Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lakshmana | Sahasranama Stotram from bhushundiramaya Lyrics in Hindi

Shri lakshmana Sahasranamastotram from bhushundiramaya in :

॥ लक्ष्मणसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम् ॥
पञ्चदशोऽध्यायः
वसिष्ठ उवाच –
इदानीं तव पुत्रस्य द्वितीयस्य महात्मनः ।
नामसाहस्रकं वक्ष्ये सुगोप्यं दैवतैरपि ॥ १ ॥

एष साक्षाद्धरेरंशो देवदेवस्य शार्ङ्गिणः । var देवरामस्य
यः शेष इति विख्यातः सहस्रवदनो विभुः ॥ २ ॥

तस्यैतन्नामसाहस्रं वक्ष्यामि प्रयतः श‍ृणु ।
लक्ष्मणः शेषगः शेषः सहस्रवदनोऽनलः ॥ ३ ॥

संकर्षणः कालरूपः सहस्रार्चिर्महानलः ।
कालरूपो दुराधर्षो बलभद्रः प्रलम्बहा ॥ ४ ॥

कृतान्तः कालवदनो विद्युज्जिह्वो विभावसुः ।
कालात्मा कलनात्मा च कलात्मा सकलोऽकलः ॥ ५ ॥

कुमारब्रह्यचारी च रामभक्तः शुचिव्रतः ।
निराहारो जिताहारो जितनिद्रो जितासनः ॥ ६ ॥

महारुद्रो महाक्रोधो इन्द्रजित्प्राणनाशकः ।
सीताहितप्रदाता च रामसौख्यप्रदायकः ॥ ७ ॥

यतिवेशो वीतभयः सुकेशः केशवः कृशः ।
कृष्णांशो विमलाचारः सदाचारः सदाव्रतः ॥ ८ ॥ var कृशांशो

बर्हावतंसो विरतिर्गुञ्जाभूषणभूषितः ।
शेषाचलनिवासो च शेषाद्रिः शेषरूपधृक् ॥ ९ ॥

अधोहस्तः प्रशान्तात्मा साधूनां गतिदर्शनः ।
सुदर्शनः सुरूपाङ्गो यज्ञदोषनिवर्तनः ॥ १० ॥

अनन्तो वासुकिर्नागो महीभारो महीधरः । var वासुकीनागो
कृतान्तः शमनत्राता धनुर्ज्याकर्षणोद्भटः ॥ ११ ॥

महाबलो महावीरो महाकर्मा महाजवः ।
जटिलस्तापसः प्रह्वः सत्यसन्धः सदात्मकः ॥ १२ ॥

शुभकर्मा च विजयी नरो नारायणाश्रयः ।
वनचारी वनाधारो वायुभक्षो महातपाः ॥ १३ ॥

सुमन्त्रो मन्त्रतत्त्वज्ञः कोविदो राममन्त्रदः ।
सौमित्रेयः प्रसन्नात्मा रामानुव्रत ईश्वरः ॥ १४ ॥

रामातपत्रभृद् गौरः सुमुखः सुखवर्द्धनः ।
रामकेलिविनोदी च रामानुग्रहभाजनः ॥ १५ ॥

दान्तात्मा दमनो दम्यो दासो दान्तो दयानिधिः ।
आदिकालो महाकालः क्रूरात्मा क्रूरनिग्रहः ॥ १६ ॥

वनलीलाविनोदज्ञो विछेत्ता विरहापहः ।
भस्माङ्गरागधवलो यती कल्याणमन्दिरः ॥ १७ ॥

अमन्दो मदनोन्मादी महायोगी महासनः ।
खेचरीसिद्धिदाता च योगविद्योगपारगः ॥ १८ ॥

विषानलो विषह्यश्च कोटिब्रह्माण्डदाहकृत् । var विषयश्च
अयोध्याजनसंगीतो रामैकानुचरः सुधीः ॥ १९ ॥

रामाज्ञापालको रामो रामभद्रः पुनीतपात् ।
अक्षरात्मा भुवनकृद् विष्णुतुल्यः फणाधरः ॥ २० ॥

प्रतापी द्विसहस्राक्षो ज्वलद्रूपो विभाकरः ।
दिव्यो दाशरथिर्बालो बालानां प्रीतिवर्द्धनः ॥ २१ ॥

वाणप्रहरणो योद्धा युद्धकर्मविशारदः ।
निषङ्गी कवची दृप्तो दृढवर्मा दृढव्रतः ॥ २२ ॥

दृढप्रतिज्ञः प्रणयी जागरूको दिवाप्रियः ।
तामसी तपनस्तापी गुडाकेशो धनुर्द्धरः ॥ २३ ॥

शिलाकोटिप्रहरणो नागपाशविमोचकः ।
त्रैलोक्यहिंसकर्त्ता च कामरूपः किशोरकः ॥ २४ ॥

कैवर्तकुलविस्तारः कृतप्रीतिः कृतार्थनः । var कुलनिस्तारः
कौपीनधारी कुशलः श्रद्धावान् वेदवित्तमः ॥ २५ ॥

व्रजेश्वरोमहासख्यः कुञ्जालयमहासखः ।
भरतस्याग्रणीर्नेता सेवामुख्यो महामहः ॥ २६ ॥

मतिमान् प्रीतिमान् दक्षो लक्ष्मणो लक्ष्मणान्वितः ।
हनुमत्प्रियमित्रश्च सुमित्रासुखवर्द्धनः ॥ २७ ॥

रामरूपो राममुखो रामश्यामो रमाप्रियः ।
रमारमणसंकेती लक्ष्मीवाँल्लक्ष्मणाभिधः ॥ २८ ॥

जानकीवल्लभो वर्यः सहायः शरणप्रदः ।
वनवासप्रकथनो दक्षिणापथवीतभीः ॥ २९ ॥

विनीतो विनयी विष्णुवैष्णवो वीतभीः पुमान् ।
पुराणपुरुषो जैत्रो महापुरुषलक्ष्मणः ॥ ३० ॥ var लक्षणः

महाकारुणिको वर्मी राक्षसौघविनाशनः ।
आर्तिहा ब्रह्मचर्यस्थः परपीडानिवर्त्तनः ॥ ३१ ॥

पराशयज्ञः सुतपाः सुवीर्यः सुभगाकृतिः ।
वन्यभूषणनिर्माता सीतासन्तोषवर्द्धनः ॥ ३२ ॥

राधवेन्द्रो रामरतिर्गुप्त सर्वपराक्रमः । var रतिर्युक्त
दुर्द्धर्षणो दुर्विषहः प्रणेता विधिवत्तमः ॥ ३३ ॥

त्रयीमयोऽग्निमयः त्रेतायुगविलासकृत् ।
दीर्घदंष्ट्रो महादंष्ट्रो विशालाक्षो विषोल्वणः ॥ ३४ ॥

सहस्रजिह्वाललनः सुधापानपरायणः ।
गोदासरित्तरङ्गार्च्यो नर्मदातीर्थपावनः ॥ ३५ ॥

श्रीरामचरणसेवी सीतारामसुखप्रदः ।
रामभ्राता रामसमो मार्त्तण्डकुलमण्डितः ॥ ३६ ॥

गुप्तगात्रो गिराचार्यो मौनव्रतधरः शुचिः ।
शौचाचारैकनिलयो विश्वगोप्ता विराड् वसुः ॥ ३७ ॥

क्रुद्धः सन्निहितो हन्ता रामार्चापरिपालकः ।
जनकप्रेमजामाता सर्वाधिकगुणाकृतिः ॥ ३८ ॥

सुग्रीवराज्यकाङ्क्षी च सुखरूपी सुखप्रदः ।
आकाशगामी शक्तीशोऽनन्तशक्तिप्रदेर्शनः ॥ ३९ ॥ var शक्तिष्टो

द्रोणाद्रिमुक्तिदोऽचिन्त्यः सोपकारजनप्रियः ।
कृतोपकारः सुकृती सुसारः सारविग्रहः ॥ ४० ॥

सुवंशो वंशहस्तश्च दण्डी चाजिनमेखली ।
कुण्डो कुन्तलभृत् काण्डः प्रकाण्डः पुरुषोत्तमः ॥ ४१ ॥

सुबाहुः सुमुखः स्वङ्गः सुनेत्रः सम्भ्रमो क्षमी ।
वीतभीर्वीतसङ्कल्पो रामप्रणयवारणः ॥ ४२ ॥

वद्धवर्मा महेश्वासो विरूढः सत्यवाक्तमः ।
समर्पणी विधेयात्मा विनेतात्मा क्रतुप्रियः ॥ ४३ ॥

अजिनी ब्रह्मपात्री च कमण्डलुकरो विधिः ।
नानाकल्पलताकल्पो नानाफलविभूषणः ॥ ४४ ॥

काकपक्षपरिक्षेपी चन्द्रवक्त्रः स्मिताननः ।
सुवर्णवेत्रहस्तश्च अजिह्मो जिह्मगापहः ॥ ४५ ॥

कल्पान्तवारिधिस्थानो बीजरूपो महाङ्कुरः ।
रेवतीरमणो दक्षो वाभ्रवी प्राणवल्लभः ॥ ४६ ॥

कामपालः सुगौराङ्गो हलभृत् परमोल्वणः ।
कृत्स्नदुःखप्रशमनो विरञ्जिप्रियदर्शनः ॥ ४७ ॥

दर्शनीयो महादर्शो जानकीपरिहासदः ।
जानकोनर्मसचिवो रामचारित्रवर्द्धनः ॥ ४८ ॥

लक्ष्मीसहोदरोदारो दारुणः प्रभुरूर्जितः ।
ऊर्जस्वलो महाकायः कम्पनो दण्डकाश्रयः ॥ ४९ ॥

द्वीपिचर्मपरीधानो दुष्टकुञ्जरनाशनः ।
पुरग्राममहारण्यवटीद्रुमविहारवान् ॥ ५० ॥

निशाचरो गुप्तचरो दुष्टराक्षसमारणः ।
रात्रिञ्जरकुलच्छेत्ता धर्ममार्गप्रवर्तकः ॥ ५१ ॥

शेषावतारो भगवान् छन्दोमूतिर्महोज्ज्वलः ।
अहृष्टो हृष्टवेदाङ्गो भाष्यकारः प्रभाषणः ॥ ५२ ॥

भाष्यो भाषणकर्ता च भाषणीयः सुभाषणः ।
शब्दशास्त्रमयो देवः शब्दशास्त्रप्रवर्त्तकः ॥ ५३ ॥

शब्दशास्त्रार्थवादी च शब्दज्ञः शब्दसागरः ।
शब्दपारायणज्ञानः शब्दपारायणप्रियः ॥ ५४ ॥

प्रातिशाख्यो प्रहरणो गुप्तवेदार्थसूचकः ।
दृप्तवित्तो दाशरथिः स्वाधीनः केलिसागरः ॥ ५५ ॥

गैरिकादिमहाधातुमण्डितश्चित्रविग्रहः ।
चित्रकूटालयस्थायी मायी विपुलविग्रहः ॥ ५६ ॥

जरातिगो जराहन्ता ऊर्ध्वरेता उदारधीः ।
मायूरमित्रो मायूरो मनोज्ञः प्रियदर्शनः ॥ ५७ ॥

मथुरापुरनिर्माता कावेरीतटवासकृत् ।
कृष्णातीराश्रमस्थानो मुनिवेशो मुनीश्वरः ॥ ५८ ॥

मुनिगम्यो मुनीशानो भुवनत्रयभूषणेः ।
आत्मध्यानकरो ध्याता प्रत्यक्सन्ध्याविशारदः ॥ ५९ ॥

वानप्रस्थाश्रमासेव्यः संहितेषु प्रतापधृक ।
उष्णीषवान् कञ्चुकी च कटिबन्धविशारदः ॥ ६० ॥

मुष्टिकप्राणदहनो द्विविदप्राणशोषणः । var प्रानहननो
उमापतिरुमानाथ उमासेवनतत्परः ॥ ६१ ॥

वानरव्रातमध्यस्थो जाम्बुवद्गणसस्तुतः ।
जाम्बुवद्भक्तसुखदो जाम्बुर्जाम्बुमतीसखः ॥ ६२ ॥

जाम्बुवद्भक्तिवश्यश्च जाम्बूनदपरिष्कृतः ।
कोटिकल्पस्मृतिव्यग्रो वरिष्ठो वरणीयभाः ॥ ६३ ॥

श्रीरामचरणोत्सङ्गमध्यलालितमस्तकः ।
सीताचरणसंस्पर्शविनीताध्वमहाश्रमः ॥ ६४ ॥

समुद्रद्वीपचारी च रामकैङ्कर्यसाधकः ।
केशप्रसाधनामर्षी महाव्रतपरायणः ॥ ६५ ॥

रजस्वलोऽतिमलिनोऽवधूतो धूतपातकः ।
पूतनामा पवित्राङ्गो गङ्गाजलसुपावनः ॥ ६६ ॥

हयशीर्षमहामन्त्रविपश्चिन्मन्त्रिकोत्तमः ।
विषज्वरनिहन्ता च कालकृत्याविनाशनः ॥ ६७ ॥

मदोद्धतो महायानो कालिन्दीपातभेदनः ।
कालिन्दीभयदाता च खट्वाङ्गी मुखरोऽनलः ॥ ६८ ॥

तालाङ्कः कर्मविख्यातिर्धरित्रीभरधारकः ।
मणिमान् कृतिमान् दीप्तो बद्धकक्षो महातनुः ॥ ६९ ॥

उत्तुङ्गो गिरिसंस्थानो राममाहात्म्यवर्द्धनः ।
कीर्तिमान् श्रुतिकीर्तिश्च लङ्काविजयमन्त्रदः ॥ ७० ॥

लङ्काधिनाथविषहो विभीषणगतिप्रदः ।
मन्दोदरीकृताश्चर्यो राक्षसीशतघातकः ॥ ७१ ॥

कदलीवननिर्माता दक्षिणापथपावनः ।
कृतप्रतिज्ञो बलवान् सुश्रीः सन्तोषसागरः ॥ ७२ ॥

कपर्दी रुद्रदुर्दर्शो विरूपवदनाकृतिः ।
रणोद्धुरो रणप्रश्नी रणघण्टावलम्बनः ॥ ७३ ॥

क्षुद्रघण्टानादकटिः कठिनाङ्गो विकस्वरः ।
वज्रसारः सारधरः शार्ङ्गी वरुणसंस्तुतः ॥ ७४ ॥

समुद्रलङ्घनोद्योगी रामनामानुभाववित् ।
धर्मजुष्टो घृणिस्पृष्टो वर्मी वर्मभराकुलः ॥ ७५ ॥

धर्मयाजो धर्मदक्षो धर्मपाठविधानवित् ।
रत्नवस्त्रो रत्नधौत्रो रत्नकौपीनधारकः ॥ ७६ ॥

लक्ष्मणो रामसर्वस्वं रामप्रणयविह्वलः ।
सबलोऽपि सुदामापि सुसखा मधुमङ्गलः ॥ ७७ ॥

रामरासविनोदज्ञो रामरासविधानवित् ।
रामरासकृतोत्साहो रामराससहायान् ॥ ७८ ॥

वसन्तोत्सवनिर्माता शरत्कालविधायकः ।
रामकेलीभरानन्दी दूरोत्सारितकण्टकः ॥ ७९ ॥

इतीदं तव पुत्रस्य द्वितीयस्य महात्मनः ।
यः पठेन्नामसाहस्रं स याति परमं पदम् ॥ ८० ॥

पीडायां वापि सङ्ग्रामे महाभय उपस्थिते ।
यः पठेन्नामसाहस्रं लक्ष्मणस्य महौ मेधय ।
स सद्यः शुभमाप्नोति लक्ष्मणस्य प्रसादतः ॥ ८१ ॥

सर्वान् दुर्गान् तरत्याशु लक्ष्मणेत्येकनामतः ।
द्वितीयनामोज्वारेण देवं वशयति ध्रुवम् ॥ ८२ ॥

पठित्वा नामसाहस्रं शतावृत्या समाहितः ।
प्रतिनामाहुतिं दत्वा कुमारान् भोजयेद्दश ॥ ८३ ॥

सर्वान् कामानवाप्नोति रामानुजकृपावशात् ।
लक्ष्मणेति त्रिवर्गस्य महिमा केन वर्ण्यते ॥ ८४ ॥

यच्छ्रुत्वा जानकीजानेर्हदि मोदो विवर्द्धते ।
यथा रामस्तथा लक्ष्मीर्यथा श्रीर्लक्ष्मणस्तथा ॥ ८५ ॥ var लक्ष्म्या यथा

रामद्वयोर्न भेदोऽस्ति रामलक्ष्मणयोः क्वचित् ।
एष ते तनयः साक्षाद्वामेण सह सङ्गतः ॥ ८६ ॥

हरिष्यति भुवो भारं स्थाने स्थाने वने वने ।
द्रष्टव्यो निधिरेवासौ महाकीर्तिप्रतापयोः ॥ ८७ ॥

रामेण सहितः क्रीडां बह्वीं विस्तारयिष्यति । var बाह्वीं
रामस्य कृत्वा साहाय्यं प्रणयं चार्चयिष्यति ॥ ८८ ॥

इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे
लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

Also Read 1000 Names of from Sri lakshmanabhushundiramaya:

1000 Names of Sri lakshmana | Sahasranama Stotram from bhushundiramaya in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lakshmana | Sahasranama Stotram from bhushundiramaya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top