Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sudarshana | Sahasranama Stotram Lyrics in English

Shri Sudarshana Sahasranamastotram Lyrics in English:

॥srisudarsanasahasranamastotram ॥

sri ganesaya namah ॥

srisudarsana parabrahmane namah ॥

atha srisudarsana sahasranama stotram ॥

kailasasikhare ramye muktamanikya mandape ।
raktasimhasanasinam pramathaih parivaritam ॥ 1 ॥

baddhanjaliputa bhutva papraccha vinayanvita ।
bhartaram sarvadharmajnam parvati paramesvaram ॥ 2 ॥

parvati —
yat tvayoktam jagannatha subhrusam ksemamicchatam ।
saudarsanam rute sastram nasticanyaditi prabho ॥ 3 ॥

tatra kacit vivaksasthi tamartham prati me prabho ।
evamuktastvahirbuddhnyah parvatim pratyuvaca tam ॥ 4 ॥

ahirbuddhnya —
samsayo yadi te tatra tam bruhi tvam varanane ।
ityevamukta girija girisena mahatmana ॥ 5 ॥

punah provaca sarvajnam jnanamudradharam patim ॥

parvatyuvaca —
loke saudarsanam mantram yantrantattat prayogavat ॥ 6 ॥

sarvam vijnatumabhyatra yathavat samanusthitum ।
ativelamasaktanam tam margam bhrsamichtam ॥ 7 ॥

ko margah ka kathistesam karyasiddhih katham bhavet ।
etanme bruhi lokesa tvadanyah ko vadetamum ॥ 8 ॥

isvara uvaca —
aham te kathayisyami sarva siddhikaram subham ।
anayasena yajjaptva narassiddhimavapnuyat ॥ 9 ॥

tasca saudarsanam divyam guhyam namasahasrakam ।
niyamat pathatam nṝnam cintitartha pradayakam ॥ 10 ॥

tasya namasahasrasya so’hameva rsih smrtah ।
chandonustup devata tu paramatma sudarsanah ॥ 11 ॥

srim bijam hrim tu saktissa klim kilakamudahrtam ।
samastabhista sidhyarthe viniyoga udahrtah ॥ 12 ॥

sankham cakram ca capadi dhyanamasya samiritam ॥

dhyanam —
sankham cakram ca capam parasumasimisum sula pasankusabjam
bibhranam vajrakhetau hala musala gada kundamatyugra damstram ।
jvala kesam trinetram jvala dalananibham hara keyura bhusam
dhyayet satkona samstham sakala ripujana prana samhari cakram ॥

॥ harih Om ॥

sricakrah srikarah srisah srivisnuh srivibhavanah ।
srimadantya harah sriman srivatsakrta laksanah ॥ 1 ॥

srinidhih srivarah sragvi srilaksmi karapujitah ।
sriratah srivibhuh sindhukanyapatih adhoksajah ॥ 2 ॥

acyutascambujagrivah sahasrarah sanatanah ।
samarcito vedamurtih samatita suragrajah ॥ 3 ॥

satkona madhyago virah sarvago’stabhujah prabhuh ।
candavego bhimaravah sipivistarcito harih ॥ 4 ॥

sasvatah sakalah syamah syamalah sakatarthanah ।
daityarih saradaskandhah sakataksah sirisagah ॥ 5 ॥

saraparirbhaktavasyah sasanko vamanovyayah ।
varuthivarijah kanjalocano vasudhadipah ॥ 6 ॥

varenyo vahano’nantah cakrapanirgadagrajah ।
gabhiro golakadhiso gadapanissulocanah ॥ 7 ॥

sahasraksah caturbahuh sankhacakra gadadharah ।
bhisano bhitido bhadro bhimabhista phalapradah ॥ 8 ॥

bhimarcito bhimaseno bhanuvamsa prakasakah ।
prahladavaradah balalocano lokapujitah ॥ 9 ॥

uttaramanado mani manavabhista siddhidah ।
bhaktapalah papahari balado dahanadhvajah ॥ 10 ॥

karisah kanako data kamapala puratanah ।
akrurah krurajanakah kruradamstrah kuladipah ॥ 11 ॥

krurakarma krurarupi krurahari kusesayah ।
mandaro maninikanto madhuha madhavapriyah ॥ 12 ॥

supratapta svarnarupi banasura bhujantakrt ।
dharadharo danavarirdanujendrari pujitah ॥ 13 ॥

bhagyaprado mahasattvo visvatma vigatajvarah ।
suracaryarcito vasyo vasudevo vasupradah ॥ 14 ॥

pranatartiharah srestah saranyah papanasanah ।
pavako varanadriso vaikuntho vigatakalmasah ॥ 15 ॥

vajradamstro vajranakho vayurupi nirasrayah ।
niriho nisprho nityo nitijno nitipavanah ॥ 16 ॥

nirupo naradanuto nakulacala vasakrt ।
nityanando brhadbhanuh brhadisah puratanah ॥ 17 ॥

nidhinamadhipo’nando narakarnava tarakah ।
agadho’viralo martyo jvalakesah kakarccitah ॥ 18 ॥

tarunastanukrt bhaktah paramah cittasambhavah ।
cintyassatvanidhih sagrascidanandah sivapriyah ॥ 19 ॥

sinsumarassatamakhah satakumbha nibhaprabhah ।
bhoktaruneso balavan balagraha nivarakah ॥ 20 ॥

sarvarista prasamano mahabhaya nivarakah ।
bandhuh subandhuh supritassantustassurasannutah ॥ 21 ॥

bijakesyo bako bhanuh amitarcirpampatih ।
suyajno jyotisassanto virupaksah suresvarah ॥ 22 ॥

vahniprakara samvito raktagarbhah prabhakarah ।
susilah subhagah svaksah sumukhah sukhadah sukhi ॥ 23 ॥

mahasurah siraccheta pakasasana vanditah ।
satamurti sahasraro hiranya jyotiravyayah ॥ 24 ॥

mandali mandalakarah candrasuryagni locanah ।
prabhanjanah tiksnadharah prasantah saradapriyah ॥ 25 ॥

bhaktapriyo baliharo lavanyolaksanapriyah ।
vimalo durlabhassomyassulabho bhimavikramah ॥ 26 ॥

jitamanyuh jitaratih mahakso bhrgupujitah ।
tattvarupah tattvavedih sarvatatva pratisthitah ॥27 ॥

bhavajno bandhujanako dinabandhuh puranavit ।
sastreso nirmato neta naro nanasurapriyah ॥ 28 ॥

nabhicakro natamitro nadhisa karapujitah ।
damanah kalikah karmi kantah kalarthanah kavih ॥ 29 ॥

vasundharo vayuvego varaho varunalayah ।
kamaniyakrtih kalah kamalasana sevitah ।
krpaluh kapilah kami kamitartha pradayakah ॥ 30 ॥

dharmaseturdharmapalo dharmi dharmamayah parah ।
jvalajimhah sikhamauḷih surakarya pravartakah ॥ 31 ॥

kaladharah surarighnah kopaha kalarupadrk ।
data”nandamayo divyo brahmarupi prakasakrt ॥ 32 ।
sarvayajnamayo yajno yajnabhuk yajnabhavanah ।
vahnidhvajo vahnisakho vanjuḷadruma mulakah ॥ 33 ॥

daksaha danakari ca naro narayanapriyah ।
daityadandadharo dantah subhrangah subhadayakah ॥ 34 ॥

lohitakso maharaudrau mayarupadharah khagah ।
unnato bhanujah sango mahacakrah parakrami ॥ 35 ॥

agniso’gnimayah dvagnilocanogni samaprabhah ।
agnimanagnirasano yuddhasevi ravipriyah ॥ 36 ॥

asrita ghaugha vidhvamsi nityananda pradayakah ।
asuraghno mahabahurbhimakarma subhapradah ॥ 37 ॥

sasanka pranavadharah samasthasi visapahah ।
tarko vitarko vimalo bilako badarayanah ॥ 38 ॥

badiragnascakravaḷah satkonantargatassikhih ।
drtadhanva sodasakso dirghabahurdarimukhah ॥ 39 ॥

prasanno vamajanako nimno nitikarah sucih ।
narabhedi simharupi puradhisah purandarah ॥ 40 ॥

ravistuto yutapalo yutaparissatangatih ।
hrsikeso dvitramurtih dvirastayudabhrt varah ॥ 41 ॥

divakaro nisanatho diliparcita vigrahah ।
dhanvantarissyamaḷarirbhaktasoka vinasakah ॥ 42 ॥

ripuprana haro jeta surascaturya vigrahah ।
vidhata saccidanandassarvadusta nivarakah ॥ 43 ॥

ulko maholko raktolkassahasrolkassatarcisah ।
buddho bauddhaharo bauddha janamoho budhasrayah ॥ 44 ॥

purnabodhah purnarupah purnakamo mahadyutih ।
purnamantrah purnagatrah purnasadgunya vigrahah ॥ 45 ॥

purnanemih purnanabhih purnasi purnamanasah ।
purnasarah purnasaktih rangasevi ranapriyah ॥ 46 ॥

puritaso’ristadati purnarthah purnabhusanah ।
padmagarbhah parijatah paramitrassarakrtih ॥ 47 ॥

bhubrtvapuh punyamurti bhubhrtam patirasukah ।
bhagyodayo bhaktavasyo girijavallabhapriyah ॥ 48 ॥

gavisto gajamaniso gamanagamana priyah ।
brahmacari bandhumani supratikassuvikramah ॥ 49 ॥

sankarabhistado bhavyah sacivyassavyalaksanah ।
mahahamsassukhakaro nabhaga tanayarcitah ॥ 50 ॥

kotisuryaprabho dipto vidyutkoti samaprabhah ।
vajrakalpo vajrasakho vajranirghata nisvanah ॥ 51 ॥

giriso manado manyo narayana karalayah ।
aniruddhah paramarsi upendrah purnavigrahah ॥ 52 ॥

ayudhesassatarighnah samanah satasainikah ।
sarvasura vadhodyuktah surya durmana bhedakah ॥ 53 ॥

rahuviplosakari ca kasinagara dahakah ।
piyusamsu paranjyotih sampurna kratubhuk prabhuh ॥ 54 ॥

mandhatr varadassuddho harasevyassacistadah ।
sahisnurbalabhuk viro lokabhrllokanayakah ॥55 ॥

durvasomuni darpaghno jayato vijayapriyah ।
puradhiso’suraratih govinda karabhusanah ॥ 56 ॥

ratharupi rathadhisah kalacakra krpanidhih ।
cakrarupadharo visnuh sthulasuksmassikhiprabhah ॥ 57 ॥

saranagata santrata vetaḷarirmahabalah ।
jnanado vakpatirmani mahavego mahamanih ॥ 58 ॥

vidyut keso viharesah padmayonih caturbhujah ।
kamatma kamadah kami kalanemi siroharah ॥ 59 ॥

subhrassucissunasirah sukramitrah subhananah ।
vrsakayo vrsaratih vrsabhendra supujitah ॥ 60 ॥

visvambharo vitihotro viryo visvajanapriyah ।
visvakrt visvabho visvaharta sahasakarmakrt ॥ 61 ॥

banabahuharo jyotih paratma sokanasanah ।
vimaladipatih punyo jnata jneyah prakasakah ॥ 62 ॥

mleccha prahari dustaghnah suryamandalamadhyagah ।
digambaro vrsadriso vividhayudha rupakah ॥ 63 ॥

satvavan satyavagisah satyadharma parayanah ।
rudrapritikaro rudra varado rugvibhedakah ॥ 64 ॥

narayano nakrabhedi gajendra parimoksakah ।
dharmapriyah sadadharo vedatma gunasagarah ॥ 65 ॥

gadamitrah prthubhujo rasatala vibhedakah ।
tamovairi mahatejah maharajo mahatapah ॥ 66 ॥

samastariharah santa kruro yogesvaresvarah ।
sthavirassvarna varnangah satrusainya vinasakrt ॥ 67 ॥

prajno visvatanutrata sa‍rtismrtimayah krti ।
vyaktavyakta svarupamsah kalacakrah kalanidhih ॥ 68 ॥

mahadhyutirameyatma vajranemih prabhanidhih ।
mahasphulinga dhararcih mahayuddha krtacyutah ॥ 69 ॥

krtajnassahano vagmi jvalamala vibhusanah ।
caturmukhanutah sriman bhrajisnurbhaktavatsalah ॥ 70 ॥

caturyagamanascakri caturvarga pradayakah ।
vicitramalyabharanah tiksnadharah surarcitah ॥ 71 ॥

yugakrt yugapalasca yugasandhiryugantakrt ।
sutiksnaragano gamyo balidhvamsi trilokapah ॥ 72 ॥

trinetrastrijagadvandhyah trnikrta mahasurah ।
trikalajnastrilokajnah trinabhih trijagatpriyah ॥ 73 ॥

sarvayantramayo mantrassarvasatru nibarhanah ।
sarvagassarvavit saumyassarvalokahitankarah ॥74 ॥

adimulah sadgunadhyo varenyastrigunatmakah ।
dhyanagamyah kalmasaghnah kaligarva prabhedakah ॥ 75 ॥

kamaniya tanutranah kundali manditananah ।
sukunthikrta candesah susantrastha sadananah ॥ 76 ॥

visadhikrta vighneso vigatananda nandikah ।
mathita pramathavyuhah pranata pramadadhipah ॥ 77 ॥

pranabhiksa prado’nanto lokasaksi mahasvanah ।
medhavi sasvatho’krurah krurakarma’parajitah ॥ 78 ॥

ari drsto’prameyatma sundarassatrutapanah ।
yoga yogisvaradhiso bhaktabhista prapurakah ॥ 79 ॥

sarvakamaprado’cintyah subhangah kulavardhanah ।
nirvikaro’ntarupo naranarayanapriyah ॥ 80 ॥

mantra yantra svarupatma paramantra prabhedakah ।
bhutavetaḷa vidhvamsi canda kusmanda khandanah ॥ 81 ॥

yaksa raksogana dhvamsi mahakrtya pradahakah ।
sakalikrta maricah bhairava graha bhedakah ॥ 82 ॥

curnikrta mahabhutah kabalikrta durgrahah ।
sudurgraho jambhabhedi sucimukha nisudanah ॥ 83 ॥

vrkodarabaloddhartta purandara balanugah ।
aprameya balah svami bhaktapriti vivardhanah ॥ 84 ॥

mahabhutesvarassuro nityassaradavigrahah ।
dharmadhyakso vidharmaghnah sudharmasthapakassivah ॥ 85 ॥

vidhumajvalano bhanurbhanuman bhasvatam patih ।
jaganmohana patirassarvopadrava sodhakah ॥ 86 ॥

kulisabharano jvalavrtassaubhagya vardhanah ।
grahapradhvamsakah svatmaraksako dharanatmakah ॥ 87 ॥

santapano vajrasarassumedha’mrta sagarah ।
santana panjaro banatatanko vajramalikah ॥ 88 ॥

mekhalagnisikho vajra panjarassasurankusah ।
sarvaroga prasamano gandharva visikhakrtih ॥ 89 ॥

pramoha mandalo bhuta graha sa‍rnkhala karmakrt ।
kalavrto mahasankhu dharanassalya candrikah ॥ 90 ॥

chedano dharakassalya ksutronmulana tatparah ।
bandhanavaranassalya krntano vajrakilakah ॥ 91 ॥

pratikabandhano jvala mandalassastradharanah ।
indraksimalikah krtya dandascittaprabhedakah ॥ 92 ॥

graha vagurikassarva bandhano vajrabhedakah ।
laghusantana sankalpo baddhagraha vimocanah ॥ 93 ॥

maulikancana sandhata vipaksa matabhedakah ।
digbandhana karassuci mukhagniscittapatakah ॥ 94 ॥

coragni mandalakarah parakankaḷa mardanah ।
tantrikassatruvamsaghno nananigaḷa mocanah ॥ 95 ॥

samasthaloka sarangah sumaha visadusanah ।
sumaha merukodandah sarva vasyakaresvarah ॥ 96 ॥

nikhilakarsanapatuh sarva sammoha karmakrt ।
samsthambana karah sarva bhutoccatana tatparah ॥ 97 ॥

ahitamaya kari ca dvisanmarana karakah ।
ekayana gadamitra vidvesana parayanah ॥ 98 ॥

sarvartha siddhido data vidhata visvapalakah ।
virupakso mahavaksah varisto madhavapriyah ॥ 99 ॥

amitrakarsana santah prasantah pranatartiha ।
ramaniyo ranotsaho raktakso ranapanditah ॥ 100 ॥

ranantakrt ratakarah ratango ravipujitah ।
viraha vividhakarah varunaradhito vasih ।
sarva satru vadhakanksi saktiman bhaktamanadah ॥ 101 ॥

sarvalokadharah punyah purusah purusottamah ।
puranah pundarikaksah paramarma prabhedakah ॥ 102 ॥

virasanagato varmi sarvadharo nirankusah ।
jagatrakso jaganmurtih jagadananda vardhanah ॥ 103 ॥

saradah sakataratih sankarassakatakrtih ।
virakto raktavarnadhyo ramasayaka rupadrt ॥ 104 ॥

mahavarah damstratma nrsimha nagaratmakah ।
samadrnmoksado vandhyo vihari vitakalmasah ॥ 105 ॥

gambhiro garbhago gopta gabhastirguhyagoguruh ।
sridharah sriratassrantah satrughnassa‍rtigocarah ॥ 106 ॥

purano vitato virah pavitrascaranahvayah ।
mahadhiro mahaviryo mahabala parakramah ॥ 107 ॥

suvigraho vigrahaghnah sumani manadayakah ।
mayi mayapaho mantri manyo manavivardhanah ॥ 108 ॥

satrusamharakassurah sukrarissankararcitah ।
sarvadharah paranjyotih pranah pranabhrtacyutah ॥ 109 ॥

candradhama’pratidvandah paramatma sudurgamah ।
visuddhatma mahatejah punyaslokah puranavit ॥ 110 ॥

samastha jagadadharo vijeta vikramah kramah ।
adidevo dhruvo drsyah sattvikah pritivardhanah ॥ 111 ॥

sarvalokasrayassevyah sarvatma vamsavardhanah ।
duradharsah prakasatma sarvadrk sarvavitsamah ॥ 112 ॥

sadgatissatvasampannah nityasankalpa kalpakah ।
varni vacaspatirvagmi mahasaktih kalanidhih ॥ 113 ॥

antariksagatih kalyah kalikalusya mocanah ।
satyadharmah prasannatma prakrsto vyomavahanah ॥ 114 ॥

sitadharassikhi raudro bhadro rudrasupujitah ।
darimukhagnijambhaghno viraha vasavapriyah ॥ 115 ॥

dustarassuduraroho durjneyo dustanigrahah ।
bhutavaso bhutahanta bhuteso bhutabhavanah ॥ 116 ॥

bhavajno bhavarogaghno manovegi mahabhujah ।
sarvadevamayah kantah smrtiman sarvapavanah ॥ 117 ॥

nitiman sarvajit saumyo maharsiraparajitah ।
rudrambarisa varado jitamayah puratanah ॥ 118 ॥

adhyatma nilayo bhokta sampurnassarvakamadah ।
satyo’ksaro gabhiratma visvabharta mariciman ॥ 119 ॥

niranjano jitabhramsuh agnigarbho’gni gocarah ।
sarvajit sambhavo visnuh pujyo mantravitakriyah ॥ 120 ॥

satavarttah kalanathah kalah kalamayo harih ।
arupo rupasampanno visvarupo virupakrt ॥ 121 ॥

svamyatma samaraslaghi suvrato vijayamvitah ।
candghnascandakiranah caturascaranapriyah ॥ 122 ॥

punyakirtih paramarsi nrsimho nabhimadhyagah ।
yajnatma yajnasankalpo yajnaketurmahesvarah ॥ 123 ॥

jitariryajnanilayassaranyassakatakrtih ।
uttmo’nuttmonangassangassarvanga sobhanah ॥ 124 ॥

kalagnih kalanemighnah kami karunyasagarah ।
ramanandakaro ramo rajanisantarasthitah ॥ 125 ॥

samvardhana samaramvesi dvisatprana parigrahah ।
mahabhimani sandhata sarvadhiso mahaguruh ॥ 126
siddhah sarvajagadyonih siddharthassarvasiddhidah ।
caturvedamayassastha sarvasastra visaradah ॥ 127 ॥

tiraskrtarka tejasko bhaskararadhitassubhah ।
vyapi visvambharo vyagrah svayanjyotiranantakrt ॥ 128 ॥

jayasilo jayakanksi jatavedo jayapradah ।
kavih kalyanadah kamyo moksado mohanakrtih ॥ 129 ॥

kunkumaruna sarvanga kamalaksah kavisvarah ।
suvikramo niskaḷanko visvakseno viharakrt ॥ 130 ॥

kadambasura vidhvamsi ketanagraha dahakah ।
jugupsagnastiksnadharo vaikuntha bhujavasakrt ॥ 131 ॥

sarajnah karunamurtih vaisnavo visnubhaktidah ।
sukrutajno mahodaro duskrtaghnassuvigrahah ॥ 132 ॥

sarvabhista prado’nto nityanando gunakarah ।
cakri kundadharah khadgi parasvata dharo’gnibhrt ॥ 133 ॥

drtankuso dandadharah saktihasthassusankhabhrut ।
dhanvi drtamahapaso hali musalabhusanah ॥ 134 ॥

gadayudhadharo vajri mahasula lasatbhujah ।
samastayudha sampurnassudarsana mahaprabhuh ॥ 135 ॥

॥ phalasa‍rtih ॥

iti saudarsanam divyam guhyam namasahasrakam ।
sarvasiddhikaram sarva yantra mantratmakam param ॥ 136 ॥

etannama sahasram tu nityam yah pathet sudhih ।
sa‍rnoti va sravayati tasya siddhih karastita ॥ 137 ॥

daityanam devasatrunam durjayanam mahaujasam ।
vinasarthamidam devi haro rasadhitam maya ॥ 138 ॥

satrusamharakamidam sarvada jayavardhanam ।
jala saila maharanya durgamesu mahapati ॥ 139 ॥

bhayankaresu sapatsu sampraptesu mahatsuca ।
yassakrt pathanam kuryat tasya naiva bhavet bhayam ॥ 140 ॥

brahmaghnasca pasughnasca matapitṝ vinindakah ।
devanam dusakascapi gurutalpagato’pi va ॥ 141 ॥

japtva sakrtidam stotram mucyate sarvakilbisaih ।
tisthan gacchan svapan bhunjan jagrannapi hasannapi ॥ 142 ॥

sudarsana nrsimheti yo vadettu sakrnnarah ।
sa vai na lipyate papaih bhuktim muktim ca vindati ॥ 143 ॥

adayo vyadayassarve roga rogadidevatah ।
sighram nasyanti te sarve pathanattasya vai nrnam ॥ 144 ॥

bahunatra kimuktena japtvedam mantra puskalam ।
yatra martyascaret tatra raksati srisudarsanah ॥ 145 ॥

iti sri vihagesvara uttarakhande umamahesvarasamvade
mantravidhane sri sudarsana sahasranama stotram nama
sodasa prakasah ॥

Also Read 1000 Names of Shri Sudarshana:

1000 Names of Sri Sudarshana | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sudarshana | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top