Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lalita Devi | Lalita Sahasranamavali Lyrics in Hindi

Sree Lalita Sahasranamavali Lyrics in Hindi :

॥ श्रीललितासहस्रनामावली सार्थ ॥

ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा
श्रीमीनाक्षी परमेश्वरी परदेवताम्बिकायै नमः

ललितासहस्रनामं

ध्यानम्
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयुखैः
अहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

अथ श्रीललितासहस्रनामस्तोत्रम् ।
ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं ।

श्रीमाता, श्रीमहाराज्ञी, श्रीमत्सिंहासनेश्वरी, चिदग्निकुण्डसम्भूता, देवकार्यसमुद्यता, उद्यद्भानुसहस्राभा, चतुर्बाहुसमन्विता, रागस्वरूपपाशाढ्या, क्रोधाकाराङ्कुशोज्ज्वला, मनोरूपेक्षुकोदण्डा, पञ्चतन्मात्रसायका, निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला, चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा, कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता, अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता, मुखचन्द्रकलङ्काभमृगनाभिविशेषका, वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका,
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना, नवचम्पकपुष्पाभनासादण्डविराजिता, ताराकान्तितिरस्कारिनासाभरणभासुरा, कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरा, ताटङ्कयुगलीभूततपनोडुपमण्डला, पद्मरागशिलादर्शपरिभाविकपोलभूः, नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा, शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला, कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा, निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी, मन्दस्मितप्रभापूरमज्जत्कामेशमानसा, अनाकलितसादृश्यचिबुकश्रीविराजिता,
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा, कनकाङ्गदकेयूरकमनीयभुजान्विता, रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता, कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी, नाभ्यालवालरोमालिलताफलकुचद्वयी, लक्ष्यरोमलताधारतासमुन्नेयमध्यमा,
स्तनभारदलन्मध्यपट्टबन्धवलित्रया, अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी, रत्नकिङ्किणिकारम्यरशनादामभूषिता, कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता, माणिक्यमकुटाकारजानुद्वयविराजिता, इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका, गूढगुल्फा, कूर्मपृष्ठजयिष्णुप्रपदान्विता, नखदीधितिसंछन्ननमज्जनतमोगुणा, पदद्वयप्रभाजालपराकृतसरोरुहा, शिञ्जानमणिमञ्जिरमण्डितश्रीपदाम्बुजा, मरालीमन्दगमना, महालावण्यशेवधिः, सर्वारुणा, अनवद्याङ्गी ॥ 50 ॥

सर्वाभरणभूषिता, शिवकामेश्वराङ्कस्था, शिवा, स्वाधीनवल्लभा, सुमेरुमध्यश‍ृङ्गस्था, श्रीमन्नगरनायिका, चिन्तामणिगृहान्तस्था, पञ्चब्रह्मासनस्थिता, महापद्माटवीसंस्था, कदम्बवनवासिनी, सुधासागरमध्यस्था, कामाक्षी, कामदायिनी, देवर्षिगणसङ्घातस्तूयमानात्मवैभवा, भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता, सम्पत्करीसमारूढसिन्धुरव्रजसेविता, अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता, चक्रराजरथारूढसर्वायुधपरिष्कृता, गेयचक्ररथारूढमन्त्रिणीपरिसेविता, किरिचक्ररथारूढदण्डनाथापुरस्कृता, ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा, भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता, नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका, भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता,
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता, विशुक्रप्राणहरणवाराहीवीर्यनन्दिता, कामेश्वरमुखालोककल्पितश्रीगणेश्वरा, महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता, भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी, कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः,
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका, कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका, ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा, हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः, श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा, कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी,
शक्तिकूटैकतापन्नकट्यधोभागधारिणी, मूलमन्त्रात्मिका, मूलकूटत्रयकलेवरा, कुलामृतैकरसिका, कुलसङ्केतपालिनी, कुलाङ्गना, कुलान्तस्था, कौलिनी, कुलयोगिनी, अकुला, समयान्तस्था, समयाचारतत्परा, मूलाधारैकनिलया, ब्रह्मग्रन्थिविभेदिनी ॥ 100 ॥

मणिपूरान्तरुदिता, विष्णुग्रन्थिविभेदिनी, आज्ञाचक्रान्तरालस्था, रुद्रग्रन्थिविभेदिनी, सहस्राराम्बुजारूढा, सुधासाराभिवर्षिणी, तडिल्लतासमरुचिः, षट्चक्रोपरिसंस्थिता, महासक्तिः, कुण्डलिनी, बिसतन्तुतनीयसी, भवानी, भावनागम्या, भवारण्यकुठारिका, भद्रप्रिया भद्रमूर्तिः, भक्तसौभाग्यदायिनी, भक्तिप्रिया, भक्तिगम्या, भक्तिवश्या, भयापहा, शाम्भवी, शारदाराध्या, शर्वाणी, शर्मदायिनी, शाङ्करी, श्रीकरी, साध्वी, शरच्चन्द्रनिभानना, शातोदरी, शान्तिमती, निराधारा, निरञ्जना, निर्लेपा, निर्मला, नित्या, निराकरा, निराकुला, निर्गुणा निष्कला, शान्ता, निष्कामा, निरुपप्लवा, नित्यमुक्ता, निर्विकारा, निष्प्रपञ्चा, निराश्रया, नित्यशुद्धा, नित्यबुद्धा, निरवद्या ॥ 150 ॥

निरन्तरा, निष्कारणा, निष्कलङ्का, निरुपाधिः, निरीश्वरा, नीरागा, रागमथनी, निर्मदा, मदनाशिनी, निश्चिन्ता, निरहङ्कारा निर्मोहा, मोहनाशिनी, निर्ममा, ममताहन्त्री, निष्पापा, पापनाशिनी, निष्क्रोधा, क्रोधशमनी, निर्लोभा, लोभनाशिनी, निःसंशया, संशयघ्नी, निर्भवा, भवनाशिनी, निर्विकल्पा, निराबाधा, निर्भेदा, भेदनाशिनी निर्नाशा, मृत्युमथनी, निष्क्रिया, निष्परिग्रहा, निस्तुला, नीलचिकुरा, निरपाया, निरत्यया, दुर्लभा, दुर्गमा, दुर्गा, दुःखहन्त्री, सुखप्रदा, दुष्टदूरा, दुराचारशमनी, दोषवर्जिता, सर्वज्ञा, सान्द्रकरुणा, समानाधिकवर्जिता, सर्वशक्तिमयी, सर्वमङ्गला ॥ 200 ॥

सद्गतिप्रदा, सर्वेश्वरी, सर्वमयी, सर्वमन्त्रस्वरूपिणी, सर्वयन्त्रात्मिका, सर्वतन्त्ररूपा, मनोन्मनी, माहेश्वरी, महादेवी, महालक्ष्मी, मृडप्रिया, महारूपा, महापूज्या, महापातकनाशिनी, महामाया, महासत्त्वा, महाशक्तिः, महारतिः, महाभोगा, महैश्वर्या, महावीर्या, महाबला, महाबुद्धिः, महासिद्धिः, महायोगेश्वरेश्वरी, महातन्त्रा महामन्त्रा, महायन्त्रा, महासना, महायागक्रमाराध्या, महाभैरवपूजिता, महेश्वरमहाकल्पमहाताण्डवसाक्षिणी महाकामेशमहिषी, महात्रिपुरसुन्दरी, चतुष्षष्ट्युपचाराढ्या, चतुष्षष्टिकलामयी, महाचतुष्षष्टिकोटियोगिनीगणसेविता, मनुविद्या, चन्द्रविद्या, चन्द्रमण्डलमध्यगा, चारुरूपा, चारुहासा, चारुचन्द्रकलाधरा, चराचरजगन्नाथा, चक्रराजनिकेतना, पार्वती, पद्मनयना पद्मरागसमप्रभा, पञ्चप्रेतासनासीना, पञ्चब्रह्मस्वरुपिणी ॥ 250 ॥

चिन्मयी, परमानन्दा, विज्ञानघनरूपिणी, ध्यानध्यातृध्येयरूपा, धर्माधर्मविवर्जिता, विश्वरुपा, जागरिणी स्वपन्ती तैजसात्मिका सुप्ता प्राज्ञात्मिका, तुर्या सर्वावस्थाविवर्जिता, सृष्टिकर्त्री, ब्रह्मरूपा, गोप्त्री, गोविन्दरूपिणी संहारिणी, रुद्ररूपा तिरोधानकरी, ईश्वरी, सदाशिवा, अनुग्रहदा, पञ्चकृत्यपरायणा भानुमण्डलमध्यस्था, भैरवी, भगमालिनी, पद्मासना, भगवती, पद्मनाभसहोदरी, उन्मेषनिमिषोत्पन्नविपन्नभुवनावली सहस्रशीर्षवदना, सहस्राक्षी, सहस्रपात्, आब्रह्मकीटजननी वर्णाश्रमविधायिनि, निजाज्ञारूपनिगमा, पुण्यापुण्यफलप्रदा, श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका, सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका, पुरुषार्थप्रदा, पूर्णा, भोगिनी, भुवनेश्वरी, अम्बिका, अनादिनिधना, हरिब्रह्मेन्द्रसेविता, नारायणी, नादरूपा, नामरूपविवर्जिता ॥ 300 ॥

ह्रीङ्कारी, ह्रीमती, हृद्या, हेयोपादेयवर्जिता, राजराजार्चिता, राज्, रम्या, राजीवलोचना, रञ्जनी, रमणी, रस्या, रणत्किङ्किणिमेखला, रमा, राकेन्दुवदना, रतिरूपा, रतिप्रिया, रक्षाकरी, राक्षसघ्नी, रामा, रमणलम्पटा, काम्या, कामकलारूपा, कदम्बकुसुमप्रिया, कल्याणी, जगतीकन्दा, करुणारससागरा, कलावती, कलालापा , कान्ता, कादम्बरीप्रिया, वरदा, वामनयना, वारुणी मदविव्हला, विश्वाधिका, वेदवेद्या, विन्ध्याचलनिवासिनी, विधात्री, वेदजननी, विष्णुमाया, विलासिनी, क्षेत्रस्वरूपा, क्षेत्रेशी, क्षेत्रक्षेत्रज्ञपालिनी क्षयवृद्धिविनिर्मुक्ता, क्षेत्रपालसमर्चिता, विजया, विमला, वन्द्या, वन्दारुजनवत्सला, वाग्वादिनी ॥ 350 ॥

वामकेशी, वह्निमण्डलवासिनी, भक्तिमत्कल्पलतिका, पशुपाशविमोचिनी, संहृताशेषपाषण्डा, सदाचारप्रवर्तिका, तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका तरुणी, तापसाराध्या, तनुमध्या, तमोऽपहा, चित् (चितिः, तत्पदलक्ष्यार्था चिदेकरसरूपिणी स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः परा, प्रत्यक्चितीरूपा पश्यन्ती परदेवता, मध्यमा, वैखरीरूपा भक्तमानसहंसिका, कामेश्वरप्राणनाडी, कृतज्ञा, कामपूजिता, श‍ृङ्गाररससम्पूर्णा, जया, जालन्धरस्थिता, ओड्याणपीठनिलया, बिन्दुमण्डलवासिनी, रहोयागक्रमाराध्या, रहस्तर्पणतर्पिता, सद्यःप्रसादिनी, विश्वसाक्षिणी, साक्षिवर्जिता, षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता नित्यक्लिन्ना, निरुपमा, निर्वाण सुखदायिनी, नित्या-षोडशिकारूपा, श्रीकण्ठार्धशरीरिणी प्रभावती, प्रभारूपा, प्रसिद्धा, परमेश्वरी, मूलप्रकृतिः, अव्यक्ता, व्यक्ताव्यक्तस्वरूपीणि, व्यापिनी ॥ 400 ॥

विविधाकारा, विद्याऽविद्यास्वरूपिणी, महाकामेशनयनकुमुदाह्लादकौमुदी भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः शिवदूती, शिवाराध्या, शिवमूर्तिः, शिवङ्करी शिवप्रिया, शिवपरा, शिष्टेष्टा शिष्टपूजिता, अप्रमेया, स्वप्रकाशा, मनोवाचामगोचरा, चिच्छक्तिः, चेतनारूपा, जडशक्तिः जडात्मिका, गायत्री, व्याहृतिः सन्ध्या, द्विजवृन्दनिषेविता, तत्त्वासना, तत्, त्वं, अयी, पञ्चकोशान्तरस्थिता, निःसीममहिमा, नित्ययौवना, मदशालिनी, मदघूर्णितरक्ताक्षी, मदपाटलगण्डभूः, चन्दनद्रवदिग्धाङ्गी, चाम्पेयकुसुमप्रिया, कुशला, कोमलाकारा, कुरुकुल्ला, कुलेश्वरी कुलकुण्डालया कौलमार्गतत्परसेविता, कुमारगणनाथाम्बा, तुष्टिः, पुष्टिः, मतिः, धृतिः, शान्तिः, स्वस्तिमती, कान्तिः, नन्दिनी ॥ 450 ॥

विघ्ननाशिनी, तेजोवती, त्रिनयना, लोलाक्षी मालिनी, हंसिनी माता, मलयाचलवासिनी, सुमुखी, नलिनी, सुभ्रूः, शोभना, सुरनायिका, कालकण्ठी, कान्तिमती, क्षोभिणी, सूक्ष्मरूपिणी वज्रेश्वरी, वामदेवी, वयोऽवस्थाविवर्जिता, सिद्धेश्वरि, सिद्धविद्या, सिद्धमाता, यशस्विनी, विशुद्धिचक्रनिलया, आरक्तवर्णा, त्रिलोचना, खट्वाङ्गादिप्रहरणा, वदनैकसमन्विता, पायसान्नप्रिया, त्वक्स्था, पशुलोकभयङ्करी, अमृतादिमहाशक्तिसंवृता, डाकिनीश्वरी, अनाहताब्जनिलया, श्यामाभा, वदनद्वया, दंष्ट्रोज्ज्वला, अक्षमालादिधरा, रुधिरसंस्थिता, कालरात्र्यादिशक्त्यौघवृता, स्निग्धौदनप्रिया महावीरेन्द्रवरदा, राकिण्यम्बास्वरूपिणी, मणिपूराब्जनिलया, वदनत्रयसंयुता, वज्रादिकायुधोपेता, डामर्यादिभिरावृता, रक्तवर्णा, मांसनिष्ठा ॥ 500 ॥

गुडान्नप्रीतमानसा, समस्तभक्तसुखदा, लाकिन्यम्बास्वरूपिणी, स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा, शूलाद्यायुधसम्पन्ना पीतवर्णा, अतिगर्विता, मेदोनिष्ठा, मधुप्रीता, बन्धिन्यादिसमन्विता, दध्यन्नासक्तहृदया, काकिनीरूपधारिणी, मूलाधाराम्बुजारूढा, पञ्चवक्त्रा, अस्थिसंस्थिता, अङ्कुशादिप्रहरणा, वरदादिनिषेविता, मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी, आज्ञाचक्राब्जनिलया, शुक्लवर्णा, षडानना, मज्जासंस्था, हंसवतीमुख्यशक्तिसमन्विता हरिद्रान्नैकरसिका, हाकिनीरूपधारिणी, सहस्रदलपद्मस्था, सर्ववर्णोपशोभिता, सर्वायुधधरा, शुक्लसंस्थिता, सर्वतोमुखी, सर्वौदनप्रीतचित्ता, याकिन्यम्बास्वरूपिणी, स्वाहा
स्वधा अमतिः, मेधा, श्रुतिः, स्मृतिः अनुत्तमा, पुण्यकीर्तिः, पुण्यलभ्या, पुण्यश्रवणकीर्तना, पुलोमजार्चिता, बन्धमोचनी, बर्बरालका, विमर्शरूपिणी, विद्या, वियदादि जगत्प्रसूः ॥ 550 ॥

सर्वव्याधिप्रशमनी, सर्वमृत्युनिवारिणी, अग्रगण्या, अचिन्त्यरूपा, कलिकल्मषनाशिनी, कात्यायनी, कालहन्त्री, कमलाक्षनिषेविता, ताम्बूलपूरितमुखी, दाडिमीकुसुमप्रभा, मृगाक्षी, मोहिनी, मुख्या, मृडानी, मित्ररूपिणी, नित्यतृप्ता, भक्तनिधिः, नियन्त्री, निखिलेश्वरी, मैत्र्यादिवासनालभ्या, महाप्रलयसाक्षिणी, पराशक्तिः, परानिष्ठा, प्रज्ञानघनरुपिणी, माध्वीपानालसा मत्ता, मातृकावर्णरूपिणी, महाकैलासनिलया, मृणालमृदुदोर्लता, महनीया, दयामूर्तिः, महासाम्राज्यशालिनी, आत्मविद्या, महाविद्या, श्रीविद्या, कामसेविता, श्रीषोडशाक्षरीविद्या, त्रिकूटा, कामकोटिका, कटाक्षकिङ्करीभुतकमलाकोटिसेविता शिरःस्थिता, चन्द्रनिभा, भालस्था, इन्द्रधनुःप्रभा, हृदयस्था, रविप्रख्या, त्रिकोणान्तरदीपिका, दाक्षायणी, दैत्यहन्त्री, दक्षयज्ञविनाशिनी ॥ 600 ॥

दरान्दोलितदीर्घाक्षी, दरहासोज्ज्वलन्मुखी, गुरुमूर्तिः गुणनिधिः, गोमाता, गुहजन्मभूः, देवेशी, दण्डनीतिस्था, दहराकाशरूपिणी, प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता कलात्मिका, कलानाथा, काव्यालापविनोदिनी, सचामररमावाणीसव्यदक्षिणसेविता आदिशक्तिः अमेया, आत्मा, परमा, पावनाकृतिः, अनेककोटिब्रह्माण्डजननी, दिव्यविग्रहा, क्लीङ्कारी, केवला गुह्या, कैवल्यपददायिनी, त्रिपुरा, त्रिजगद्वन्द्या, त्रिमूर्तिः, त्रिदशेश्वरी, त्र्यक्षरि, दिव्यगन्धाढ्या, सिन्दूरतिलकाञ्चिता उमा, शैलेन्द्रतनया, गौरी, गन्धर्वसेविता, विश्वगर्भा, स्वर्णगर्भा, अवरदा, वागधीश्वरी, ध्यानगम्या, अपरिच्छेद्या, ज्ञानदा, ज्ञानविग्रहा, सर्ववेदान्तसंवेद्या, सत्यानन्दस्वरूपिणी, लोपामुद्रार्चिता, लीलाकॢप्तब्रह्माण्डमण्डला, अदृश्या, दृश्यरहिता ॥ 650 ॥
विज्ञात्री, वेद्यवर्जिता, योगिनी,
योगदा, योग्या, योगानन्दा युगन्धरा, इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी, सर्वाधारा, सुप्रतीष्ठा, सदसद्रूपधारिणी, अष्टमूर्तिः, अजाजेत्री, लोकयात्रविधायिनी, एकाकिनी, भूमरूपा, निर्द्वैता, द्वैतवर्जिता, अन्नदा, वसुदा, वृद्धा, ब्रह्मात्मैक्यस्वरूपिणी, बृहती, ब्राह्मणी, ब्राह्मी, ब्रह्मानन्दा, बलिप्रिया, भाषारूपा, बृहत्सेना, भावाभावविवर्जिता, सुखाराध्या, शुभकरी, शोभनासुलभागतिः, राजराजेश्वरी, राज्यदायिनी, राज्यवल्लभा, राजत्कृपा, राजपीठनिवेशितनिजाश्रिता, राज्यलक्ष्मी, कोशनाथा, चतुरङ्गबलेश्वरी, साम्राज्यदायिनी, सत्यसन्धा, सागरमेखला, दीक्षिता, दैत्यशमनी, सर्वलोकवशङ्करी, सर्वार्थदात्री, सावित्री, सच्चिदानन्दरूपिणी ॥ 700 ॥

देशकालापरिच्छिन्ना, सर्वगा सर्वमोहिनी, सरस्वती, शास्त्रमयी गुहाम्बा, गुह्यरूपिणी, सर्वोपाधिविनिर्मुक्ता, सदाशिवपतिव्रता, सम्प्रदायेश्वरी, साधु, ई गुरूमण्डलरूपिणी, कुलोत्तीर्णा, भगाराध्या, माया, मधुमती, मही, गणाम्बा, गुह्यकाराध्या, कोमलाङ्गी, गुरुप्रिया, स्वतन्त्रा, सर्वतन्त्रेशी, दक्षिणामूर्तिरूपिणी, सनकादिसमाराध्या, शिवज्ञानप्रदायिनी, चित्कला, आनन्दकलिका, प्रेमरूपा, प्रियङ्करी, नामपारायणप्रीता, नन्दिविद्या, नटेश्वरी, मिथ्याजगदधिष्ठाना, मुक्तिदा, मुक्तिरूपिणी, लास्यप्रिया, लयकरी, लज्जा, रम्भादिवन्दिता, भवदावसुधावृष्टिः, पापारण्यदवानला, दौर्भाग्यतूलवातूला, जराध्वान्तरविप्रभा, भाग्याब्धिचन्द्रिका, भक्तचित्तकेकिघनाघना रोगपर्वतदम्भोलिः, मृत्युदारुकुठारिका, महेश्वरी ॥ 750 ॥

महाकाली, महाग्रासा, महाशना, अपर्णा, चण्डिका, चण्डमुण्डासुरनिषूदिनी, क्षराक्षरात्मिका, सर्वलोकेशी, विश्वधारिणी, त्रिवर्गदात्री, सुभगा, त्र्यम्बका, त्रिगुणात्मिका, स्वर्गापवर्गदा, शुद्धा, जपापुष्पनिभाकृतिः, ओजोवती, द्युतिधरा, यज्ञरूपा, प्रियव्रता, दुराराध्या, दुराधर्षा, पाटलीकुसुमप्रिया, महती, मेरुनिलया, मन्दारकुसुमप्रिया, वीराराध्या, विराड्रूपा, विरजा, विश्वतोमुखी, प्रत्यग्रूपा, पराकाशा, प्राणदा, प्राणरूपिणी, मार्ताण्डभैरवाराध्या, मन्त्रिणीन्यस्तराज्यधूः, त्रिपुरेशी, जयत्सेना, निस्त्रैगुण्या, परापरा, सत्यज्ञानानन्दरूपा, सामरस्यपरायणा, कपर्दिनी, कलामाला, कामधुक्, कामरूपिणी, कलानिधिः, काव्यकला, रसज्ञा, रसशेवधः ॥ 800 ॥

पुष्टा, पुरातना, पूज्या, पुष्करा, पुष्करेक्षणा, परञ्ज्योतिः, परन्धाम, परमाणुः, परात्परा, पाशहस्ता, पाशहन्त्री, परमन्त्रविभेदिनी, मूर्ता, अमूर्ता, अनित्यतृप्ता, मुनिमानसहंसिका, सत्यव्रता, सत्यरूपा, सर्वान्तर्यामिनी, सती, ब्रह्माणी, ब्रह्म, जननी, बहुरूपा, बुधार्चिता, प्रसवित्री, प्रचण्डा, आज्ञा, प्रतिष्ठा, प्रकटाकृतिः, प्राणेश्वरी, प्राणदात्री, पञ्चाशत्पीठरूपिणी, विश‍ृङ्खला, विविक्तस्था, वीरमाता, वियत्प्रसूः, मुकुन्दा, मुक्तिनिलया, मूलविग्रहरूपिणी, भावज्ञा, भवरोगघ्नी, भवचक्रप्रवर्तिनी, छन्दःसारा, शास्त्रसारा, मन्त्रसारा, तलोदरी, उदारकीर्तिः, उद्दामवैभवा, वर्णरूपिणी ॥ 850 ॥

जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी, सर्वोपनिषदुद्घुष्टा, शान्त्यतीतकलात्मिका, गम्भीरा, गगनान्तस्था, गर्विता, गानलोलुपा, कल्पनारहिता, काष्ठा, अकान्ता, कान्तार्धविग्रहा, कार्यकारणनिर्मुक्ता, कामकेलितरङ्गिता, कनत्कनकताटङ्का, लीलाविग्रहधारिणी, अजा, क्षयविनिर्मुक्ता, मुग्धा, क्षिप्रप्रसादिनी, अन्तर्मुखसमाराध्या, बहिर्मुखसुदुर्लभा, त्रयी, त्रिवर्गनिलया, त्रिस्था, त्रिपुरमालिनी, निरामया, निरालम्बा, स्वात्मारामा, सुधास्रुतिः / सृतिः, संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता, यज्ञप्रिया, यज्ञकर्त्री, यजमानस्वरूपिणी, धर्माधारा, धनाध्यक्षा, धनधान्यविवर्धिनी, विप्रप्रिया, विप्ररूपा, विश्वभ्रमणकारिणी, विश्वग्रासा, विद्रुमाभा, वैष्णवी, विष्णुरूपिणी, अयोनिः, योनिनिलया, कूटस्था, कुलरूपिणी, वीरगोष्ठीप्रिया, वीरा, नैष्कर्म्या ॥ 900 ॥

नादरूपिणी, विज्ञानकलना, कल्या, विदग्धा, बैन्दवासना, तत्त्वाधिका, तत्त्वमयी, तत्त्वमर्थस्वरूपिणी, सामगानप्रिया, सौम्या, सदाशिवकुटुम्बिनी, सव्यापसव्यमार्गस्था, सर्वापद्विनिवारिणी, स्वस्था, स्वभावमधुरा, धीरा, धीरसमर्चिता, चैतन्यार्घ्यसमाराध्या, चैतन्यकुसुमप्रिया, सदोदिता, सदातुष्टा, तरुणादित्यपाटला, दक्षिणादक्षिणाराध्या, दरस्मेरमुखाम्बुजा, कौलिनी केवला, अनर्घ्यकैवल्यपददायिनी, स्तोत्रप्रिया, स्तुतिमती, श्रुतिसंस्तुतवैभवा, मनस्विनी, मानवती, महेशी, मङ्गलाकृतिः, विश्वमाता, जगद्धात्री, विशालाक्षी, विरागिणी, प्रगल्भा, परमोदारा, परामोदा, मनोमयी, व्योमकेशी, विमानस्था, वज्रिणी, वामकेश्वरी, पञ्चयज्ञप्रिया, पञ्चप्रेतमञ्चाधिशायिनी, पञ्चमी, पञ्चभूतेशी, पञ्चसङ्ख्योपचारिणी ॥ 950 ॥

शाश्वती, शाश्वतैश्वर्या, शर्मदा, शम्भुमोहिनी, धरा, धरसुता, धन्या, धर्मिणी, धर्मवर्धिनी, लोकातीता, गुणातीता, सर्वातीता, शमात्मिका, बन्धूककुसुमप्रख्या, बाला, लीलाविनोदिनी, सुमङ्गली, सुखकरी, सुवेषाढ्या, सुवासिनी, सुवासिन्यर्चनप्रीता, आशोभना, शुद्धमानसा, बिन्दुतर्पणसन्तुष्टा, पूर्वजा, त्रिपुराम्बिका, दशमुद्रासमाराध्या, त्रिपुराश्रीवशङ्करी, ज्ञानमुद्रा, ज्ञानगम्या, ज्ञानज्ञेयस्वरूपिणी, योनिमुद्रा, त्रिखण्डेशी, त्रिगुणा, अम्बा, त्रिकोणगा, अनघा, अद्भुतचारित्रा, वाञ्छितार्थप्रदायिनी, अभ्यासातिशयज्ञाता, षडध्वातीतरूपिणी, अव्याजकरुणामूर्तिः, अज्ञानध्वान्तदीपिका, आबालगोपविदिता, सर्वानुल्लङ्घ्यशासना, श्रीचक्रराजनिलया, श्रीमत्त्रिपुरसुन्दरी, श्रीशिवा, शिवशक्तैक्यरूपिणी, ललिताम्बिका ॥ 1000 ॥

श्रीं ह्रीं ऐं ॐ
एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः

॥ इति श्रीब्रह्माण्डपुराणे उत्तराखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्रनामस्तोत्रकथनं सम्पूर्णम् ॥
1000 Names of Sri Lalita Devi | Lalita Sahasranamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lalita Devi | Lalita Sahasranamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top