Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sudarshana | Sahasranama Stotram 2 Lyrics in English

Shri SudarshanaSahasranamastotram 2 Lyrics in English:

॥ srisudarsanasahasranamastotram 2 ॥
ahirbudhnyasamhitaparisistatah

pranamya sirasa devam narayanamasesagam ।
ramavaksojakasturipankamudritavaksasam ॥ 1 ॥

sarvasastrarthatattvajnah parasaryastapodhanah ।
hitaya sarvajagatam naradam munimabravit ॥ 2 ॥

jnanavidyavisesajnam karpuradhavalakrtim ।
vinavadanasantustamanasam marutam param ॥ 3 ॥

hiranyagarbhasambhutam hiranyaksadisevitam ।
punyarasim puranajnam pavanikrtadiktatam ॥ 4 ॥

vyasa uvaca –

devarse narada sriman saksad brahmangasambhava ।
bhavanasesavidyanam paragastapasam nidhih ॥ 5 ॥

vedantaparagah sarvasastrarthapratibhojjvalah ।
parabrahmani nisnatah saccidanandavigrahah ॥ 6 ॥

jagaddhitaya janitah saksadeva caturmukhat ।
hanyante bhavata daitya daityaribhujavikramaih ॥ 7 ॥

kalo’nugrahakarta tvam trailokyam tvadvase’nagha ।
manusya rsayo devastvaya jivanti sattama ॥ 8 ॥

kartrtve lokakaryanam varatve parinisthita ।
prcchami tvamasesajnam nidanam sarvasampadam ॥ 9 ॥

sarvasamsaranirmuktam cidghanam santamanasam ।
yah sarvalokahitakrdyam prasamsanti yoginah ॥ 10 ॥

idam caracaram visvam dhrtam yena mahamune ।
sprhayanti ca yatpritya yasmai brahmadidevatah ॥ 11 ॥

nirmanasthitisamhara yato visvasya sattama ।
yasya prasadad brahmadya labhante vanchitam phalam ॥ 12 ॥

daridryanaso jayeta yasmin srutipatham gate ।
vivaksitarthanirvaha mukhannihsaratiha gih ॥ 13 ॥

nrpanam rajyahinanam yena rajyam bhavisyati ।
aputrah putravan yena vandhya putravati bhavet ॥ 14 ॥

satrunamacirannaso jnanam jnanaisinamapi ।
caturvargaphalam yasya ksanad bhavati suvrata ॥ 15 ॥

bhutapretapisacadya yaksaraksasapannagah ।
bhutajvaradirogasca yasya smaranamatratah ॥ 16 ॥

mucyante munisardula yenakhilajagaddhrtam ।
tadetaditi niscitya sarvasastravisarada ॥ 17 ॥

sarvalokahitarthaya bruhi me sakalam guro ।
ityuktastena munina vyasenamitatejasa ॥ 18 ॥

baddhanjaliputo bhutva sadaram narado munih ।
namaskrtya jaganmulam laksmikantam parat param ॥ 19 ॥

uvaca paramapritah karunamrtadharaya ।
apyayayan munin sarvan vyasadin brahmatatparan ॥ 20 ॥

naradah uvaca –

bahirantastamaschedi jyotirvande sudarsanam ।
yenavyahatasankalpam vastu laksmidharam viduh ॥ 21 ॥

Om asya srisudarsanasahasranamastotramahamantrasya ahirbudhnyo
bhagavanrsih, anustup chandah, srisudarsanamahavisnurdevata,
ram bijam, hum saktih, phat kilakam, ram rim rum raim raum rah iti mantrah,
srisudarsanaprasadasiddhyarthe jape viniyogah ॥

Om ram angusthabhyam namah,
Om rim tarjanibhyam namah,
Om rum madhyamabhyam namah,
Om raim anamikabhyam namah,
Om raum kanisthikabhyam,
Om rah karatalakaraprsthabhyam namah ॥

evam hrdayadinyasah
Om ram jnanaya hrdayaya namah,
Om rim aisvaryaya sirase svaha,
Om rum saktyai sikhayai vasat,
Om raim balaya kavacaya hum,
Om raum viryayastraya phat,
Om rah tejase netrabhyam vausat ॥

atha digbandhah
Om tham tham purvam disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham agneyim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham yamyam disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham nairrtim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham varunim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham vayavim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham kauberim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham aisanim disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham urdhvam disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham adharam disam cakrena badhnami namascakraya hum phat svaha,
Om tham tham sarvam disam cakrena badhnami namascakraya hum phat svaha ।
iti digbandhah ।

॥ dhyanam ॥

kalpantarkaprakasam tribhuvanamakhilam tejasa purayantam
raktaksam pingakesam ripukulabhayadam bhimadamstrattahasam ।
sankham cakram gadabjam prthutaramusalam capapasankusadin
bibhranam dorbhiradyam manasi murariporbhavaye cakrarajam ॥

sankham cakram gadabjam saramasimisudhim capapasankusadin
bibhranam vajrakhetam halamusalalasatkuntamatyugradamstram ।
jvalakesam trinetram jvaladanalanibham harakeyurabhusam
dhyayet satkonasamstham sakalaripujanapranasamharacakram ॥

kakaradini sodasa namani

kalyanagunasampannah kalyanavasanojjvalah ।
kalyanacalagambhirah kalyanajanaranjakah ॥ 1 ॥

kalyanadosanasasca kalyanarucirangakah ।
kalyanangadasampannah kalyanakarasannibhah ॥ 2 ॥

karalavadano’trasi karalango’bhayankarah ।
karalatanujoddamah karalatanubhedakah ॥ 3 ॥

karanjavanamadhyasthah karanjadadhibhojanah ।
karanjasurasamharta karanjamadhurangakah ॥ 4 ॥

khakaradini dasa

khanjananandajanakah khanjanaharajusitah ।
khanjanayudhabhrd divyakhanjanakhandagarvahrt ॥ 5 ॥

kharantakah khararucih kharaduhkhairasevitah ।
kharantakah kharodarah kharasuravibhanjanah ॥ 6 ॥

gakaradini dvadasa

gopalo gopatirgopta gopastrinatharanjakah ।
gojarunatanurgojo gojaratikrtotsavah ॥ 7 ॥

gambhiranabhirgambhiro gambhirarthasamanvitah ।
gambhiravaidyamaruto gambhiragunabhusitah ॥ 8 ॥

ghakaradinyekadasa

ghanaravo ghanarucirghanagambhiranisvanah ।
ghanaghanaughanasi ca ghanasantanadayakah ॥ 9 ॥

ghanarocirghanacaro ghanacandanacarcitah ।
ghanahetirghanabhujo ghano’khilasurarcitah ॥ 10 ॥

nakaradini catvari

nakaravadhivibhavo nakaro munisammatah ।
nakaravitasahito nakarakarabhusitah ॥ 11 ॥

cakaradini satpancasat

cakrarajascakrapatiscakradhisah sucakrabhuh ।
cakrasevyascakradharascakrabhusanabhusitah ॥ 12 ॥

cakrarajaruciscakrascakrapalanatatparah ।
cakradhrccakravaradascakrabhusanabhusitah ॥ 13 ॥

sucakradhih sucakrakhyah sucakragunabhusitah ।
vicakrascakraniratascakrasampannavaibhavah ॥ 14 ॥

cakradoscakradascakrascakrarajaparakramah ।
cakranadascakracarascakragascakrapasakrt ॥ 15 ॥

cakravyapi cakraguruscakrahari vicakrabhrt ।
cakrangascakramahitascakravakagunakarah ॥ 16 ॥

acakrascakradharmajnascakrakascakramardanah ।
acakraniyamascakrah sarvapapavidhunanah ॥ 17 ॥

cakrajvalascakradharascakrapalitavigrahah ।
cakravarti cakradayi cakrakari madapahah ॥ 18 ॥

cakrakotimahanadascakrakotisamaprabhah ।
cakrarajavanacarascakrarajantarojjvalah ॥ 19 ॥

cancalaratidamanascancalasvantaromakrt ।
cancalo manasollasi cancalacalabhasurah ॥ 20 ॥

cancalaratiniratascancaladhikacancalah ।

chakaradini nava

chayayakhilatapaghnaschayamadavibhanjanah ॥ 21 ॥

chayapriyo’dhikarucischayavrksasamasrayah ।
chayanvitaschayayarcyaschayadhikasukhapradah ॥ 22 ॥

chayambaraparidhanaschayatmajanamuncitah ।

jakaradini sodasa

jalajaksipriyakaro jalajanandadayakah ॥ 23 ॥

jalajasiddhiruciro jalajalasamo bharah ।
jalajalapasamstutyo jalajataya modakrt ॥ 24 ॥

jalajaharacaturo jalajaradhanotsukah ।
janakastutisantusto janakaradhitadhikah ॥ 25 ॥

janakamodanaparo janakanandadayakah ।
janakadhyanasantustahrdayo janakarcitah ॥ 26 ॥

janakanandajanano janakrddhrdayambujah ।

jhakaradini catvari

jhanjhamarutavegadhyo jhanjhamarutasangarah ॥ 27 ॥

jhanjhamarutasamravo jhanjhamarutavikramah ।

nakaradini dve

nakarambujamadhyastho nakarakrtasannidhih ॥ 28 ॥

takaradini nava

tankadhari tankavapustankasamharakarakah ।
tankacchinnasuvarnabhastankaradhanurujjvalah ॥ 29 ॥

tankaragnisamakarastankararavamedurah ।
tankarakirtibharitastankaranandavardhanah ॥ 30 ॥

dakaradinyekonavimsatih

dambhasamhatisamharta dambhasantativardhanah ।
dambhadhrg dambhahrdayo dambhadandanatatparah ॥ 31 ॥

dimbhadhrg dimbhakrddimbho dimbhasudanatatparah ।
dimbhapapaharo dimbhasambhavitapadambujah ॥ 32 ॥

dimbharodyatkatambajo damarudhyanatatparah ।
damarudbhavasamharta damarudbhavanandanah ॥ 33 ॥

dadimivanamadhyastho dadimikusumapriyah ।
dadimiphalasantusto dadimiphalavarjitah ॥ 34 ॥

dhakaradinyastau

dhakkamanoharavapurdhakkaravavirajitah ।
dhakkavadyesu nirato dhakkadharanatatparah ॥ 35 ॥

dhakarabijasampanno dhakaraksaramedurah ।
dhakaramadhyasadano dhakaravihitantrakah ॥ 36 ॥

nakaradini catvari

nakarabijavasatirnakaravasanojjvalah ।
nakaratigabhirango nakararadhanapriyah ॥ 37 ॥

takaradini caturdasa

taralaksimahaharta tarakasurahrttarih ।
taralojjvalaharadhyastaralasvantaranjakah ॥ 38 ॥

tarakasurasamsevyastarakasuramanitah ।
turangavadanastotrasantustahrdayambujah ॥ 39 ॥

turangavadanah srimamsturangavadanastutah ।
tamah patalasanchannastamah santatimardanah ॥ 40 ॥

tamonudo jalasayastamahsamvardhano harah ।

thakaradini catvari

thavarnamadhyasamvasi thavarnavarabhusitah ॥ 41 ॥

thavarnabijasampannasthavarnaruciralayah ।

dakaradini dasa

darabhrd darasarakso darahrd daravancakah ॥ 42 ॥

daraphullambujarucirdaracakravirajitah ।
dadhisangrahanavyagro dadhipandarakirtibhrt ॥ 43 ॥

dadhyannapujanarato dadhivamanamodakrt ।

dhakaradini caturvimsatih

dhanvi dhanapriyo dhanyo dhanadhipasamancitah ॥ 44 ॥

dharo dharavanarato dhanadhanyasamrddhidah ।
dhananjayo dhanadhyakso dhanado dhanavarjitah ॥ 45 ॥

dhanagrahanasampanno dhanasammatamanasah ।
dhanarajavanasakto dhanarajayasobharah ॥ 46 ॥

dhanarajamadaharta dhanarajasamiditah ।
dharmakrddharmaghrddharmi dharmanandanasannutah ॥ 47 ॥

dharmarajo dhanasakto dharmajnakalpitastutih ।

nakaradini sodasa

nararajavanayatto nararajaya nirbharah ॥ 48 ॥

nararajastutaguno nararajasamujjvalah ।
navatamarasodaro navatamaraseksanah ॥ 49 ॥

navatamarasaharo navatamarasarunah ।
navasauvarnavasano navanathadayaparah ॥ 50 ॥

navanathastutanado navanathasamakrtih ।
nalikanetramahito nalikavalirajitah ॥ 51 ॥

nalikagatimadhyastho nalikasanasevitah ।

pakaradininyastadasa

pundarikaksarucitah pundarikamadapahah ॥ 52 ॥

pundarikamunistutyah pundarikasuhrdyutih ।
pundarikaprabharamyah pundarikanibhananah ॥ 53 ॥

pundarikaksasanmanah pundarikadayaparah ।
parah paragativapuh paranandah parat parah ॥ 54 ॥

paramanandajanakah paramannadhikapriyah ।
puskaraksakarodarah puskaraksah sivankarah ॥ 55 ॥

puskaravratasahitah puskararavasamyutah ।

atha phakaradini nava

phatkaratah stuyamanah phatkaraksaramadhyagah ॥ 56 ॥

phatkaradhvastadanujah phatkarasanasangatah ।
phalaharah stutaphalah phalapujakrtotsavah ॥ 57 ॥

phaladanarato’tyantaphalasampurnamanasah ।

bakaradini sodasa

balastutirbaladharo balabhadrapriyankarah ॥ 58 ॥

balavan balahari ca balayugvairibhanjanah ।
baladata baladharo balarajitavigrahah ॥ 59 ॥

baladbalo balakaro balasuranisudanah ।
balaraksananisnato balasammodadayakah ॥ 60 ॥

balasampurnahrdayo balasamharadiksitah ।

bhakaradini caturvimsatih

bahvastuto bhavapatirbhavasantanadayakah ॥ 61 ॥

bhavadhvamsi bhavaharo bhavastambhanatatparah ।
bhavaraksananisnato bhavasantosakarakah ॥ 62 ॥

bhavasagarasanchetta bhavasindhusukhapradah ।
bhadrado bhadrahrdayo bhadrakaryasamasritah ॥ 63 ॥

bhadrasricarcitatanurbhadrasridanadiksitah ।
bhadrapadapriyo bhadro hyabhadravanabhanjanah ॥ 64 ॥

bhadrasriganasaraso bhadramandalamanditah ।
bharadvajastutapado bharadvajasamasritah ॥ 65 ॥

bharadvajasramarato bharadvajadayakarah ।

makaradini tripancasat

masaranilaruciro masaracaranojjvalah ॥ 66 ॥

masarasarasatkaryo masaramsukabhusitah ।
makandavanasancari makandajanaranjakah ॥ 67 ॥

makandanandamandaro makandanandabandhurah ।
mandalo mandaladhiso mandalatma sumandalah ॥ 68 ॥

mandeso mandalantamandalarcitamandalah ।
mandalavanansnato mandalavarani ghanah ॥ 69 ॥

mandalastho mandalalagryo mandalabharanankitah ।
madhudanavasamharta madhumanjulavagbharah ॥ 70 ॥

madhudanadhikarato madhumangalavaibhavah ।
madhujeta madhukaro madhuro madhuradhipah ॥ 71 ॥

madhuvaranasamharta madhusantanakarakah ।
madhumasatiruciro madhumasavirajitah ॥ 72 ॥

madhupusto madhutanurmadhugo madhusamvarah ।
madhuro madhurakaro madhurambarabhusitah ॥ 73 ॥

madhuranagarinatho madhurasurabhanjanah ।
madhuraharanirato madhurahladadaksinah ॥ 74 ॥

madhurambhojanayano madhuradhipasangatah ।
madhuranandacaturo madhuraratisangatah ॥ 75 ॥

madhurabharanollasi madhurangadabhusitah ।
mrgarajavanisakto mrgamandalamanditah ॥ 76 ॥

mrgadaro mrgapatirmrgaratividaranah ।

yakaradini dasa

yajnapriyo yajnavapuryajnasampritamanasah ॥ 77 ॥

yajnasantananirato yajnasambharasambhramah ।
yajnayajno yajnapado yajnasampadanotsukah ॥ 78 ॥

yajnasalakrtavaso yajnasambhavitannakah ।

rephadini vimsatih

rasendro rasasampanno rasa rajo rasotsukah ॥ 79 ॥

rasanvito rasadharo rasacelo rasakarah ।
rasajeta rasasrestho rasarajabhiranjitah ॥ 80 ॥

rasatattvasamasakto rasadaraparakramah ।
rasarajo rasadharo raseso rasavallabhah ॥ 81 ॥

rasaneta rasavaso rasotkaravirajitah ।

lakaradinyastau

lavangapuspasantusto lavangakusumocitah ॥ 82 ॥

lavangavanamadhyastho lavangakusumotsukah ।
latavalisamayukto latarasamarcitah ॥ 83 ॥

latabhiramatanubhrllatatilakabhusitah ।

vakaradini saptadasa

virastutapadambhojo virajagamanotsukah ॥ 84 ॥

virajapatramadhyastho virajarasasevitah ।
varado varasampanno varasamunnatah ॥ 85 ॥

varastutirvardhamano varadhrd varasambhavah ।
varadanarato varyo varadanasamutsukah ॥ 86 ॥

varadanardrahrdayo varavaranasamyutah ।

sakaradini pancavimsatih

saradastutapadabjah saradambhojakirtibhrt ॥ 87 ॥

saradambhojanayanah saradadhyaksasevitah ।
saradapithavasatih saradadhipasannutah ॥ 88 ॥

saradavasadamanah saradavasabhasurah ।
satakratustuyamanah satakratuparakramah ॥ 89 ॥

satakratusamaisvaryah satakratumadapahah ।
saracapadharah sriman sarasambhavavaibhavah ॥ 90 ॥

sarapandarakirtisrih saratsarasalocanah ।
sarasangamasampannah saramandalamanditah ॥ 91 ॥

saratigah saradharah saralalanalalasah ।
sarodbhavasamakarah sarayuddhavisarada ॥ 92 ॥

sarabrndavanaratih sarasammatavikramah ।

sakaradini sodasa

satpadah satpadakarah satpadavalisevitah ॥ 93 ॥

satpadakaramadhurah satpadi satpadoddhatah ।
sadangavedavinutah sadangapadamedurah ॥ 94 ॥

satpadmakavitavasah sadbinduracitadyutih ।
sadbindumadhyavasatih sadbinduvisadikrtah ॥ 95 ॥

sadamnayastryamanah sadamnayantarasthitah ।
satchaktimangalavrtah satcakrakrtasekharah ॥ 96 ॥

sakaradini vimsatih

sarasarasaraktangah sarasarasalocanah ।
saradiptih saratanuh sarasaksakarapriyah ॥ 97 ॥

saradipi sarakrpah sarasavanakrjjvalah ।
sarangasaradamanah sarakalpitakundalah ॥ 98 ॥

sarasaranyavasatih sarasaravamedurah ।
saraganapriyah sarah sarasarasupanditah ॥ 99 ॥

sadraksakah sadamodi sadanandanadesikah ।
sadvaidyavandyacaranah sadvaidyojjvalamanasah ॥ 100 ॥

hakaradini catuhsastih

harijeta hariratho harisevaparayanah ।
harivarno haricaro harigo harivatsalah ॥ 101 ॥

haridro harisamstota haridhyanaparayanah ।
harikalpantasamharta harisarasamujjvalah ॥ 102 ॥

haricandanaliptango harimanasasammatah ।
harikarunyanirato hamsamocanalalasah ॥ 103 ॥

hariputrabhayakaro hariputrasamancitah ।
haridharanasannidhyo harisammodadayakah ॥ 104 ॥

hetirajo hetidharo hetinayakasamstutah ।
hetirharirhetivapurhetiha hetivardhanah ॥ 105 ॥

hetihanta hetiyuddhakaro hetivibhusanah ।
hetidata hetiparo hetimargapravartakah ॥ 106 ॥

hetisantatisampurno hetimandalamanditah ।
hetidanaparah sarvahetyugraparibhusitah ॥ 107 ॥

hamsarupi hamsagatirhamsasannutavaibhavah ।
hamsamargarato hamsaraksako hamsanayakah ॥ 108 ॥

hamsadrggocaratanurhamsasangitatositah ।
hamsajeta hamsapatirhamsago hamsavahanah ॥ 109 ॥

hamsajo hamsagamano hamsarajasupujitah ।
hamsavego hamsadharo hamsasundaravigrahah ॥ 110 ॥

hamsavat sundaratanurhamsasangatamanasah ।
hamsasvarupasarajno hamsasannatamanasah ॥ 111 ॥

hamsasamstutasamarthyo hariraksanatatparah ।
hamsasamstutamahatmyo haraputraparakramah ॥ 112 ॥

ksakaradini dvadasa namani

ksirarnavasamudbhutah ksirasambhavabhavitah ।
ksirabdhinathasamyuktah ksirakirtivibhasurah ॥ 113 ॥

ksanadaravasamharta ksanadaravasammatah ।
ksanadadhisasamyuktah ksanadanakrtotsavah ॥ 114 ॥

ksirabhisekasantusta ksirapanabhilasukah ।
ksirajyabhojanasaktah ksirasambhavavarnakah ॥ 115 ॥

phalasrutih

ityetat kathitam divyam sarvapapapranasanam ।
sarvasatruksayakaram sarvasampatpradayakam ॥ 116 ॥

sarvasaubhagyajanakam sarvamangalakarakam ।
sarvadaridryasamanam sarvopadravanasanam ॥ 117 ॥

sarvasantikaran guhyam sarvaroganivaranam ।
atibandhagrahaharam sarvaduhkhanivarakam ॥ 118 ॥

namnam sahasram divyanam cakrarajasya tatpateh ।
namani hetirajasya ye pathantiha manavah ।
tesam bhavanti sakalah sampado natra samsayah ॥ 119 ॥

ityahirbudhnyasamhitayam tantrarahasye vyasanaradasamvade
srisudarsanasahasranamastotram sampurnam ।

Also Read 1000 Names of Sri Sudarshana 2:

1000 Names of Sri Sudarshana | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sudarshana | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top