Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shivakama Sundari 2 | Sahasranama Stotram Lyrics in English

Shri Shivakama Sundari Sahasranamastotram 2 Lyrics in English:

॥ srisivakamasundarisahasranamastotram rudrayamalantargatam ॥

॥ purvapithika ॥

samahuya param kantam ekada vijane muda ।
paramanandasandohamuditam praha parvati ॥ 1 ॥

parvati uvaca
srimannatha mahanandakaranam bruhi sankara ।
yogindropasya devesa premapurna sudhanidhe ॥ 2 ॥

krpasti mayi cet sambho sugopyamapi kathyatam ।
sivakamesvarinamasahasram vada me prabho ॥ 3 ॥

srisankara uvaca
nirbharanandasandohah saktibhavena jayate ।
lavanyasindhustannapi sundari rasakandhara ॥ 4 ॥

tamevanuksanam devi cintayami tatah sive ।
tasya namasahasrani kathayami tava priye ॥ 5 ॥

sugopyanyapi rambhoru gambhirasnehavibhramat ।
tameva stuvata devim dhyayato’nuksanam mama ।
sukhasandohasambharabhavananandakaranam ॥ 6 ॥

asya srisivakamasundarisahasranama stotramahamantrasya ।
sadasiva rsih anustup chandah srimacchivakamasundari devata ।
vagbhavasvarupam aim bijam । cidanandatmakam hrim saktih ।
kamarajatmakam klim kilakam ।
srimacchivakamasundariprasadasiddhyarthe jape viniyogah ॥

sodasarnamulena nyasah ॥

sodasarnadhyanameva atrapi dhyanam ।

siddhasiddhanavaratnabhumike kalpavrksanavavatisamvrte ।
ratnasalavanasambhrte’nisam tatra vapisatakena samvrte ॥ 7 ॥

ratnavatimanimandape’rune capadabhanusatakotibhasure ।
adisaivamanimancake pare sankarankamanipithakopari ॥

kadihantamanurupinim sivam samsmarecca sivakamasundarim ॥ 8 ॥

lamityadi pancapuja ॥

sivakamesvarinamasahasrastotramuttamam ।
procyate sraddhaya devi srnusvavahita priye ॥ 9 ॥

kamesinamasahasre sadasiva rsih smrtah ।
chando’nustup devata ca sivakamesvari smrta ॥ 10 ॥

aim bijam kilakam klim ca hrim saktih kathita priye ।
nyasadhyanadikam sarvam sodasarnavadiritam ॥ 11 ॥

anena stotrarajena sarvabhistam labheta na ।

॥ atha sahasranamastotram ॥

srisiva sivakami ca sundari bhuvanesvari ।
anandasindhuranandanandamurtirvinodini ॥ 1 ॥

traipuri sundari premapathonidhiranuttama ।
ramollasa para bhutih vibhutissankarapriya ॥ 2 ॥

srngaramurtirvirata rasanubhavarocana ।
paramanandalahari ratirangavati sati ॥ 3 ॥

rangamalanangakalakelih kaivalyada kala ।
rasakalpa kalpalata kutuhalavati gatih ॥ 4 ॥

vinodadugdha susnigdha mugdhamurtinohara ।
balarkakotikirana candrakotisusitala ॥ 5 ॥

sravatpiyusadigdhangi sangita natika siva ।
kuranganayana kanta sukhasantatirindira ॥ 6 ॥

mangala madhurapanga ranjani ramani ratih ।
rajarajesvari rajni mahendraparivandita ॥ 7 ॥

prapancagatirisani samarasyaparayana ।
hamsollasa hamsagatih sinjatkanakanupura ॥ 8 ॥

merumandaravaksoja srnipasavarayudha ।
sankhakodandasastabjapanidvayavirajita ॥ 9 ॥

candrabimbanana carumakutottamsacandrika ।
sinduratilaka carudhammillamalamalika ॥ 10 ॥

mandaradamamudita raktapuspavibhusita ।
suvarnabharanaprita muktadamamanohara ॥ 11 ॥

tambulapuravadana madananandamanasa ।
sukharadhya tapassara krpavaridhirisvari ॥ 12 ॥

vaksahsthalalasanmagna prabha madhurasonmukha ।
bindunadatmika carurasita turyarupini ॥ 13 ॥

kamaniyakrtih dhanya sankarapritimanjari ।
kanya kalavati mata gajendragamana subha ॥ 14 ॥

kumari karabhoru srih rupalaksmih surajita ।
santosasima sampattih satakumbhapriya dyutih ॥ 15 ॥

paripurna jagaddhatri vidhatri balavardhini ।
sarvabhaumanrpasrisca samrajyagatirasika ॥ 16 ॥

sarojaksi dirghadrstih saucaksanavicaksana ।
rangasravanti rasika pradhanarasarupini ॥ 17 ॥

rasasindhuh sugatri ca yuvatih maithunonmukhi ।
nirantara rasasakta saktistribhuvanatmika ॥

kamaksi kamanistha ca kamesi bhagamangala ।
subhaga bhagini bhogya bhagyada bhayada bhaga ।
bhagalinganandakala bhagamadhyanivasini ॥ 19 ॥

bhagarupa bhagamayi bhagayantra bhagottama ।
yonirjaya kamakala kulamrtaparayana ॥ 20 ॥

kulakundalaya suksmajivasphulingarupini ।
mulasthita kelirata valayakrtiridita ॥ 21 ॥

susumna kamalananda citra kurmagatirgirih ।
sitaruna sindhurupa pravega nirdhani ksama ॥ 22 ॥

dhantakotirasarava ravibimbotthitadbhuta ।
nadantalina sampurna pranava bahurupini ॥ 23 ॥

bhrngarava vasagatih vagisi madhuradhvanih ।
varnamala siddhikala satcakrakramavasini ॥ 24 ॥

manipurasthita snigdha kurmacakraparayana ।
mulakelirata sadhvi svadhisthananivasini ॥ 25 ॥

anahatagatirdipa sivanandamayadyutih ।
viruddharudha sambuddha jivabhoktri sthalirata ॥ 26 ॥

ajnacakrojjvalaspharasphuranti nirgatadvisa ।
candrika candrakotisi suryakotiprabhamayi ॥ 27 ॥

padmaragarunacchaya nityahladamayiprabha ।
mahasunyalaya candramandalamrtanandita ॥ 28 ॥

kantangasangamudita sudhamadhuryasambhrta ।
mahacandrasmitalisa mrtpatrastha sudhadyutih ॥ 29 ॥

sravatpimusasamsakta sasvatkundalaya bhava ।
sreyo dyutih pratyagartha seva phalavati mahi ॥ 30 ॥

siva sivapriya saiva sankari sambhavi vibhuh ।
svayambhu svapriya sviya svakiya janamatrka ॥

surama svapriya sreyah svadhikaradhinayika ।
mandala janani manya sarvamangalasantatih ॥ 32 ॥

bhadra bhagavati bhavya kalitardhendubhasura ।
kalyanalalita kamya kukarmakumatiprada ॥ 33 ॥

kurangaksi ksiranetra ksira madhurasonmada ।
varunipanamudita madiramudita sthira ॥ 34 ॥

kadambaripanarucih vipasa pasubhavana ।
mudita lalitapanga darandolitadirghadrk ॥ 35 ॥

daityakulanalasikha manorathasudhadyutih ।
suvasini pitagatri pinasronipayodhara ॥ 36 ॥

sucarukabari dadhyudadhyutthimauktika ।
bimbadharadyutih mugdha pravalottamadidhitih ॥ 37 ॥

tilaprasunanasagra hemamauktikakoraka ।
niskalankenduvadana balenduvadanojvala ॥ 38 ॥

nrtyantyanjananetranta prasphuratkarnasaskuli ।
bhalacandrataponnaddha manisuryakiritini ॥ 39 ॥

kacaughacampakasreni malinidamamandita ।
hemamanikya tatanka manikancana kundala ॥ 40 ॥

sucarucubuka kambukanthi kundavali rama ।
gangatarangaharormih mattakokilanisvana ॥ 41 ॥

mrnalavilasadbahupasakusadhanurdhara ।
keyurakankanasreni nanamanimanorama ॥ 42 ॥

tamrapankajapanisrih navaratnaprabhavati ।
anguliyamanisreni kantimangalasantatih ॥ 43 ॥

mandaradvandvasukuca romarajibhujangika ।
gambhiranabhistrivalibhangura ksanimadhyama ॥ 44 ॥

ranatkancigunanaddha pattamsukanitambika ।
merusandhinitambadhya gajasundoruyugmayuk ॥ 45 ॥

sujanurmadananandamayajanghadvayanvita ।
gudhagulpha manjusinjanmaninupuramandita ॥ 46 ॥

padadvandvajitambhoja nakhacandravaliprabha ।
susimaprapada rajamhasamattebhamandaga ॥ 47 ॥

yogidhyeyapadadvadva saundaryamrtasarini ।
lavapayasindhuh sinduratilaka kutilalaka ॥ 48 ॥

sadhusimantini siddhabuddhavrndarakodaya ।
balarkakiranasrenisonasrih premakamadhuk ॥ 49 ॥

rasagambhirasarasi padmini rasasarasa ।
prasannasannavarada sarada bhuvi bhagyada ॥ 50 ॥

natarajapriya visvanadya nartakanartaki ।
citrayantra citratantra citravidyavaliyatih ॥ 51 ॥

citrakuta trikuta ca pandhakuta ca pancami ।
catustkuta sambhuvidya satkuta visnupujita ॥ 52 ॥

kutasodasasampanna turiya parama kala ।
sodasi mantrayantranam isvari merumandala ॥ 53 ॥

sodasarna trivarna ca bindunadasvarupini ।
varnatita varnamata sabdabrahmamayi sukha ॥ 54 ॥

sukhajyotsnanandavidyudantarakasadevata ।
caitanya vidhikutatma kamesi svapnadarsana ॥ 55 ॥

svapnarupa bodhakari jagrati jagarasraya ।
svapnasraya susuptistha tantramurtisca madhavi ॥ 56 ॥

lopamudra kamarajni madhavi mitrarupini ।
sankari nandividya ca bhasvanmandalamadhyaga ॥ 57 ॥

mahendrasvargasampattih durvasassevita srutih ।
sadhakendragatissadhvi sulipta siddhikandhara ॥ 58 ॥

puratrayesi purakrt sasthi ca paradevata ।
vighnaduri bhuriguna pustih pujitakamadhuk ॥ 59 ॥

herambamata ganapa guhamba”rya nitambini ।
esa simantini moksadaksa diksitamatrka ॥ 60 ॥

sadhakamba siddhamata sadhakendramanorama ।
yauvanonmadini tungastani susronimandita ॥ 61 ॥

padmaraktotpalavati raktamalyanulepana ।
raktamalyarucirdaksa sikhandinyatisundari ॥ 62 ॥

sikhandinrtyasantusta sikhandikulapalini ।
vasundhara ca surabhih kamaniyatanussubha ॥ 63 ॥

nandini triksanavati vasisthalayadevata ।
golakesi ca lokendra nrlokaparipalika ॥ 64 ॥

havirdhatri devamata vrndarakaparatmayuk ।
rudramata rudrapatni madodgarabhara ksitih ॥ 65 ॥

daksina yajnasampattih svabala dhiranandita ।
ksirapurnarnavagatih sudhayonih sulocana ॥ 66 ॥

rama tunga sadasevya surasanghadaya uma ।
sucaritra citravara sustani vatsavatsala ॥ 67 ॥

rajasvala rajoyukta ranjita rangamalika ।
raktapriya surakta ca ratirangasvarupini ॥ 68 ॥

rajassuklaksika nistha rtusnata ratipriya ।
bhavyabhavya kamakelih smarabhuh smarajivika ॥ 69 ॥

samadhikusumananda svayambhukusumapriya ।
svayambhupremasantusta svayambhunindakantaka ॥ 70 ॥

svayambhustha saktiputa ravih sarvasvapetika ।
atyantarasika dutih vidagdha pritipujita ॥ 71 ॥

tulikayantranilaya yogapithanivasini ।
sulaksana drsyarupa sarva laksanalaksita ॥ 72 ॥

nanalankarasubhaga pancakamasararcita ।
urdhvatrikonayantrastha bala kamesvari tatha ॥ 73 ॥

gunadhyaksa kuladhyaksa laksmiscaiva sarasvati ।
vasantamadanottunga stani kucabharonnata ॥ 74 ॥

kaladharamukhi murdhapathodhisca kalavati ।
daksapadadisirsantasodasasvarasamyuta ॥ 75 ॥

sraddha purtih ratiscaiva bhutih kantirmanorama ।
vimala yogini ghora madanonmadini mada ॥ 76 ॥

modini dipini caiva sosini ca vasankari ।
rajanyanta kamakala lasatkamaladharini ॥ 77 ॥

vamamurdhadipadantasodasasvarasamyuta ।
pusarupa sumanasam sevya pritih dyutistatha ॥ 78 ॥

rddhih saudamini cicca hamsamalavrta tatha ।
sasini caiva ca svastha sampurnamandalodaya ॥ 79 ॥

pustiscamrtapurna ca bhagamalasvarupini ।
bhagayantrasraya sambhurupa samyogayogini ॥ 80 ॥

dravini bijarupa ca hyaksubdha sadhakapriya ।
rajah pithamayi nadya sukhada vanchitaprada ॥ 81 ॥

rajassavit rajassaktih suklabindusvarupini ।
sarvasaksi samarasya sivasaktimayi prabha ॥ 82 ॥

samyoganandanilaya samyogapritimatrka ।
samyogakusumananda samyogayogapaddhatih ॥ 83 ॥

samyogasukhadavastha cidanandardhyasevita ।
arghyapujya ca sampattih ardhyadabhinnarupini ॥ 84 ॥

samarasyapara prita priyasangamarangini ।
jnanaduti jnanagamya jnanayonissivalaya ॥ 85 ॥

citkala satkala jnanakala samvitkalatmika ।
kalacatustayi padmavasini suksmarupini ॥ 86 ॥

hamsakelisthalasvastha hamsadvayavikasini ।
viragita moksakala paramatmakalavati ॥ 87 ॥

vidyakalantaratmastha catustayakalavati ।
vidyasantosana trpti parabrahmaprakasini ॥ 88 ॥

paramatmapara vastulina sakticatustayi ।
santirbodhakala vyaptih parajnanatmika kala ॥ 89 ॥

pasyanti paramatmastha cantaratmakala siva ।
madhyama vaikhari catma kala”nandakalavati ॥ 90 ॥

taruni taraka tara sivalingalayatmavit ।
parasparasvabhava ca brahmajnanavinodini ॥ 91 ॥

ramollasa ca durdharsa paramarghyapriya rama ।
jatyadirahita yoginyanandamatrapaddhatih ॥ 92 ॥

kanta santa dantayatih kalita homapaddhatih ।
divyabhavaprada divya virasurvirabhavada ॥ 93 ॥

pasudeha viragatih virahamsamanodaya ।
murdhabhisikta rajasrih ksatriyottamamatrka ॥ 94 ॥

sastrastrakusala sobha rathastha yuddhajivika ।
asvarudha gajarudha bhutoktih surasusraya ॥ 95 ॥

rajanitissantikartri caturangabalasraya ।
posini sarana padmapalika jayapalika ॥ 96 ॥

vijaya yogini yatra parasainyavimardini ।
purnavitta vittagamya vittasancaya salini ॥ 97 ॥

mahesi rajyabhoga ca ganikaganabhogabhrt ।
ukarini rama yogya mandasevya padatmika ॥

sainyasreni sauryarata patakadhvajamalini ।
succhatra camarasrenih yuvarajavivardhini ॥ 99 ॥

puja sarvasvasambhara pujapalanalalasa ।
pujabhipujaniya ca rajakaryaparayana ॥ 100 ॥

brahmaksatramayi somasuryavahnisvarupini ।
paurohityapriya sadhvi brahmani yantrasantatih ॥

somapanajanaprita yojanadhvagatiksama ।
pritigraha para datri sresthajatih satangatih ॥ 102 ॥

gayatri vedaviddhyeya diksa santosatarpana ।
ratnadidhitividyutsahasana vaisyajivika ॥ 103 ॥

krsirvanijyabhutisca vrddhida vrddhasevita ।
tuladhara svapnakama manonmanaparayana ॥ 104 ॥

sraddha vipragatih karmakari kautukapujita ।
nanabhicaracatura varastrisrih kalamayi ॥

sukarnadhara naupara sarvasa ratimohini ।
durga vindhyavanastha ca kaladarpanisudini ॥

bhumarasamani krsna raksoraksasasahasa ।
vividhotpatasamani samaya surasevita ॥ 107 ॥

pancavayavavakyasrih prapancodyanacandrika ।
siddhisandohasamsiddhayoginivrndasevita ॥ 108 ॥

nitya sodasikarupa kamesi bhagamalini ।
nityaklinna niradhara vahnimandalavasini ॥ 109 ॥

mahavajresvari nityasivadutiti visruta ।
tvarita prathita khyata vikhyata kulasundari ॥ 110 ॥

nitya nilapataka ca vijaya sarvamangala ।
jvalamala vicitra ca mahatripurasundari ॥ 111 ॥

guruvrnda paraguruh prakasanandadayini ।
sivananda nadarupa sakranandasvarupini ॥ 112 ॥

devyananda nadamayi kaulesanandanathini ।
sukladevyanandanatha kulesanandadayini ॥ 113 ॥

divyaughasevita divyabhogadanaparayana ।
kridananda kridamana samayanandadayini ॥ 114 ॥

vedananda parvati ca sahajanandadayini ।
siddhaughagururupa capyapara gururupini ॥ 115 ॥

gagananandanatha ca visvadyanandadayini ।
vimalanandanatha ca madananandadayini ॥ 116 ॥

bhuvananandanatha ca lilodyanapriya gatih ।
svatmandavinoda ca priyadyanandanathini ॥ 117 ॥

manavadya gurusrestha paramesthi guruprabha ।
paramadya gurussaktih kirtanapriya ॥ 118 ॥

trailokyamohanakhya ca sarvasaparipuraka ।
sarvasanksobhini purvamnaya cakratrayalaya ॥ 119 ॥

sarvasaubhagyadatri ca sarvarthasadhakapriya ।
sarvaraksakari sadhurdaksinamnayadevata ॥ 120 ॥

madhyacakraikanilaya pascimamnayadevata ।
navacakrakrtavasa kauberamnayadevata ॥ 121 ॥

binducakrakrtayasa madhyasimhasanesvari ।
srividya navadurga ca mahisasuramardini ॥ 122 ॥

sarvasamrajyalaksmisca astalaksmisca samsruta ।
sailendratanaya jyotih niskala sambhavi uma ॥ 123 ॥

ajapa matrka ceti suklavarna sadanana ।
parijatesvari caiva trikuta pancabanada ॥ 114 ॥

pancakalpalata caiva tryaksari mulapithika ।
sudhasriramrtesani hyannapurna ca kamadhuk ॥ 125 ॥

pasahasta siddhalaksmih matangi bhuvanesvari ।
varahi navaratnanamisvari ca prakirtida ॥ 126 ॥

param jyotih kosarupa saindhavi sivadarsana ।
parapara svamini ca saktadarsanavisruta ॥ 127 ॥

brahmadarsanarupa ca sivadarsanarupini ।
visnudarsanarupa ca srastṝdarsanarupini ॥ 128 ॥

sauradarsanarupa ca sthiticakrakrtasraya ।
bauddhadarsanarupa ca turiya bahurupini ॥ 129 ॥

tatvamudrasvarupa ca prasanna jnanamatrka ।
sarvopacarasantusta hrnmayi sirsadevata ॥ 130 ॥

sikhasthita varmamayi netratrayavilasini ।
astrastha caturasrastha dvarastha dvaradevata ॥ 131 ॥

anima pascimastha ca daksinadvaradevata ।
vasitva vayukonastha prakamyesanadevata ॥ 132 ॥

mahimapurvanatha ca laghimottaradevata ।
agnikonasthagarima praptirnairtivasini ॥ 133 ॥

isitvasiddhisuratha sarvakamordhvavasini ।
brahmi mahesvari caiva kaumari vaisnavi tatha ॥ 134 ॥

varahyaindri ca camunda vama jyestha sarasvati ।
ksobhini dravini raudri kalyunmadanakarini ॥ 135 ॥

khecara kalakarani ca balanam vikarani tatha ।
manonmani sarvabhutadamani sarvasiddhida ॥ 136 ॥

balapramathini saktih buddhyakarsanarupini ।
ahankarakarsini ca sabdakarsanarupini ॥ 137 ॥

sparsakarsanarupa ca rupakarsanarupini ।
rasakarsanarupa ca pladhakarsanarupini ॥ 138 ॥

citrakarsanarupa ca dhairyakarsanarupini ।
smrtyakarsanarupa ca namakarsanastvapini ॥ 139 ॥

bijakarsanarupa ca hyatmakarsanarupini ।
amrtakarsini caiva sarirakarsani tatha ॥ 140 ॥

sodasasvarasampanna sravatpiyusamandita ।
tripuresi siddhidatri kaladarsanavasini ॥ 141 ॥

sarvasanksobhacakresi saktirguhyatarabhidha ।
anangakusumasaktih tathaivanangamekhala ॥ 142 ॥

anangamadana’nangamadanaturarupini ।
anangarekha canangaveganangakusabhidha ॥ 143 ॥

anangamalini caiva hyastavargadhigamini ।
vasvastakakrtavasa srimattripurasundari ॥ 144 ॥

sarvasamrajyasubhaga sarvabhagyapradesvari ।
sampradayesvari sarvasanksobhanakari tatha ॥ 145 ॥

sarvavidravani sarvakarsinirupakarini ।
sarvahladanasaktisca sarvasammohini tatha ॥ 146 ॥

sarvastambhanasaktisca sarvajrmbhanakarini ।
sarvavasyakasaktisca tatha sarvanuranjani ॥ 147 ॥

sarvonmadanasaktisca tatha sarvarthasadhika ।
sarvasampattida caiva sarvamatrmayi tatha ॥ 148 ॥

sarvadvandvaksayakari siddhistripuravasini ।
caturdasaracakresi kulayogasamanvaya ॥ 149 ॥

sarvasiddhiprada caiva sarvasampatprada tatha ।
sarvapriyakari caiva sarvamangalakarini ॥ 150 ॥

sarvakamaprapurna ca sarvaduhkhavimocini ।
sarvamrtyuprasamani sarva vighnavinasini ॥ 151 ॥

sarvangasundari caiva sarvasaubhagyadayini ।
tripura srisca sarvarthasadhika dasakonaga ॥ 15 ॥

sarvaraksakari caiva isvari yogini tatha ।
sarvajna sarvasaktisca sarvaisvaryaprada tatha ॥ 153 ॥

sarvajnanamayi caiva sarvavyadhivinasini ।
sarvadharasvarupa ca sarvapapahara tatha ॥ 154 ॥

sarvanandamayi caiva sarvaraksasvarupini ।
tathaiva ca mahasaktih sarvepsitaphalaprada ॥ 155 ॥

antardasaracakrastha tatha tripuramalini ।
sarvarogahara caiva rahasyayogini tatha ॥ 156 ॥

vagdevi vasini caiva tatha kamesvari tatha ।
modini vimala caiva hyaruna jayini tatha ॥ 15 ॥

sivakamaprada devi sivakamasya sundari ।
lalita lalitadhyanaphalada subhakarini ॥ 15 ॥

sarvesvari kaulini ca vasuvamsabhivarddhini ।
sarvakamaprada caiva parapararahasyavit ॥ 159 ॥

trikonacaturasrastha kamesvaryayudhatmika ।
kamesvaribanarupa kamesi caparupini ॥ 160 ॥

kamesi pasahasta ca kamesyankusarupini ।
kamesvari rudrasaktih agnicakrakrtalaya ॥ 161 ॥

kamabhintra kamadogdhri kamada ca trikonaga ।
daksakonesvari visnusaktirjalandharalaya ॥ 162 ॥

suryacakralaya vamakonaga somacakraga ।
bhagamala brhacchakti purna purvasraragini ॥ 163 ॥

srimattrikonabhuvana tripurakhya mahesvari ।
sarvanandamayisani bindugatirahasyaga ॥ 164 ॥

parabrahmasvarupa ca mahatripurasundari ।
sarvacakrantarastha ca sarvacakradhidevata ॥ 165 ॥

sarvacakresvari sarvamantranamisvari tatha ।
sarvavidyesvari caiva sarvavagisvari tatha ॥ 166 ॥

sarvayogesvari sarvapithesvaryakhilesvari ।
sarvakamesvari sarvatatvesvaryagamesvari ॥ 167 ॥

saktih saktibhrdullasa nirdvandvadvaitagarbhini ।
nisprapanca prapancabha mahamaya prapancasuh ॥ 168 ॥

sarvavisvotpattidhatri paramanandakarana ।
lavanyasindhulahari sundaritosamandira ॥ 169 ॥

sivakamasundari devi sarvamangaladayini ।
itinamnam sahasram ca gaditam istadayakam ॥ 170 ॥

॥ uttarapitika ॥

sahasranama mantranam saramakrsya parvati ।
racitam hi maya caitat siddhidam paramoksadam ॥ 1 ॥

anena stuvato nityam ardharatre nisamukhe ।
pratah kale ca pujayam pathanam sarvakamadam ॥ 2 ॥

sarvasamrajyasukhada sundari paritusyati ।
ratnani vividhanyasya vittani pracurani ca ॥ 3 ॥

manoratharathasthani dadati paramesvari ।
putrapautrasca vardhante santatissarvakalika ॥ 4 ॥

satravastasya nasyanti vardhante ca balani ca ।
vyadhayastasya nasyanti labhate causadhani ca ॥ 5 ॥

mandirani vicitrani rajante tasya sarvada ।
krsih phalavati tasya bhumih kamakhilaprada ॥ 6 ॥

sthiram janapadam tasya rajyam tasya nirangusam ।
matangasturagastungah sincinto madavaribhih ॥ 7 ॥

sainikasca virajante tustah pustasturangamah ।
pujah sasvat vivardhante nirvivadasca mantrinah ॥ 8 ॥

jnatayastasya tusyanti bandhavah vigatajvarah ।
bhrtyastasya vase nityam vartante’sya manonugah ॥ 9 ॥

gadyapadyamayi vani vaktvaturyasusambhrta ।
samagra sukhasampatti salini lasyamalini ॥ 10 ॥

nanapadamayi vani tasya gangapravahavat ।
adrstanyapi ca sastrani prakasante nirantaram ॥ 11 ॥

nigrahah paravakyanam sabhayam tasya jayate ।
stuvanti krtinastam vai rajano dasavattatha ॥ 12 ॥

sastranyastrani tadgatre janayanti rujo nahi ।
matangah tasya vasagah sarpavarya bhavanti ca ॥ 13 ॥

visam nirvisatam yati paniyamamrtam bhavet ।
parasenastambhanam ca prativadivijrmbhanam ॥ 14 ॥

navaratrena jayante satatanyasayogatah ।
ahoratram pathedyastu stotram samyatamanasah ॥ 15 ॥

vasah tasyopajayante sarve lokah suniscitam ।
sanmasabhyasayogena deva yaksasca kinnarah ॥ 16 ॥

siddha mahoragassarve vasamayanti niscayam ।
nityam kamakalam nyasyan yah patet stotramuttamam ॥ 17 ॥

madanonmadini lilapurastri tadvasanuga ।
lavanyamadana saksat vidagdhamukhacandrika ॥ 18 ॥

premapurnasrunayana sundari vasaga bhavet ।
bhurjapatre rocanena kunkumena varanane ॥ 19 ॥

dhaturagena va devi mulamantram vilikhya ca ।
raksartham bhasma vinyasya putikrtya samantrakam ॥ 20 ॥

suvarnaraupyakhacite susire sthapya yatnatah ।
sampujya tatra devesim punaradaya bhaktitah ॥ 21 ॥

dharayenmastake kanthe bahumule tatha hrdi ।
nabhau ca vidyutam dhanyam jayadam sarvakamadam ॥ 22 ॥

raksakaram nanyadasmat vidyate bhuvanatraye ।
jvararoganrpavistabhayahrt bhutivardhanam ॥ 23 ॥

balaviryakaram catha bhutasatruvinasanam ।
putrapautragunasreyovardhakam dhanadhanyakrt ॥ 24 ॥

ya idam pathati stotram sa sarvam labhate narah ।
yadgrhe likhitam stotram tisthedetad varanane ॥ 25 ॥

tatra tisthamyaham nityam harisca kamalasanah ।
vasanti sarvatirthani gauri laksmissarasvati ॥ 26 ॥

sivakamesvarim dhyatva pathennamasahasrakam ।
asakrt dhyanapathena sadhakah siddhimapnuyat ॥ 27 ॥

sukravare paurnamasyam pathannamasahasrakam ।
pujam yah kurute bhaktya vanchitam labhate dhuvam ॥ 28 ॥

sivakamesvarimantrah mantrarajah prakirtitah ।
tadabhyasatsadhakasca siddhimapnotyanuttamam ॥ 29 ॥

nasadhakaya datavyamasraddhaya sathaya ca ।
bhaktihinaya maline gurunindaparaya ca ॥ 30 ॥

alasayayatnavate’sivabhaktaya sundari ।
visnubhaktivihinaya na datavyam kadacana ॥ 31 ॥

deyam bhaktavarayaitatbhuktimukyikaram subham ।
siddhidam bhavarogaghnam stotrametadvaranane ॥ 32 ॥

latayoge pathedyastu tasya ksipram phalam bhavet ।
saiva kalpalata tasya vanchaphalakari smrta ॥ 33 ॥

puspitam yam latam samyak drstva srilalitam smaran ।
aksubdhah prapathedyastu sa yajnakratupunyabhak ॥ 34 ॥

vikalparahito yo hi nirvikalpah svayam sivah ।
naitatprakasayedbhaktah kusisyayalpamedhase ॥ 35 ॥

anekajanmapunyena diksito jayate narah ।
tatrapyanekabhagyena saivo visnu parayanah ॥ 36 ॥

tatrapyanekapunyena saktibhavah prajayate ।
mahodayena tatrapi sundaribhavabhagbhavet ॥ 37 ॥

sahasranamnam tatrapi kirtanam ca sudurlabham ।
yatra janmani sa nityam purvapunyavasadbhavet ॥ 38 ॥

jivanmukto bhavettasya kartavyam navasisyate ।
avadhutatvameva syat na varnasramakalpana ॥ 39 ॥

brahmadayo’pi devesim prarthayante tadavyayam ।
hamsatvam bhaktibhavena paramanandakaranam ॥ 40 ॥

devo’sau sarvada sakti bhavayanneva samsthitah ।
svayam sivastu vijneyah sundaribhavalampatah ॥ 41 ॥

brahmanandamayim jyotsnam sadasivaparayanam ।
sivakamesvarim devim bhavayan siddhimapnuyat ॥ 42 ॥

ahladah sundaridhyanat sundarinamakirtanat ।
sundaridarsanaccaiva sadanandah prajayate ॥ 43 ॥

॥ iti srirudrayamale umamahesasamvade srisivakamasundaryah
srimattripurasundaryah sodasarnayah turiyasahasranamastotram
sampurnam ॥

Also Read 1000 Names of Sri Shivakamasundari:

1000 Names of Sri Shivakama Sundari 2 | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shivakama Sundari 2 | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top