

vanapraharano yoddha yuddhakarmavisaradah ।
nisangi kavaci drpto drdhavarma drdhavratah ॥ 22 ॥

drdhapratijnah pranayi jagaruko divapriyah ।
tamasi tapanastapi gudakeso dhanurddharah ॥ 23 ॥

silakotipraharano nagapasavimocakah ।
trailokyahimsakartta ca kamarupah kisorakah ॥ 24 ॥

kaivartakulavistarah krtapritih krtarthanah । var kulanistarah
kaupinadhari kusalah sraddhavan vedavittamah ॥ 25 ॥

vrajesvaromahasakhyah kunjalayamahasakhah ।
bharatasyagranirneta sevamukhyo mahamahah ॥ 26 ॥

matiman pritiman dakso laksmano laksmananvitah ।
hanumatpriyamitrasca sumitrasukhavarddhanah ॥ 27 ॥

ramarupo ramamukho ramasyamo ramapriyah ।
ramaramanasamketi laksmiva~llaksmanabhidhah ॥ 28 ॥

janakivallabho varyah sahayah saranapradah ।
vanavasaprakathano daksinapathavitabhih ॥ 29 ॥

vinito vinayi visnuvaisnavo vitabhih puman ।
puranapuruso jaitro mahapurusalaksmanah ॥ 30 ॥ var laksanah

mahakaruniko varmi raksasaughavinasanah ।
artiha brahmacaryasthah parapidanivarttanah ॥ 31 ॥

parasayajnah sutapah suviryah subhagakrtih ।
vanyabhusananirmata sitasantosavarddhanah ॥ 32 ॥

radhavendro ramaratirgupta sarvaparakramah । var ratiryukta
durddharsano durvisahah praneta vidhivattamah ॥ 33 ॥

trayimayo’gnimayah tretayugavilasakrt ।
dirghadamstro mahadamstro visalakso visolvanah ॥ 34 ॥

sahasrajihvalalanah sudhapanaparayanah ।
godasarittarangarcyo narmadatirthapavanah ॥ 35 ॥

sriramacaranasevi sitaramasukhapradah ।
ramabhrata ramasamo marttandakulamanditah ॥ 36 ॥

guptagatro giracaryo maunavratadharah sucih ।
saucacaraikanilayo visvagopta virad vasuh ॥ 37 ॥

kruddhah sannihito hanta ramarcaparipalakah ।
janakapremajamata sarvadhikagunakrtih ॥ 38 ॥

sugrivarajyakanksi ca sukharupi sukhapradah ।
akasagami saktiso’nantasaktipradersanah ॥ 39 ॥ var saktisto

dronadrimuktido’cintyah sopakarajanapriyah ।
krtopakarah sukrti susarah saravigrahah ॥ 40 ॥

suvamso vamsahastasca dandi cajinamekhali ।
kundo kuntalabhrt kandah prakandah purusottamah ॥ 41 ॥

subahuh sumukhah svangah sunetrah sambhramo ksami ।
vitabhirvitasankalpo ramapranayavaranah ॥ 42 ॥

vaddhavarma mahesvaso virudhah satyavaktamah ।
samarpani vidheyatma vinetatma kratupriyah ॥ 43 ॥

ajini brahmapatri ca kamandalukaro vidhih ।
nanakalpalatakalpo nanaphalavibhusanah ॥ 44 ॥

kakapaksapariksepi candravaktrah smitananah ।
suvarnavetrahastasca ajihmo jihmagapahah ॥ 45 ॥

kalpantavaridhisthano bijarupo mahankurah ।
revatiramano dakso vabhravi pranavallabhah ॥ 46 ॥

kamapalah sugaurango halabhrt paramolvanah ।
krtsnaduhkhaprasamano viranjipriyadarsanah ॥ 47 ॥

darsaniyo mahadarso janakiparihasadah ।
janakonarmasacivo ramacaritravarddhanah ॥ 48 ॥

laksmisahodarodaro darunah prabhururjitah ।
urjasvalo mahakayah kampano dandakasrayah ॥ 49 ॥

dvipicarmaparidhano dustakunjaranasanah ।
puragramamaharanyavatidrumaviharavan ॥ 50 ॥

nisacaro guptacaro dustaraksasamaranah ।
ratrinjarakulacchetta dharmamargapravartakah ॥ 51 ॥

sesavataro bhagavan chandomutirmahojjvalah ।
ahrsto hrstavedango bhasyakarah prabhasanah ॥ 52 ॥

bhasyo bhasanakarta ca bhasaniyah subhasanah ।
sabdasastramayo devah sabdasastrapravarttakah ॥ 53 ॥

sabdasastrarthavadi ca sabdajnah sabdasagarah ।
sabdaparayanajnanah sabdaparayanapriyah ॥ 54 ॥

pratisakhyo praharano guptavedarthasucakah ।
drptavitto dasarathih svadhinah kelisagarah ॥ 55 ॥

gairikadimahadhatumanditascitravigrahah ।
citrakutalayasthayi mayi vipulavigrahah ॥ 56 ॥

jaratigo jarahanta urdhvareta udaradhih ।
mayuramitro mayuro manojnah priyadarsanah ॥ 57 ॥

mathurapuranirmata kaveritatavasakrt ।
krsnatirasramasthano muniveso munisvarah ॥ 58 ॥

munigamyo munisano bhuvanatrayabhusaneh ।
atmadhyanakaro dhyata pratyaksandhyavisaradah ॥ 59 ॥

vanaprasthasramasevyah samhitesu pratapadhrka ।
usnisavan kancuki ca katibandhavisaradah ॥ 60 ॥

mustikapranadahano dvividapranasosanah । var pranahanano
umapatirumanatha umasevanatatparah ॥ 61 ॥

vanaravratamadhyastho jambuvadganasastutah ।
jambuvadbhaktasukhado jamburjambumatisakhah ॥ 62 ॥

jambuvadbhaktivasyasca jambunadapariskrtah ।
kotikalpasmrtivyagro varistho varaniyabhah ॥ 63 ॥

sriramacaranotsangamadhyalalitamastakah ।
sitacaranasamsparsavinitadhvamahasramah ॥ 64 ॥

samudradvipacari ca ramakainkaryasadhakah ।
kesaprasadhanamarsi mahavrataparayanah ॥ 65 ॥

rajasvalo’timalino’vadhuto dhutapatakah ।
putanama pavitrango gangajalasupavanah ॥ 66 ॥

hayasirsamahamantravipascinmantrikottamah ।
visajvaranihanta ca kalakrtyavinasanah ॥ 67 ॥

madoddhato mahayano kalindipatabhedanah ।
kalindibhayadata ca khatvangi mukharo’nalah ॥ 68 ॥

talankah karmavikhyatirdharitribharadharakah ।
maniman krtiman dipto baddhakakso mahatanuh ॥ 69 ॥

uttungo girisamsthano ramamahatmyavarddhanah ।
kirtiman srutikirtisca lankavijayamantradah ॥ 70 ॥

lankadhinathavisaho vibhisanagatipradah ।
mandodarikrtascaryo raksasisataghatakah ॥ 71 ॥

kadalivananirmata daksinapathapavanah ।
krtapratijno balavan susrih santosasagarah ॥ 72 ॥

kapardi rudradurdarso virupavadanakrtih ।
ranoddhuro ranaprasni ranaghantavalambanah ॥ 73 ॥

ksudraghantanadakatih kathinango vikasvarah ।
vajrasarah saradharah sarngi varunasamstutah ॥ 74 ॥

samudralanghanodyogi ramanamanubhavavit ।
dharmajusto ghrnisprsto varmi varmabharakulah ॥ 75 ॥

dharmayajo dharmadakso dharmapathavidhanavit ।
ratnavastro ratnadhautro ratnakaupinadharakah ॥ 76 ॥

laksmano ramasarvasvam ramapranayavihvalah ।
sabalo’pi sudamapi susakha madhumangalah ॥ 77 ॥

ramarasavinodajno ramarasavidhanavit ।
ramarasakrtotsaho ramarasasahayan ॥ 78 ॥

vasantotsavanirmata saratkalavidhayakah ।
ramakelibharanandi durotsaritakantakah ॥ 79 ॥

itidam tava putrasya dvitiyasya mahatmanah ।
yah pathennamasahasram sa yati paramam padam ॥ 80 ॥

pidayam vapi sangrame mahabhaya upasthite ।
yah pathennamasahasram laksmanasya mahau medhaya ।
sa sadyah subhamapnoti laksmanasya prasadatah ॥ 81 ॥

sarvan durgan taratyasu laksmanetyekanamatah ।
dvitiyanamojvarena devam vasayati dhruvam ॥ 82 ॥

pathitva namasahasram satavrtya samahitah ।
pratinamahutim datva kumaran bhojayeddasa ॥ 83 ॥

sarvan kamanavapnoti ramanujakrpavasat ।
laksmaneti trivargasya mahima kena varnyate ॥ 84 ॥

yacchrutva janakijanerhadi modo vivarddhate ।
yatha ramastatha laksmiryatha srirlaksmanastatha ॥ 85 ॥ var laksmya yatha

ramadvayorna bhedo’sti ramalaksmanayoh kvacit ।
esa te tanayah saksadvamena saha sangatah ॥ 86 ॥

harisyati bhuvo bharam sthane sthane vane vane ।
drastavyo nidhirevasau mahakirtipratapayoh ॥ 87 ॥

ramena sahitah kridam bahvim vistarayisyati । var bahvim
ramasya krtva sahayyam pranayam carcayisyati ॥ 88 ॥

iti srimadadiramayane brahmabhusundasamvade
laksmanasahasranamakathanam nama pancadaso’dhyayah ॥ 15 ॥

Also Read 1000 Names of from Sri lakshmanabhushundiramaya:

1000 Names of Sri lakshmana | Sahasranama Stotram from bhushundiramaya in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lakhmana | Sahasranama Stotram from bhushundiramaya Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top