Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Yogeshwari | Sahasranamavali Stotram Lyrics in Hindi

Shri Yogeshvari Sahasranamavali Lyrics in Hindi:

॥ श्रीयोगेश्वरीसहस्रनामावलिः ॥
अस्य श्रीयोगेश्वरीसहस्रनामस्तोत्रमन्त्रस्य
श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगश्वरी देवता ।
ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् ।
मम सकलकामनासिध्यर्थं अम्बापुरनिवासिनीप्रीत्यर्थं
सहस्रनामस्तोत्रजपे पाठे च विनियोगः ।
अथ न्यासः ।
महादेवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीयोगश्वरी देवतायै नमः हृदये ।
ह्रीं बीजाय नमः दक्षिणस्तने ।
श्रीं शक्तये नमः वामस्तने ।
क्लीं कीलकाय नमः नाभौ ।
विनियोगाय नमः पादयोः ॥

ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ यं तर्जनीभ्यां नमः ।
ॐ यां मध्यमाभ्यां नमः ।
ॐ रुद्रादये अनामिकाभ्यां नमः ।
ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः ।
ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादि षडङ्गन्यासः
ॐ ह्रीं हृदयाय नमः ।
ॐ यं शिरसे स्वाहा ।
ॐ यां शिखायै वषट् ।
ॐ रुद्रादये कवचाय हुम् ।
ॐ योगेश्वर्यै नेत्रत्रयाय वौषट् ।
ॐ स्वाहा अस्त्राय फट् ।
ॐ भूर्भुवस्वरोमिति दिग्बन्धः ॥

अथ ध्यानम् ।
ॐ कालाभ्राम्यां कटाक्षैरलिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कपालं डमरुमपि करैरुद्वहन्तीं त्रिनेत्राम् । त्रिशिखमपि
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेदम्बाजयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेन्द्रः ॥ १॥ त्रिदशपरिवृतां
इति ध्यात्वा ।
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपं समर्पयामि ।
रं आग्नेयात्मकं दीपं समर्पयामि ।
वं अमृतात्मकं नैवेद्यं समर्पयामि ।
सं सर्वात्मकं ताम्बूलं समर्पयामि ।
इति पञ्चोपचारैः सम्पूज्य
ॐ ह्रीं यं यां रुद्रादये योगेश्वर्यै स्वाहा ।

अथ श्रीयोगेश्वरीसहस्रनामावलिः ।
ॐ योगिन्यै नमः ।
ॐ योगमायायै नमः ।
ॐ योगपीठस्थितिप्रियायै नमः ।
ॐ योगदीक्षायै नमः ।
ॐ योगरूपायै नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगरतायै नमः ।
ॐ योगीहृदयवासिन्यै नमः ।
ॐ योगस्थितायै नमः ।
ॐ योगयुतायै नमः । १०
ॐ सदा योगमार्गरतायै नमः ।
ॐ योगेश्वर्यै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ योगदात्र्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ तपोयुक्तायै नमः ।
ॐ तपःप्रीत्यै नमः ।
ॐ तपःसिद्धिप्रदायै नमः । परायै
ॐ निशुम्भशुम्भसंहन्त्र्यै नमः । var संहर्त्र्यै
ॐ रक्तबीजविनाशिन्यै नमः । २०
ॐ मधुकैटभहन्त्र्यै नमः ।
ॐ महिषासुरघातिन्यै नमः ।
ॐ शारदेन्दुप्रतीकाशायै नमः ।
ॐ चन्द्रकोटिप्रकाशिन्यै नमः ।
ॐ महामायायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ महामार्यै नमः ।
ॐ क्षुधायै नमः ।
ॐ तृषायै नमः ।
ॐ निद्रायै नमः । ३०
ॐ तृष्णायै नमः ।
ॐ एकवीरायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ महावाण्यै नमः ।
ॐ भारत्यै नमः ।
ॐ वाचे नमः ।
ॐ सरस्वत्यै नमः ।
ॐ आर्यायै नमः । ४०
ॐ ब्राह्म्यै नमः ।
ॐ महाधेनवे नमः ।
ॐ वेदगर्भायै नमः ।
ॐ अधीश्वर्यै नमः ।
ॐ करालायै नमः ।
ॐ विकरालायै नमः ।
ॐ अतिकाल्यै नमः ।
ॐ दीपकायै नमः ।
ॐ एकलिङ्गायै नमः ।
ॐ डाकिन्यै नमः । ५०
ॐ भैरव्यै नमः ।
ॐ महाभैरवकेन्द्राक्ष्यै नमः ।
ॐ असिताङ्ग्यै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ चन्द्रोपमाकर्षायै नमः । var माकर्षिण्यै
ॐ कलाकान्त्यै नमः ।
ॐ कलानिधये नमः ।
ॐ सर्वसङ्क्षोभिणिशक्त्यै नमः ।
ॐ सर्वाह्लादकर्यै नमः । ६०
ॐ प्रियायै नमः ।
ॐ सर्वाकर्षिणिकाशक्त्यै नमः ।
ॐ सर्वविद्राविण्यै नमः ।
ॐ सर्वसम्मोहिनिशक्त्यै नमः ।
ॐ सर्वस्तम्भनकारिण्यै नमः ।
ॐ सर्वजृम्भणिकाशक्त्यै नमः ।
ॐ सर्वत्र शङ्कर्यै नमः ।
ॐ महासौभाग्यगम्भीरायै नमः ।
ॐ पीनवृत्तघनस्तन्यै नमः ।
ॐ रत्नकोटिविनिक्षिप्तायै नमः । ७० var रत्नपीठविनिक्षिप्तायै
ॐ साधकेप्सितभूषणायै नमः ।
ॐ नानाशस्त्रधरायै नमः ।
ॐ दिव्यायै नमः ।
ॐ वसत्यै नमः ।
ॐ हर्षिताननायै नमः ।
ॐ खड्गपात्रधरायै देव्यै नमः ।
ॐ दिव्यवस्त्रायै नमः ।
ॐ सर्वसिद्धिप्रदायै नमः ।
ॐ सर्वसम्पत्प्रदायै नमः ।
ॐ सर्वप्रियङ्कर्यै नमः । ८०
ॐ सर्वमङ्गलकारिण्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ शैव्यै नमः ।
ॐ महारौद्र्यै नमः ।
ॐ शिवायै नमः ।
ॐ क्षमायै नमः ।
ॐ कौमार्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ सर्वमङ्गलदायिन्यै नमः ।
ॐ ब्राह्म्यै नमः । ९०
ॐ माहेश्वर्यै नमः ।
ॐ कौमार्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ परायै नमः ।
ॐ वाराह्यै नमः ।
ॐ माहेन्द्र्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ सर्वदेवतायै नमः ।
ॐ अणिमायै नमः ।
ॐ महिमायै नमः । १००
ॐ लघिमायै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ शिवरूपिकायै नमः ।
ॐ वशित्वसिद्ध्यै नमः ।
ॐ प्राकाम्यामुक्त्यै नमः ।
ॐ इच्छाष्टमिपरायै नमः ।
ॐ सर्वाकर्षणिकाशक्त्यै नमः ।
ॐ सर्वाह्लादकर्यै नमः ।
ॐ प्रियायै नमः ।
ॐ सर्वसम्मोहिनीशक्त्यै नमः । ११०
ॐ सर्वस्तम्भनकारिण्यै नमः ।
ॐ सर्वजृम्भणिकाशक्त्यै नमः ।
ॐ सर्ववशङ्कर्यै नमः ।
ॐ सर्वार्थजनिकाशक्त्यै नमः ।
ॐ सर्वसम्पत्तिशङ्कर्यै नमः ।
ॐ सर्वार्थरञ्जिनीशक्त्यै नमः ।
ॐ सर्वोन्मोदनकारिण्यै नमः ।
ॐ सर्वार्थसाधिकाशक्त्यै नमः । var सर्वार्थसाधक्यै
ॐ सर्वसम्पत्तिपूरिकायै नमः । var सर्वसम्पत्तिपूरक्यै
ॐ सर्वमन्त्रमयीशक्त्यै नमः । १२०
ॐ सर्वद्वन्द्वक्षयङ्कर्यै नमः ।
ॐ सर्वकामप्रदायै देव्यै नमः ।
ॐ सर्वदुःखप्रमोचन्यै नमः ।
ॐ सर्वमृत्युप्रशमन्यै नमः ।
ॐ सर्वविघ्ननिवारिण्यै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वविघ्ननिवारिण्यै नमः ।
ॐ सर्वसौभाग्यदायिन्यै नमः ।
ॐ सर्वरक्षाकर्यै नमः ।
ॐ अक्षवर्णविराजितायै नमः । १३०
ॐ जगद्धात्र्यै नमः । var जगतां धात्र्यै
ॐ योगनिद्रास्वरूपिण्यै नमः ।
ॐ सर्वस्याद्यायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ नित्यबुद्धिस्वरूपिण्यै नमः ।
ॐ श्वेतपर्वतसङ्काशायै नमः ।
ॐ श्वेतवस्त्रायै नमः ।
ॐ महासत्यै नमः ।
ॐ नीलहस्तायै नमः ।
ॐ रक्तमध्यायै नमः । १४०
ॐ सुश्वेतस्तनमण्डलायै नमः ।
ॐ रक्तपादायै नमः ।
ॐ नीलजङ्घायै नमः ।
ॐ सुचित्रजघनायै नमः ।
ॐ विभवे नमः ।
ॐ चित्रमाल्याम्बरधरायै नमः ।
ॐ चित्रगन्धानुलेपनायै नमः ।
ॐ जपाकुसुमवर्णाभायै नमः ।
ॐ रक्ताम्बरविभूषणायै नमः ।
ॐ रक्तायुधायै नमः । १५०
ॐ रक्तनेत्रायै नमः ।
ॐ रक्तकुञ्चितमूर्धजायै नमः ।
ॐ सर्वस्याद्यायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ नित्यायै नमः ।
ॐ बुद्धिस्वरूपिण्यै नमः ।
ॐ चतूर्भुजायै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ जगद्व्याप्य व्यवस्थितायै नमः ।
ॐ नीलाञ्जनचयप्रख्यायै नमः । १६०
ॐ महादंष्ट्रायै नमः ।
ॐ महाननायै नमः ।
ॐ विस्तीर्णलोचनायै देव्यै नमः ।
ॐ वृत्तपीनपयोधरायै नमः ।
ॐ एकवीरायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कामदायै नमः ।
ॐ स्तुतायै नमः ।
ॐ भीमादेव्यै नमः ।
ॐ चैत्र्यै नमः । १७०
ॐ सम्पूज्यायै नमः ।
ॐ पुत्रपौत्रप्रदायिन्यै नमः । var पुत्रप्रदायिन्यै
ॐ सात्त्विकगुणायै नमः ।
ॐ विशिष्टसरस्वत्यै नमः ।
ॐ देवस्तुतायै नमः ।
ॐ गौर्यै नमः ।
ॐ स्वदेहात्तरुणीं सृजते नमः ।
ॐ ख्यातायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ कृष्णायै नमः । १८०
ॐ सत्यै नमः ।
ॐ हिमाचलकृतस्थानायै नमः ।
ॐ कालिकायै नमः ।
ॐ विश्रुतायै नमः ।
ॐ महासरस्वत्यै नमः ।
ॐ शुम्भासुरनिबर्हिण्यै नमः ।
ॐ श्वेतपर्वतसङ्काशायै नमः ।
ॐ श्वेतवस्त्रविभूषणायै नमः ।
ॐ नानारत्नसमाकीर्णायै नमः ।
ॐ वेदविद्याविनोदिन्यै नमः । १९०
ॐ शस्त्रव्रातसमायुक्तायै नमः ।
ॐ भारत्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ पीतवर्णायै नमः ।
ॐ कामदालयायै नमः ।
ॐ कृष्णवर्णायै नमः ।
ॐ महालम्बायै नमः ।
ॐ नीलोत्पलविलोचनायै नमः ।
ॐ गम्भीरनाभ्यै नमः । २००
ॐ त्रिवलीविभूषिततनूदर्यै नमः ।
ॐ सुकर्कशायै नमः ।
ॐ चन्द्रभासायै नमः ।
ॐ वृत्तपीनपयोधरायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ कामिन्यै नमः ।
ॐ पद्मलोचनायै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ शताक्ष्यै नमः । २१०
ॐ वनशङ्कर्यै नमः ।
ॐ शुच्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ पूजनीयायै नमः ।
ॐ त्रिपुरविजयायै नमः ।
ॐ भीमायै नमः ।
ॐ तारायै नमः ।
ॐ त्रैलोक्यसुन्दर्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ त्रिजगन्मात्रे नमः । २२०
ॐ स्वरायै नमः ।
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ धृत्यै नमः ।
ॐ त्रिपुरतापिन्यै नमः ।
ॐ जयायै नमः ।
ॐ जयन्त्यै नमः ।
ॐ शिवदायै नमः ।
ॐ जलेश्यै नमः । २३०
ॐ चरणप्रियायै नमः ।
ॐ गजवक्त्रायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ अपराजितायै नमः ।
ॐ महिषघ्न्यै नमः ।
ॐ शुभानन्दायै नमः ।
ॐ स्वधायै नमः ।
ॐ स्वाहायै नमः ।
ॐ शुभाननायै नमः । २४० var शिवासनायै
ॐ विद्युज्जिह्वायै नमः ।
ॐ त्रिवक्त्रायै नमः ।
ॐ चतुर्वक्त्रायै नमः ।
ॐ सदाशिवायै नमः ।
ॐ कोटराक्ष्यै नमः ।
ॐ शिखिरवायै नमः ।
ॐ त्रिपदायै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ मयूरवदनायै नमः ।
ॐ सिद्ध्यै नमः । २५०
ॐ बुद्ध्यै नमः ।
ॐ काकरवायै नमः ।
ॐ सत्यै नमः ।
ॐ हुङ्कारायै नमः ।
ॐ तालकेश्यै नमः ।
ॐ सर्वतारायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सर्पास्यायै नमः ।
ॐ महाजिह्वायै नमः ।
ॐ पाशपाण्यै नमः । २६०
ॐ गरुत्मत्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ सुकेश्यै नमः ।
ॐ पद्मकेश्यै नमः ।
ॐ क्षमावत्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ सुरमुख्यै नमः ।
ॐ पद्मवक्त्रायै नमः ।
ॐ षडाननायै नमः ।
ॐ त्रिवर्गफलदायै नमः । २७०
ॐ मायायै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ पद्मवासिन्यै नमः ।
ॐ प्रणवेश्यै नमः ।
ॐ महोल्काभायै नमः ।
ॐ विघ्नेश्यै नमः ।
ॐ स्तम्भिन्यै नमः ।
ॐ खलायै नमः ।
ॐ मातृकावर्णरूपायै नमः ।
ॐ अक्षरोच्चारिण्यै नमः । २८०
ॐ गुहायै नमः ।
ॐ अजपायै नमः ।
ॐ मोहिन्यै नमः ।
ॐ श्यामायै नमः ।
ॐ जयरूपायै नमः ।
ॐ बलोत्कटायै नमः ।
ॐ वाराह्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ जृम्भायै नमः ।
ॐ वात्याल्यै नमः । २९० var वार्ताल्यै
ॐ दैत्यतापिन्यै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ सिद्धिकर्यै नमः ।
ॐ बहुमायायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ छिन्नमूर्ध्ने नमः ।
ॐ छिन्नकेश्यै नमः ।
ॐ दानवेन्द्रक्षयङ्कर्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः । ३००
ॐ जृम्भिण्यै नमः ।
ॐ बगलामुख्यै नमः ।
ॐ अश्वारूढायै नमः ।
ॐ महाक्लिन्नायै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ गजेश्वर्यै नमः ।
ॐ सिद्धेश्वर्यै नमः ।
ॐ विश्वदुर्गायै नमः ।
ॐ चामुण्डायै नमः ।
ॐ शववाहनायै नमः । ३१०
ॐ ज्वालामुख्यै नमः ।
ॐ कराल्यै नमः ।
ॐ चिपिटायै नमः । var त्रिपीठायै
ॐ खेचरेश्वर्यै नमः ।
ॐ शुम्भघ्न्यै नमः ।
ॐ दैत्यदर्पघ्न्यै नमः ।
ॐ विन्ध्याचलनिवासिन्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ त्रिपुरभैरव्यै नमः । ३२०
ॐ मातङ्गिन्यै नमः ।
ॐ करालाक्ष्यै नमः ।
ॐ गजारूढायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ कमलायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ श्वेताचलनिभायै नमः ।
ॐ उमायै नमः ।
ॐ कात्यायन्यै नमः । ३३०
ॐ शङ्खरवायै नमः ।
ॐ घुर्घुरायै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ चण्ड्यै नमः ।
ॐ घण्टाल्यै नमः ।
ॐ देवसुन्दर्यै नमः ।
ॐ विरूपायै नमः ।
ॐ वामन्यै नमः । ३४०
ॐ कुब्जायै नमः ।
ॐ कर्णकुब्जायै नमः ।
ॐ घनस्तन्यै नमः ।
ॐ नीलायै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ सर्वदुर्गार्तिहारिण्यै नमः ।
ॐ दंष्ट्राङ्कितमुखायै नमः ।
ॐ भीमायै नमः ।
ॐ नीलपत्रशिरोधरायै नमः । ३५०
ॐ महिषघ्न्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ दानवांस्तर्जयन्त्यै नमः ।
ॐ सर्वकामदुघायै नमः ।
ॐ शिवायै नमः ।
ॐ कन्यायै नमः ।
ॐ कुमारिकायै नमः ।
ॐ देवेश्यै नमः । ३६०
ॐ त्रिपुरायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ रोहिण्यै नमः ।
ॐ कालिकायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ परायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ सुभद्रायै नमः ।
ॐ यशस्विन्यै नमः । ३७०
ॐ कालात्मिकायै नमः ।
ॐ कलातीतायै नमः ।
ॐ कारुण्यहृदयायै नमः ।
ॐ शिवायै नमः ।
ॐ कारुण्यजनन्यै नमः ।
ॐ नित्यायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ करुणाकरायै नमः ।
ॐ कामाधारायै नमः ।
ॐ कामरूपायै नमः । ३८०
ॐ कालचण्डस्वरूपिण्यै नमः । var कालदण्डस्वरूपिण्यै
ॐ कामदायै नमः ।
ॐ करुणाधारायै नमः ।
ॐ कालिकायै नमः ।
ॐ कामदायै नमः ।
ॐ शुभायै नमः ।
ॐ चण्डवीरायै नमः ।
ॐ चण्डमायायै नमः ।
ॐ चण्डमुण्डविनाशिन्यै नमः ।
ॐ चण्डिकाशक्त्यै नमः । ३९०
ॐ अत्युग्रायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डविग्रहायै नमः ।
ॐ गजाननायै नमः ।
ॐ सिंहमुख्यै नमः ।
ॐ गृध्रास्यायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ उष्ट्रग्रीवायै नमः ।
ॐ हयग्रीवायै नमः ।
ॐ कालरात्र्यै नमः । ४००
ॐ निशाचर्यै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ रौद्रचीत्कार्यै नमः ।
ॐ फेत्कार्यै नमः ।
ॐ भूतडामर्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ शरभास्यायै नमः ।
ॐ शताक्ष्यै नमः ।
ॐ मांसभोजन्यै नमः ।
ॐ कङ्काल्यै नमः । ४१०
ॐ शुक्लाङ्ग्यै नमः ।
ॐ कलहप्रियायै नमः ।
ॐ उलूकिकायै नमः ।
ॐ शिवारावायै नमः ।
ॐ धूम्राक्ष्यै नमः ।
ॐ चित्रनादिन्यै नमः ।
ॐ ऊर्ध्वकेश्यै नमः ।
ॐ भद्रकेश्यै नमः ।
ॐ शवहस्तायै नमः ।
ॐ मालिन्यै नमः । ४२० var आन्त्रमालिन्यै
ॐ कपालहस्तायै नमः ।
ॐ रक्ताक्ष्यै नमः ।
ॐ श्येन्यै नमः ।
ॐ रुधिरपायिन्यै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ दीर्घलम्बोष्ठ्यै नमः ।
ॐ पाशहस्तायै नमः ।
ॐ बलाकिन्यै नमः ।
ॐ काकतुण्डायै नमः ।
ॐ पात्रहस्तायै नमः । ४३०
ॐ धूर्जट्यै नमः ।
ॐ विषभक्षिण्यै नमः ।
ॐ पशुघ्न्यै नमः ।
ॐ पापहन्त्र्यै नमः ।
ॐ मयूर्यै नमः ।
ॐ विकटाननायै नमः ।
ॐ भयविध्वंसिन्यै नमः ।
ॐ प्रेतास्यायै नमः ।
ॐ प्रेतवाहिन्यै नमः ।
ॐ कोटराक्ष्यै नमः । ४४०
ॐ लसज्जिह्वायै नमः ।
ॐ अष्टवक्त्रायै नमः ।
ॐ सुरप्रियायै नमः ।
ॐ व्यात्तास्यायै नमः ।
ॐ धूमनिःश्वासायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ बृहत्तुण्डायै नमः ।
ॐ चण्डहस्तायै नमः ।
ॐ प्रचण्डायै नमः । ४५०
ॐ चण्डविक्रमायै नमः ।
ॐ स्थूलकेश्यै नमः ।
ॐ बृहत्कुक्ष्यै नमः ।
ॐ यमदूत्यै नमः ।
ॐ करालिन्यै नमः ।
ॐ दशवक्त्रायै नमः ।
ॐ दशपदायै नमः ।
ॐ दशहस्तायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ अनाद्यन्तस्वरूपायै नमः । ४६०
ॐ क्रोधरूपायै नमः ।
ॐ मनोगत्यै नमः ।
ॐ मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिकायै नमः ।
ॐ var मन आत्मिकायै, श्रुत्यात्मिकायै,
ॐ स्मृत्यात्मिकायै, घ्राणात्मिकायै, चक्षुरात्मिकायै,
ॐ त्वगात्मिकायै, रसनात्मिकायै
ॐ योगिमानससंस्थायै नमः ।
ॐ योगसिद्धिप्रदायिकायै नमः ।
ॐ उग्राण्यै नमः ।
ॐ उग्ररूपायै नमः ।
ॐ उग्रतारास्वरूपिण्यै नमः ।
ॐ उग्ररूपधरायै नमः ।
ॐ उग्रेश्यै नमः । ४७०
ॐ उग्रवासिन्यै नमः ।
ॐ भीमायै नमः ।
ॐ भीमकेश्यै नमः ।
ॐ भीममूर्त्यै नमः ।
ॐ भामिन्यै नमः ।
ॐ भीमायै नमः ।
ॐ अतिभीमरूपायै नमः ।
ॐ भीमरूपायै नमः ।
ॐ जगन्मय्यै नमः ।
ॐ खड्गिन्यै नमः । ४८०
ॐ अभयहस्तायै नमः ।
ॐ घण्टाडमरुधारिण्यै नमः ।
ॐ पाशिन्यै नमः ।
ॐ नागहस्तायै नमः ।
ॐ अङ्कुशधारिण्यै नमः ।
ॐ यज्ञायै नमः ।
ॐ यज्ञमूर्त्यै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ यज्ञदीक्षाधरायै देव्यै नमः ।
ॐ यज्ञसिद्धिप्रदायिन्यै नमः । ४९०
ॐ हिरण्यबाहुचरणायै नमः ।
ॐ शरणागतपालिन्यै नमः ।
ॐ अनाम्न्यै नमः ।
ॐ अनेकनाम्न्यै नमः ।
ॐ निर्गुणायै नमः ।
ॐ गुणात्मिकायै नमः ।
ॐ मनो जगत्प्रतिष्ठायै नमः ।
ॐ सर्वकल्याणमूर्तिन्यै नमः ।
ॐ ब्रह्मादिसुरवन्द्यायै नमः ।
ॐ गङ्गाधरजटास्थितायै नमः । ५०० var गङ्गाधरजजटाश्रितायै
ॐ महामोहायै नमः ।
ॐ महादीप्त्यै नमः ।
ॐ सिद्धविद्यायोगिन्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धसाद्ध्यायै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ सरय्वे नमः ।
ॐ गोमत्यै नमः ।
ॐ भीमायै नमः । ५१०
ॐ गौतम्यै नमः ।
ॐ नर्मदायै नमः ।
ॐ मह्यै नमः ।
ॐ भागीरथ्यै नमः ।
ॐ कावेर्यै नमः ।
ॐ त्रिवेण्यै नमः ।
ॐ गण्डक्यै नमः ।
ॐ सरायै नमः । var शरायै
ॐ सुषुप्त्यै नमः ।
ॐ जागृत्यै नमः । ५२०
ॐ निद्रायै नमः ।
ॐ स्वप्नायै नमः ।
ॐ तुर्यायै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ अहल्यायै नमः ।
ॐ अरुन्धत्यै नमः ।
ॐ तारायै नमः ।
ॐ मन्दोदर्यै नमः ।
ॐ देव्यै नमः । var दिव्यायै
ॐ पद्मावत्यै नमः । ५३०
ॐ त्रिपुरेशस्वरूपिण्यै नमः ।
ॐ एकवीरायै नमः ।
ॐ कनकाढ्यायै नमः । var कनकाङ्गायै
ॐ देवतायै नमः ।
ॐ शूलिन्यै नमः ।
ॐ परिघास्त्रायै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ आबाह्यदेवतायै नमः ।
ॐ कौबेर्यै नमः ।
ॐ धनदायै नमः । ५४०
ॐ याम्यायै नमः ।
ॐ आग्नेय्यै नमः ।
ॐ वायुतन्वे नमः ।
ॐ निशायै नमः ।
ॐ ईशान्यै नमः ।
ॐ नैरृत्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ माहेन्द्र्यै नमः ।
ॐ वारुणीसमायै नमः । var वारुण्यै
ॐ सर्वर्षिपूजनीयाङ्घ्र्यै नमः । ५५०
ॐ सर्वयन्त्राधिदेवतायै नमः ।
ॐ सप्तधातुमय्यै नमः ।
ॐ मूर्त्यै नमः ।
ॐ सप्तधात्वन्तराश्रयायै नमः ।
ॐ देहपुष्ट्यै नमः ।
ॐ मनस्तुष्ट्यै नमः ।
ॐ अन्नपुष्ट्यै नमः ।
ॐ बलोद्धतायै नमः ।
ॐ तपोनिष्ठायै नमः ।
ॐ तपोयुक्तायै नमः । ५६०
ॐ तापसःसिद्धिदायिन्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ तपःसिद्ध्यै नमः ।
ॐ तापस्यै नमः ।
ॐ तपःप्रियायै नमः ।
ॐ ओषध्यै नमः ।
ॐ वैद्यमात्रे नमः ।
ॐ द्रव्यशक्त्यै नमः ।
ॐ प्रभाविन्यै नमः ।
ॐ वेदविद्यायै नमः । ५७०
ॐ वेद्यायै नमः ।
ॐ सुकुलायै नमः ।
ॐ कुलपूजितायै नमः ।
ॐ जालन्धरशिरच्छेत्र्यै नमः ।
ॐ महर्षिहितकारिण्यै नमः ।
ॐ योगनीत्यै नमः ।
ॐ महायोगायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ महारवायै नमः ।
ॐ अमोहायै नमः । ५८०
ॐ प्रगल्भायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ हरवल्लभायै नमः ।
ॐ विप्राख्यायै नमः ।
ॐ व्योमाकारायै नमः ।
ॐ मुनिविप्रप्रियायै नमः ।
ॐ सत्यै नमः ।
ॐ जगत्कर्त्र्यै नमः । var जगत्कीर्त्यै
ॐ जगत्कार्यै नमः ।
ॐ जगच्छायायै नमः । ५९० var जगच्छ्वासायै
ॐ जगन्निध्यै नमः ।
ॐ जगत्प्राणायै नमः ।
ॐ जगद्दंष्ट्रायै नमः ।
ॐ जगज्जिह्वायै नमः ।
ॐ जगद्रसायै नमः ।
ॐ जगच्चक्षुषे नमः ।
ॐ जगद्घ्राणायै नमः ।
ॐ जगच्छ्रोत्रायै नमः ।
ॐ जगन्मुखायै नमः ।
ॐ जगच्छत्रायै नमः । ६००
ॐ जगद्वक्त्रायै नमः ।
ॐ जगद्भर्त्र्यै नमः ।
ॐ जगत्पित्रे नमः ।
ॐ जगत्पत्न्यै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगद्भ्रात्रे नमः ।
ॐ जगत्सुहृते नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ जगत्प्राणायै नमः ।
ॐ जगद्योन्यै नमः । ६१०
ॐ जगन्मय्यै नमः । var जगन्मत्यै
ॐ सर्वस्तम्भ्यै नमः ।
ॐ महामायायै नमः ।
ॐ जगद्दीक्षायै नमः ।
ॐ जयायै नमः ।
ॐ भक्तैकलभ्यायै नमः ।
ॐ द्विविधायै नमः ।
ॐ त्रिविधायै नमः ।
ॐ चतुर्विधायै नमः ।
ॐ इन्द्राक्ष्यै नमः । ६२०
ॐ पञ्चभूतायै नमः । var पञ्चरूपायै
ॐ सहस्ररूपधारिण्यै नमः ।
ॐ मूलादिवासिन्यै नमः ।
ॐ अम्बापुरनिवासिन्यै नमः ।
ॐ नवकुम्भायै नमः ।
ॐ नवरुच्यै नमः ।
ॐ कामज्वालायै नमः ।
ॐ नवाननायै नमः ।
ॐ गर्भज्वालायै नमः ।
ॐ बालायै नमः । ६३०
ॐ चक्षुर्ज्वालायै नमः ।
ॐ नवाम्बरायै नमः ।
ॐ नवरूपायै नमः ।
ॐ नवकलायै नमः ।
ॐ नवनाड्यै नमः ।
ॐ नवाननायै नमः ।
ॐ नवक्रीडायै नमः ।
ॐ नवविधायै नमः ।
ॐ नवयोगिनिकायै नमः ।
ॐ वेदविद्यायै नमः । ६४०
ॐ महाविद्यायै नमः ।
ॐ विद्यादात्र्यै नमः । var विद्याधात्र्यै
ॐ विशारदायै नमः ।
ॐ कुमार्यै नमः ।
ॐ युवत्यै नमः ।
ॐ बालायै नमः ।
ॐ कुमारीव्रतचारिण्यै नमः ।
ॐ कुमारीभक्तसुखिन्यै नमः ।
ॐ कुमारीरूपधारिण्यै नमः ।
ॐ भवान्यै नमः । ६५०
ॐ विष्णुजनन्यै नमः ।
ॐ ब्रह्मादिजनन्यै नमः ।
ॐ परायै नमः ।
ॐ गणेशजनन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ कुमारजनन्यै नमः ।
ॐ शुभायै नमः ।
ॐ भाग्याश्रयायै नमः ।
ॐ भगवत्यै नमः ।
ॐ भक्ताभीष्टप्रदायिन्यै नमः । ६६०
ॐ भगात्मिकायै नमः ।
ॐ भगाधाररूपिण्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ भगरोगहरायै नमः ।
ॐ भव्यायै नमः ।
ॐ सुश्रुवे नमः ।
ॐ परममङ्गलायै नमः । var सुभ्रुवे, पर्वतमङ्गलायै
ॐ शर्वाण्यै नमः ।
ॐ चपलापाङ्ग्यै नमः ।
ॐ चारुचन्द्रकलाधरायै नमः । ६७० चारुचन्द्रकलापरायै
ॐ विशालाक्ष्यै नमः ।
ॐ विश्वमात्रे नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ शुभावर्तायै नमः ।
ॐ वृत्तपीनपयोधरायै नमः ।
ॐ अम्बायै नमः ।
ॐ संसारमथिन्यै नमः ।
ॐ मृडान्यै नमः । ६८०
ॐ सर्वमङ्गलायै नमः ।
ॐ विष्णुसंसेवितायै नमः ।
ॐ शुद्धायै नमः ।
ॐ ब्रह्मादिसुरसेवितायै नमः ।
ॐ परमानन्दशक्त्यै नमः ।
ॐ परमानन्दरूपिण्यै नमः ।
ॐ परमानन्दजनन्यै नमः ।
ॐ परमानन्ददायिन्यै नमः ।
ॐ परोपकारनिरतायै नमः ।
ॐ परमायै नमः । ६९०
ॐ भक्तवत्सलायै नमः ।
ॐ आनन्दभैरव्यै नमः ।
ॐ बालाभैरव्यै नमः । var बालभैरव्यै
ॐ बटुभैरव्यै नमः ।
ॐ श्मशानभैरव्यै नमः ।
ॐ कालीभैरव्यै नमः । var कालभैरव्यै
ॐ पुरभैरव्यै नमः । var त्रिषुभैरव्यै
ॐ पूर्णचन्द्राभवदनायै नमः । var पूर्णचन्द्रार्धवदनायै
ॐ पूर्णचन्द्रनिभांशुकायै नमः ।
ॐ शुभलक्षणसम्पन्नायै नमः । ७००
ॐ शुभानन्तगुणार्णवायै नमः ।
ॐ शुभसौभाग्यनिलयायै नमः ।
ॐ शुभाचाररतायै नमः ।
ॐ प्रियायै नमः ।
ॐ सुखसम्भोगभवनायै नमः ।
ॐ सर्वसौख्यनिरूपिण्यै नमः ।
ॐ अवलम्बायै नमः ।
ॐ वाग्म्यै नमः ।
ॐ प्रवरायै नमः ।
ॐ वाग्विवादिन्यै नमः । ७१०
ॐ घृणाधिपावृतायै नमः ।
ॐ कोपादुत्तीर्णकुटिलाननायै नमः ।
ॐ पापदायै नमः ।
ॐ पापनाशायै नमः ।
ॐ ब्रह्माग्नीशापमोचन्यै नमः ।
ॐ सर्वातीतायै नमः ।
ॐ उच्छिष्टचाण्डाल्यै नमः ।
ॐ परिघायुधायै नमः ।
ॐ ओङ्कार्यै नमः ।
ॐ वेदकार्यै नमः । ७२० var वेदकारिण्यै
ॐ ह्रीङ्कार्यै नमः ।
ॐ सकलागमायै नमः ।
ॐ यङ्कारीचर्चितायै नमः ।
ॐ चर्चिचर्चितायै नमः । var चर्च्यै
ॐ चक्ररूपिण्यै नमः ।
ॐ महाव्याधवनारोहायै नमः ।
ॐ धनुर्बाणधरायै नमः ।
ॐ धरायै नमः ।
ॐ लम्बिन्यै नमः ।
ॐ पिपासायै नमः । ७३०
ॐ क्षुधायै नमः ।
ॐ सन्देशिकायै नमः ।
ॐ भुक्तिदायै नमः ।
ॐ मुक्तिदायै देव्यै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ शुभदायिन्यै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ मात्रे नमः ।
ॐ वर्मिण्यै नमः । ७४०
ॐ फलदायिन्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डमथन्यै नमः ।
ॐ चण्डदर्पनिवारिण्यै नमः ।
ॐ चण्डमार्तण्डनयनायै नमः ।
ॐ चन्द्राग्निनयनायै नमः ।
ॐ सत्यै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ रक्तायै नमः ।
ॐ रक्तवस्त्रोत्तरीयकायै नमः । ७५०
ॐ जपापावकसिन्दुरायै नमः ।
ॐ रक्तचन्दनधारिण्यै नमः ।
ॐ कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिन्यै नमः ।
ॐ विचित्ररत्नपृथिव्यै नमः ।
ॐ कल्मषघ्न्यै नमः ।
ॐ तलस्थितायै नमः । var तलास्थितायै
ॐ भगात्मिकायै नमः ।
ॐ भगाधारायै नमः ।
ॐ रूपिण्यै नमः ।
ॐ भगमालिन्यै नमः । ७६०
ॐ लिङ्गाभिधायिन्यै नमः ।
ॐ लिङ्गप्रियायै नमः ।
ॐ लिङ्गनिवासिन्यै नमः ।
ॐ भगलिङ्गस्वरूपायै नमः ।
ॐ भगलिङ्गसुखावहायै नमः ।
ॐ स्वयम्भूकुसुमप्रीतायै नमः ।
ॐ स्वयम्भूकुसुमार्चितायै नमः ।
ॐ स्वयम्भूकुसुमस्नातायै नमः ।
ॐ स्वयम्भूपुष्पतर्पितायै नमः ।
ॐ स्वयम्भूपुष्पतिलकायै नमः । ७७०
ॐ स्वयम्भूपुष्पधारिण्यै नमः ।
ॐ पुण्डरीककरायै नमः ।
ॐ पुण्यायै नमः ।
ॐ पुण्यदायै नमः । var पुण्यदायिन्यै
ॐ पुण्यरूपिण्यै नमः ।
ॐ पुण्यज्ञेयायै नमः ।
ॐ पुण्यवन्द्यायै नमः ।
ॐ पुण्यवेद्यायै नमः ।
ॐ पुरातन्यै नमः ।
ॐ अनवद्यायै नमः । ७८०
ॐ वेदवेद्यायै नमः ।
ॐ वेदवेदान्तरूपिण्यै नमः ।
ॐ मायातीतायै नमः ।
ॐ सृष्टमायायै नमः ।
ॐ मायायै नमः । var मायाधर्मात्मवन्दितायै
ॐ धर्मात्मवन्दितायै नमः ।
ॐ असृष्टायै नमः ।
ॐ सङ्गरहितायै नमः ।
ॐ सृष्टिहेतवे नमः ।
ॐ कपर्दिन्यै नमः । ७९०
ॐ वृषारूढायै नमः ।
ॐ शूलहस्तायै नमः ।
ॐ स्थितिसंहारकारिण्यै नमः ।
ॐ मन्दस्थित्यै नमः ।
ॐ शुद्धरूपायै नमः ।
ॐ शुद्धचित्तमुनिस्तुतायै नमः ।
ॐ महाभाग्यवत्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दक्षाध्वरविनाशिन्यै नमः ।
ॐ अपर्णायै नमः । ८००
ॐ अनन्यशरणायै नमः ।
ॐ भक्ताभीष्टफलप्रदायै नमः ।
ॐ नित्यसिन्दूरसर्वाङ्ग्यै नमः ।
ॐ सच्चिदानन्दलक्षणायै नमः ।
ॐ कमलायै नमः । var कर्मजायै
ॐ केशिजायै नमः । var केलिकायै
ॐ केश्यै नमः ।
ॐ कर्षायै नमः ।
ॐ कर्पूरकालिजायै नमः । var कर्बुरकालजायै
ॐ गिरिजायै नमः । ८१०
ॐ गर्वजायै नमः ।
ॐ गोत्रायै नमः ।
ॐ अकुलायै नमः ।
ॐ कुलजायै नमः ।
ॐ दिनजायै नमः ।
ॐ दिनमानायै नमः । var दिनमात्रे
ॐ वेदजायै नमः ।
ॐ वेदसम्भृतायै नमः ।
ॐ क्रोधजायै नमः ।
ॐ कुटजाधारायै नमः । ८२०
ॐ परमबलगर्वितायै नमः ।
ॐ सर्वलोकोत्तराभावायै नमः ।
ॐ सर्वकालोद्भवात्मिकायै नमः ।
ॐ कुण्डगोलोद्भवप्रीतायै नमः । var कुण्डकीलोद्भवप्रीतायै
ॐ कुण्डगोलोद्भवात्मिकायै नमः ।
ॐ कुण्डपुष्पसदाप्रीत्यै नमः । var कुण्डप्रीत्यै
ॐ पुष्पगोलसदारत्यै नमः । var रत्यै
ॐ शुक्रमूर्त्यै नमः ।
ॐ शुक्रदेहायै नमः ।
ॐ शुक्रपुजितमूर्तिन्यै नमः । ८३० var शुक्रपुजकमूर्तिन्यै
ॐ विदेहायै नमः ।
ॐ विमलायै नमः ।
ॐ क्रूरायै नमः ।
ॐ चोलायै नमः ।
ॐ कर्नाटक्यै नमः ।
ॐ त्रिमात्रे नमः ।
ॐ उत्कलायै नमः ।
ॐ मौण्ड्यै नमः ।
ॐ विरेखायै नमः ।
ॐ वीरवन्दितायै नमः । ८४०
ॐ श्यामलायै नमः ।
ॐ गौरव्यै नमः ।
ॐ पीनायै नमः ।
ॐ मागधेश्वरवन्दितायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ कर्मनाशायै नमः ।
ॐ कैलासवासिकायै नमः ।
ॐ शालग्रामशिलामालिने नमः ।
ॐ शार्दूलायै नमः ।
ॐ पिङ्गकेशिन्यै नमः । ८५०
ॐ नारदायै नमः ।
ॐ शारदायै नमः ।
ॐ रेणुकायै नमः ।
ॐ गगनेश्वर्यै नमः ।
ॐ धेनुरूपायै नमः ।
ॐ रुक्मिण्यै नमः ।
ॐ गोपिकायै नमः ।
ॐ यमुनाश्रयायै नमः ।
ॐ सुकण्ठकोकिलायै नमः ।
ॐ मेनायै नमः । ८६०
ॐ चिरानन्दायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ कन्दर्पकोटिलावण्यायै नमः ।
ॐ सुन्दरायै नमः ।
ॐ सुन्दरस्तन्यै नमः ।
ॐ विश्वपक्षायै नमः ।
ॐ विश्वरक्षायै नमः ।
ॐ विश्वनाथप्रियायै नमः ।
ॐ सत्यै नमः ।
ॐ योगयुक्तायै नमः । ८७०
ॐ योगाङ्गध्यानशालिन्यै नमः ।
ॐ योगपट्टधरायै नमः ।
ॐ मुक्तायै नमः ।
ॐ मुक्तानां परमागत्यै नमः ।
ॐ कुरुक्षेत्रायै नमः ।
ॐ अवन्यै नमः ।
ॐ काश्यै नमः ।
ॐ मथुरायै नमः ।
ॐ काञ्च्यै नमः ।
ॐ अवन्तिकायै नमः । ८८०
ॐ अयोध्यायै नमः ।
ॐ द्वारकायै नमः ।
ॐ मायायै नमः ।
ॐ तीर्थायै नमः ।
ॐ तीर्थकर्यै नमः । var तीर्थकरीप्रियायै
ॐ प्रियायै नमः ।
ॐ त्रिपुष्करायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ कोशस्थायै नमः ।
ॐ कोशवासिन्यै नमः । ८९०
ॐ कुशावर्तायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ कोशाम्बायै नमः ।
ॐ कोशवर्धिन्यै नमः ।
ॐ पद्मकोशायै नमः ।
ॐ कोशदाक्ष्यै नमः ।
ॐ कुसुम्भकुसुमप्रियायै नमः ।
ॐ तुलाकोट्यै नमः ।
ॐ काकुत्स्थायै नमः ।
ॐ स्थावरायै नमः । ९०० var वरायै
ॐ वराश्रयायै नमः । var कुचवराश्रयायै
ॐ पुत्रदायै नमः ।
ॐ पौत्रदायै नमः ।
ॐ पुत्र्यै नमः । var पौत्र्यै
ॐ द्रव्यदायै नमः । var दिव्यदायै
ॐ दिव्यभोगदायै नमः ।
ॐ आशापूर्णायै नमः ।
ॐ चिरञ्जीव्यै नमः ।
ॐ लङ्काभयविवर्धिन्यै नमः ।
ॐ स्रुक् स्रुवायै नमः । ९१० var स्रुचे
ॐ सुग्रावणे नमः ।
ॐ सामिधेन्यै नमः ।
ॐ सुश्रद्धायै नमः ।
ॐ श्राद्धदेवतायै नमः ।
ॐ मात्रे नमः ।
ॐ मातामह्यै नमः ।
ॐ तृप्त्यै नमः ।
ॐ पितुर्मात्रे नमः ।
ॐ पितामह्यै नमः ।
ॐ स्नुषायै नमः । ९२०
ॐ दौहित्रिण्यै नमः ।
ॐ पुत्र्यै नमः ।
ॐ लोकक्रीडाभिनन्दिन्यै नमः ।
ॐ पोषिण्यै नमः ।
ॐ शोषिण्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ दीर्घकेश्यै नमः ।
ॐ सुलोमशायै नमः ।
ॐ सप्ताब्धिसंश्रयायै नमः ।
ॐ नित्यायै नमः । ९३०
ॐ सप्तद्वीपाब्धिमेखलायै नमः ।
ॐ सूर्यदीप्त्यै नमः ।
ॐ वज्रशक्त्यै नमः ।
ॐ मदोन्मत्तायै नमः । var महोन्मत्तायै
ॐ पिङ्गलायै नमः ।
ॐ सुचक्रायै नमः ।
ॐ चक्रमध्यस्थायै नमः ।
ॐ चक्रकोणनिवासिन्यै नमः ।
ॐ सर्वमन्त्रमय्यै नमः ।
ॐ विद्यायै नमः । ९४०
ॐ सर्वमन्त्राक्षरायै नमः ।
ॐ वरायै नमः ।
ॐ सर्वज्ञदायै नमः । var सर्वप्रदायै
ॐ विश्वमात्रे नमः ।
ॐ भक्तानुग्रहकारिण्यै नमः ।
ॐ विश्वप्रियायै नमः ।
ॐ प्राणशक्त्यै नमः ।
ॐ अनन्तगुणनामधिये नमः ।
ॐ पञ्चाशद्विष्णुशक्त्यै नमः ।
ॐ पञ्चाशन्मातृकामय्यै नमः । ९५०
ॐ द्विपञ्चाशद्वपुश्रेण्यै नमः ।
ॐ त्रिषष्ट्यक्षरसंश्रयायै नमः ।
ॐ चतुःषष्टिमहासिद्धये योगिन्यै नमः ।
ॐ वृन्दवन्दिन्यै नमः ।
ॐ चतुःषड्वर्णनिर्णेय्यै नमः ।
ॐ चतुःषष्टिकलानिधये नमः ।
ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरववासिन्यै नमः ।
ॐ चतुर्नवतिमन्त्रात्मने नमः ।
ॐ षण्णवत्यधिकाप्रियायै नमः ।
ॐ सहस्रपत्रनिलयायै नमः । ९६०
ॐ सहस्रफणिभूषणायै नमः ।
ॐ सहस्रनामसंस्तोत्रायै नमः ।
ॐ सहस्राक्षबलापहायै नमः ।
ॐ प्रकाशाख्यायै नमः ।
ॐ विमर्शाख्यायै नमः ।
ॐ प्रकाशकविमर्शकायै नमः ।
ॐ निर्वाणचरणदेव्यै नमः ।
ॐ चतुश्चरणसंज्ञकायै नमः ।
ॐ चतुर्विज्ञानशक्त्याढ्यायै नमः ।
ॐ सुभगायै नमः । ९७०
ॐ क्रियायुतायै नमः ।
ॐ स्मरेशायै नमः ।
ॐ शान्तिदायै नमः ।
ॐ इच्छायै नमः ।
ॐ इच्छाशक्तिसमान्वितायै नमः ।
ॐ निशाम्बरायै नमः ।
ॐ राजन्यपूजितायै नमः ।
ॐ निशाचर्यै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ ऊर्ध्वकेश्यै नमः । ९८०
ॐ कामदायै नमः । var कामनायै
ॐ मुक्तकेशिकायै नमः ।
ॐ मानिन्यै नमः ।
ॐ वीराणां जयदायिन्यै नमः ।
ॐ यामल्यै नमः ।
ॐ नासाग्रबिन्दुमालिन्यै नमः ।
ॐ गङ्गायै नमः । var कङ्कायै
ॐ करालाङ्ग्यै नमः ।
ॐ चन्द्रिकाचलसंश्रयायै नमः । var चन्द्रकलायै, संश्रयायै
ॐ चक्रिण्यै नमः । ९९०
ॐ शङ्खिन्यै नमः ।
ॐ रौद्रायै नमः ।
ॐ एकपादायै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ भीषण्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भीमायै नमः ।
ॐ चन्द्रहासायै नमः ।
ॐ मनोरमायै नमः ।
ॐ विश्वरूपायै नमः । १०००
ॐ घोररूपप्रकाशिकायै नमः ।
ॐ कपालमालिकायुक्तायै नमः ।
ॐ मूलपीठस्थितायै नमः ।
ॐ रमायै नमः ।
ॐ विष्णुरूपायै नमः ।
ॐ सर्वदेवर्षिपूजितायै नमः ।
ॐ सर्वतीर्थपरायै देव्यै नमः ।
ॐ तीर्थदक्षिणतःस्थितायै नमः । १००८

इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे
विष्णुशङ्करसंवादे श्रीयोगेश्वरीसहस्रनामावलिः सम्पूर्णा ॥

Proofread by PSA Easwaran psaeaswaran at gmail.com
For printing
॥ श्रीयोगेश्वरीसहस्रनामावलिः ॥
ॐ योगिन्यै नमः । योगमायायै । योगपीठस्थितिप्रियायै । योगदीक्षायै ।
योगरूपायै । योगगम्यायै । योगरतायै । योगीहृदयवासिन्यै ।
योगस्थितायै । योगयुतायै । सदा योगमार्गरतायै । योगेश्वर्यै ।
योगनिद्रायै । योगदात्र्यै । सरस्वत्यै । तपोयुक्तायै । तपःप्रीत्यै ।
तपःसिद्धिप्रदायै । परायै निशुम्भशुम्भसंहन्त्र्यै । (संहर्त्र्यै)
रक्तबीजविनाशिन्यै नमः ॥ २० ॥

ॐ मधुकैटभहन्त्र्यै नमः । महिषासुरघातिन्यै । शारदेन्दुप्रतीकाशायै ।
चन्द्रकोटिप्रकाशिन्यै । महामायायै । महाकाल्यै । महामार्यै ।
क्षुधायै । तृषायै । निद्रायै । तृष्णायै । एकवीरायै । कालरात्र्यै ।
दुरत्ययायै । महाविद्यायै । महावाण्यै । भारत्यै । वाचे । सरस्वत्यै ।
आर्यायै नमः ॥ ४० ॥

ॐ ब्राह्म्यै नमः । महाधेनवे । वेदगर्भायै । अधीश्वर्यै । करालायै ।
विकरालायै । अतिकाल्यै । दीपकायै । एकलिङ्गायै । डाकिन्यै । भैरव्यै ।
महाभैरवकेन्द्राक्ष्यै । असिताङ्ग्यै । सुरेश्वर्यै । शान्त्यै ।
चन्द्रोपमाकर्षायै । कलाकान्त्यै । कलानिधये ।
सर्वसङ्क्षोभिणिशक्त्यै । सर्वाह्लादकर्यै नमः ॥ ६० ॥

ॐ प्रियायै नमः । सर्वाकर्षिणिकाशक्त्यै । सर्वविद्राविण्यै ।
सर्वसम्मोहिनिशक्त्यै । सर्वस्तम्भनकारिण्यै । सर्वजृम्भणिकाशक्त्यै ।
सर्वत्रशङ्कर्यै । महासौभाग्यगम्भीरायै । पीनवृत्तघनस्तन्यै ।
रत्नकोटिविनिक्षिप्तायै (रत्नपीठविनिक्षिप्तायै) । साधकेप्सितभूषणायै ।
नानाशस्त्रधरायै । दिव्यायै । वसत्यै । हर्षिताननायै ।
खड्गपात्रधरादेव्यै । दिव्यवस्त्रायै । सर्वसिद्धिप्रदायै ।
सर्वसम्पत्प्रदायै । सर्वप्रियङ्कर्यै नमः ॥ ८० ॥

ॐ सर्वमङ्गलकारिण्यै नमः । वैष्णव्यै । शैव्यै । महारौद्र्यै ।
शिवायै । क्षमायै । कौमार्यै । पार्वत्यै । सर्वमङ्गलदायिन्यै ।
ब्राह्म्यै । माहेश्वर्यै । कौमार्यै । वैष्णव्यै । परायै । वाराह्यै ।
माहेन्द्र्यै । चामुण्डायै । सर्वदेवतायै । अणिमायै । महिमायै नमः ॥ १०० ॥

ॐ लघिमायै नमः । सिद्ध्यै । शिवरूपिकायै । वशित्वसिद्ध्यै ।
प्राकाम्यामुक्त्यै । इच्छाष्टमिपरायै । सर्वाकर्षणिकाशक्त्यै ।
सर्वाह्लादकर्यै । प्रियायै । सर्वसम्मोहिनीशक्त्यै । सर्वस्तम्भनकारिण्यै ।
सर्वजृम्भणिकाशक्त्यै । सर्ववशङ्कर्यै । सर्वार्थजनिकाशक्त्यै ।
सर्वसम्पत्तिशङ्कर्यै । सर्वार्थरञ्जिनीशक्त्यै । सर्वोन्मोदनकारिण्यै ।
सर्वार्थसाधिकाशक्त्यै (सर्वार्थसाधक्यै) । सर्वसम्पत्तिपूरिकायै
(सर्वसम्पत्तिपूरक्यै) । सर्वमन्त्रमयीशक्त्यै नमः ॥ १२० ॥

ॐ सर्वद्वन्द्वक्षयङ्कर्यै नमः । सर्वकामप्रदायै देव्यै ।
सर्वदुःखप्रमोचन्यै । सर्वमृत्युप्रशमन्यै । सर्वविघ्ननिवारिण्यै ।
सर्वाङ्गसुन्दर्यै । सर्वविघ्ननिवारिण्यै । सर्वसौभाग्यदायिन्यै ।
सर्वरक्षाकर्यै । अक्षवर्णविराजितायै । जगद्धात्र्यै (जगतां
धात्र्यै) । योगनिद्रास्वरूपिण्यै । सर्वस्याद्यायै । विशालाक्ष्यै ।
नित्यबुद्धिस्वरूपिण्यै । श्वेतपर्वतसङ्काशायै । श्वेतवस्त्रायै ।
महासत्यै । नीलहस्तायै । रक्तमध्यायै नमः ॥ १४० ॥

ॐ सुश्वेतस्तनमण्डलायै नमः । रक्तपादायै । नीलजङ्घायै ।
सुचित्रजघनायै । विभवे । चित्रमाल्याम्बरधरायै ।
चित्रगन्धानुलेपनायै । जपाकुसुमवर्णाभायै । रक्ताम्बरविभूषणायै ।
रक्तायुधायै । रक्तनेत्रायै । रक्तकुञ्चितमूर्धजायै । सर्वस्याद्यायै ।
महालक्ष्म्यै । नित्यायै । बुद्धिस्वरूपिण्यै । चतूर्भुजायै । रक्तदन्तायै ।
जगद्व्याप्य व्यवस्थितायै । नीलाञ्जनचयप्रख्यायै नमः ॥ १६० ॥

ॐ महादंष्ट्रायै नमः । महाननायै । विस्तीर्णलोचनायै देव्यै ।
वृत्तपीनपयोधरायै । एकवीरायै । कालरात्र्यै । कामदायै ।
स्तुतायै । भीमादेव्यै । चैत्र्यै । सम्पूज्यायै । पुत्रपौत्रप्रदायिन्यै ।
(पुत्रप्रदायिन्यै) सात्त्विकगुणायै । विशिष्टसरस्वत्यै । देवस्तुतायै ।
गौर्यै । स्वदेहात्तरुणीं सृजते । ख्यातायै । कौशिक्यै ।
कृष्णायै नमः ॥ १८० ॥

ॐ सत्यै नमः । हिमाचलकृतस्थानायै । कालिकायै । विश्रुतायै ।
महासरस्वत्यै । शुम्भासुरनिबर्हिण्यै । श्वेतपर्वतसङ्काशायै ।
श्वेतवस्त्रविभूषणायै । नानारत्नसमाकीर्णायै । वेदविद्याविनोदिन्यै ।
शस्त्रव्रातसमायुक्तायै । भारत्यै । सरस्वत्यै । वागीश्वर्यै ।
पीतवर्णायै । कामदालयायै । कृष्णवर्णायै । महालम्बायै ।
नीलोत्पलविलोचनायै । गम्भीरनाभ्यै नमः ॥ २०० ॥

ॐ त्रिवलीविभूषिततनूदर्यै नमः । सुकर्कशायै । चन्द्रभासायै ।
वृत्तपीनपयोधरायै । चतुर्भुजायै । विशालाक्ष्यै । कामिन्यै ।
पद्मलोचनायै । शाकम्भर्यै । शताक्ष्यै । वनशङ्कर्यै । शुच्यै ।
शाकम्भर्यै । पूजनीयायै । त्रिपुरविजयायै । भीमायै । तारायै ।
त्रैलोक्यसुन्दर्यै । शाम्भव्यै । त्रिजगन्मात्रे नमः ॥ २२० ॥

ॐ स्वरायै नमः । त्रिपुरसुन्दर्यै । कामाक्ष्यै । कमलाक्ष्यै ।
धृत्यै । त्रिपुरतापिन्यै । जयायै । जयन्त्यै । शिवदायै । जलेश्यै ।
चरणप्रियायै । गजवक्त्रायै । त्रिनेत्रायै । शङ्खिन्यै । अपराजितायै ।
महिषघ्न्यै । शुभानन्दायै । स्वधायै । स्वाहायै ।
शुभाननायैनमः (शिवासनायै) ॥ २४० ॥

ॐ विद्युज्जिह्वायै नमः । त्रिवक्त्रायै । चतुर्वक्त्रायै । सदाशिवायै ।
कोटराक्ष्यै । शिखिरवायै । त्रिपदायै । सर्वमङ्गलायै । मयूरवदनायै ।
सिद्ध्यै । बुद्ध्यै । काकरवायै । सत्यै । हुङ्कारायै । तालकेश्यै ।
सर्वतारायै । सुन्दर्यै । सर्पास्यायै । महाजिह्वायै । पाशपाण्यै नमः ॥ २६० ॥

ॐ गरुत्मत्यै नमः । पद्मावत्यै । सुकेश्यै । पद्मकेश्यै ।
क्षमावत्यै । पद्मावत्यै । सुरमुख्यै । पद्मवक्त्रायै । षडाननायै ।
त्रिवर्गफलदायै । मायायै । रक्षोघ्न्यै । पद्मवासिन्यै । प्रणवेश्यै ।
महोल्काभायै । विघ्नेश्यै । स्तम्भिन्यै । खलायै । मातृकावर्णरूपायै ।
अक्षरोच्चारिण्यै नमः ॥ २८० ॥

ॐ गुहायै नमः । अजपायै । मोहिन्यै । श्यामायै । जयरूपायै । बलोत्कटायै ।
वाराह्यै । वैष्णव्यै । जृम्भायै । वात्याल्यै (वार्ताल्यै) । दैत्यतापिन्यै ।
क्षेमङ्कर्यै । सिद्धिकर्यै । बहुमायायै । सुरेश्वर्यै । छिन्नमूर्ध्ने ।
छिन्नकेश्यै । दानवेन्द्रक्षयङ्कर्यै । शाकम्भर्यै ।
मोक्षलक्ष्म्यै नमः ॥ ३०० ॥

ॐ जृम्भिण्यै नमः । बगलामुख्यै । अश्वारूढायै । महाक्लिन्नायै ।
नारसिंह्यै । गजेश्वर्यै । सिद्धेश्वर्यै । विश्वदुर्गायै । चामुण्डायै ।
शववाहनायै । ज्वालामुख्यै । कराल्यै । चिपिटायै (त्रिपीठायै) ।
खेचरेश्वर्यै । शुम्भघ्न्यै । दैत्यदर्पघ्न्यै । विन्ध्याचलनिवासिन्यै ।
योगिन्यै । विशालाक्ष्यै । त्रिपुरभैरव्यै नमः ॥ ३२० ॥

ॐ मातङ्गिन्यै नमः । करालाक्ष्यै । गजारूढायै । महेश्वर्यै । पार्वत्यै ।
कमलायै । लक्ष्म्यै । श्वेताचलनिभायै । उमायै । कात्यायन्यै ।
शङ्खरवायै । घुर्घुरायै । सिंहवाहिन्यै । नारायण्यै । ईश्वर्यै ।
चण्ड्यै । घण्टाल्यै । देवसुन्दर्यै । विरूपायै । वामन्यै नमः ॥ ३४० ॥

ॐ कुब्जायै नमः । कर्णकुब्जायै । घनस्तन्यै । नीलायै । शाकम्भर्यै ।
दुर्गायै । सर्वदुर्गार्तिहारिण्यै । दंष्ट्राङ्कितमुखायै । भीमायै ।
नीलपत्रशिरोधरायै । महिषघ्न्यै । महादेव्यै । कुमार्यै । सिंहवाहिन्यै ।
दानवांस्तर्जयन्त्यै । सर्वकामदुघायै । शिवायै । कन्यायै । कुमारिकायै ।
देवेश्यै नमः ॥ ३६० ॥

ॐ त्रिपुरायै नमः । कल्याण्यै । रोहिण्यै । कालिकायै । चण्डिकायै ।
परायै । शाम्भव्यै । दुर्गायै । सुभद्रायै । यशस्विन्यै । कालात्मिकायै ।
कलातीतायै । कारुण्यहृदयायै । शिवायै । कारुण्यजनन्यै । नित्यायै ।
कल्याण्यै । करुणाकरायै । कामाधारायै । कामरूपायै नमः ॥ ३८० ॥

ॐ कालचण्डस्वरूपिण्यै नमः (कालदण्डस्वरूपिण्यै) । कामदायै ।
करुणाधारायै । कालिकायै । कामदायै । शुभायै । चण्डवीरायै ।
चण्डमायायै । चण्डमुण्डविनाशिन्यै । चण्डिकाशक्त्यै । अत्युग्रायै ।
चण्डिकायै । चण्डविग्रहायै । गजाननायै । सिंहमुख्यै । गृध्रास्यायै ।
महेश्वर्यै । उष्ट्रग्रीवायै । हयग्रीवायै । कालरात्र्यै नमः ॥ ४०० ॥

ॐ निशाचर्यै नमः । कङ्काल्यै । रौद्रचीत्कार्यै । फेत्कार्यै ।
भूतडामर्यै । वाराह्यै । शरभास्यायै । शताक्ष्यै । मांसभोजन्यै ।
कङ्काल्यै । शुक्लाङ्ग्यै । कलहप्रियायै । उलूकिकायै । शिवारावायै ।
धूम्राक्ष्यै । चित्रनादिन्यै । ऊर्ध्वकेश्यै । भद्रकेश्यै । शवहस्तायै ।
मालिन्यै नमः ॥ ४२० (आन्त्रमालिन्यै)॥

ॐ कपालहस्तायै नमः । रक्ताक्ष्यै । श्येन्यै । रुधिरपायिन्यै ।
खड्गिन्यै । दीर्घलम्बोष्ठ्यै । पाशहस्तायै । बलाकिन्यै । काकतुण्डायै ।
पात्रहस्तायै । धूर्जट्यै । विषभक्षिण्यै । पशुघ्न्यै । पापहन्त्र्यै ।
मयूर्यै । विकटाननायै । भयविध्वंसिन्यै । प्रेतास्यायै । प्रेतवाहिन्यै ।
कोटराक्ष्यै नमः ॥ ४४० ॥

ॐ लसज्जिह्वायै नमः । अष्टवक्त्रायै । सुरप्रियायै । व्यात्तास्यायै ।
धूमनिःश्वासायै । त्रिपुरायै । भुवनेश्वर्यै । बृहत्तुण्डायै ।
चण्डहस्तायै । प्रचण्डायै । चण्डविक्रमायै । स्थूलकेश्यै ।
बृहत्कुक्ष्यै । यमदूत्यै । करालिन्यै । दशवक्त्रायै । दशपदायै ।
दशहस्तायै । विलासिन्यै । अनाद्यन्तस्वरूपायै नमः ॥ ४६० ॥

ॐ क्रोधरूपायै नमः । मनोगत्यै ।
मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिकायै । (मन आत्मिकायै,
श्रुत्यात्मिकायै,) स्मृत्यात्मिकायै, घ्राणात्मिकायै, चक्षुरात्मिकायै,
त्वगात्मिकायै, रसनात्मिकायै योगिमानससंस्थायै । योगसिद्धिप्रदायिकायै ।
उग्राण्यै । उग्ररूपायै । उग्रतारास्वरूपिण्यै । उग्ररूपधरायै । उग्रेश्यै ।
उग्रवासिन्यै । भीमायै । भीमकेश्यै । भीममूर्त्यै । भामिन्यै । भीमायै ।
अतिभीमरूपायै । भीमरूपायै । जगन्मय्यै । खड्गिन्यै नमः ॥ ४८० ॥

ॐ अभयहस्तायै नमः । घण्टाडमरुधारिण्यै । पाशिन्यै । नागहस्तायै ।
अङ्कुशधारिण्यै । यज्ञायै । यज्ञमूर्त्यै । दक्षयज्ञविनाशिन्यै ।
यज्ञदीक्षाधरायै देव्यै । यज्ञसिद्धिप्रदायिन्यै । हिरण्यबाहुचरणायै ।
शरणागतपालिन्यै । अनाम्न्यै । अनेकनाम्न्यै । निर्गुणायै । गुणात्मिकायै ।
मनो जगत्प्रतिष्ठायै । सर्वकल्याणमूर्तिन्यै । ब्रह्मादिसुरवन्द्यायै ।
गङ्गाधरजटास्थितायै नमः ॥ ५०० (गङ्गाधरजजटाश्रितायै)॥

ॐ महामोहायै नमः । महादीप्त्यै । सिद्धविद्यायोगिन्यै । चण्डिकायै ।
सिद्धायै । सिद्धसाद्ध्यायै । शिवप्रियायै । सरय्वे । गोमत्यै । भीमायै ।
गौतम्यै । नर्मदायै । मह्यै । भागीरथ्यै । कावेर्यै । त्रिवेण्यै ।
गण्डक्यै । सरायै (शरायै) । सुषुप्त्यै । जागृत्यै नमः ॥ ५२० ॥

ॐ निद्रायै नमः । स्वप्नायै । तुर्यायै । चक्रिण्यै । अहल्यायै ।
अरुन्धत्यै । तारायै । मन्दोदर्यै । देव्यै (दिव्यायै) । पद्मावत्यै ।
त्रिपुरेशस्वरूपिण्यै । एकवीरायै । कनकाढ्यायै (कनकाङ्गायै) ।
देवतायै । शूलिन्यै । परिघास्त्रायै । खड्गिन्यै । आबाह्यदेवतायै ।
कौबेर्यै । धनदायै नमः ॥ ५४० ॥

ॐ याम्यायै नमः । आग्नेय्यै । वायुतन्वे । निशायै । ईशान्यै ।
नैरृत्यै । सौम्यायै । माहेन्द्र्यै । वारुणीसमायै (वारुण्यै) ।
सर्वर्षिपूजनीयाङ्घ्र्यै । सर्वयन्त्राधिदेवतायै । सप्तधातुमय्यै ।
मूर्त्यै । सप्तधात्वन्तराश्रयायै । देहपुष्ट्यै । मनस्तुष्ट्यै ।
अन्नपुष्ट्यै । बलोद्धतायै । तपोनिष्ठायै । तपोयुक्तायै नमः ॥ ५६० ॥

ॐ तापसःसिद्धिदायिन्यै नमः । तपस्विन्यै । तपःसिद्ध्यै । तापस्यै ।
तपःप्रियायै । ओषध्यै । वैद्यमात्रे । द्रव्यशक्त्यै । प्रभाविन्यै ।
वेदविद्यायै । वेद्यायै । सुकुलायै । कुलपूजितायै । जालन्धरशिरच्छेत्र्यै ।
महर्षिहितकारिण्यै । योगनीत्यै । महायोगायै । कालरात्र्यै । महारवायै ।
अमोहायै नमः ॥ ५८० ॥

ॐ प्रगल्भायै नमः । गायत्र्यै । हरवल्लभायै । विप्राख्यायै ।
व्योमाकारायै । मुनिविप्रप्रियायै । सत्यै । जगत्कर्त्र्यै (जगत्कीर्त्यै) ।
जगत्कार्यै । जगच्छायायै (जगच्छ्वासायै) । जगन्निध्यै । जगत्प्राणायै ।
जगद्दंष्ट्रायै । जगज्जिह्वायै । जगद्रसायै । जगच्चक्षुषे ।
जगद्घ्राणायै । जगच्छ्रोत्रायै । जगन्मुखायै । जगच्छत्रायै नमः ॥ ६०० ॥

ॐ जगद्वक्त्रायै नमः । जगद्भर्त्र्यै । जगत्पित्रे । जगत्पत्न्यै ।
जगन्मात्रे । जगद्भ्रात्रे । जगत्सुहृते । जगद्धात्र्यै । जगत्प्राणायै ।
जगद्योन्यै । जगन्मय्यै (जगन्मत्यै) । सर्वस्तम्भ्यै । महामायायै ।
जगद्दीक्षायै । जयायै । भक्तैकलभ्यायै । द्विविधायै । त्रिविधायै ।
चतुर्विधायै । इन्द्राक्ष्यै नमः ॥ ६२० ॥

ॐ पञ्चभूतायै (पञ्चरूपायै) नमः । सहस्ररूपधारिण्यै ।
मूलादिवासिन्यै । अम्बापुरनिवासिन्यै । नवकुम्भायै । नवरुच्यै ।
कामज्वालायै । नवाननायै । गर्भज्वालायै । बालायै । चक्षुर्ज्वालायै ।
नवाम्बरायै । नवरूपायै । नवकलायै । नवनाड्यै । नवाननायै ।
नवक्रीडायै । नवविधायै । नवयोगिनिकायै । वेदविद्यायै नमः ॥ ६४० ॥

ॐ महाविद्यायै नमः । विद्यादात्र्यै (विद्याधात्र्यै) । विशारदायै ।
कुमार्यै । युवत्यै । बालायै । कुमारीव्रतचारिण्यै । कुमारीभक्तसुखिन्यै ।
कुमारीरूपधारिण्यै । भवान्यै । विष्णुजनन्यै । ब्रह्मादिजनन्यै । परायै ।
गणेशजनन्यै । शक्त्यै । कुमारजनन्यै । शुभायै । भाग्याश्रयायै ।
भगवत्यै । भक्ताभीष्टप्रदायिन्यै नमः ॥ ६६० ॥

ॐ भगात्मिकायै नमः । भगाधाररूपिण्यै । भगमालिन्यै ।
भगरोगहरायै । भव्यायै । सुश्रुवे (सुभ्रुवे) । परममङ्गलायै
(पर्वतमङ्गलायै) । शर्वाण्यै । चपलापाङ्ग्यै । चारुचन्द्रकलाधरायै ।
चारुचन्द्रकलापरायै विशालाक्ष्यै । विश्वमात्रे । विश्ववन्द्यायै ।
विलासिन्यै । शुभप्रदायै । शुभावर्तायै । वृत्तपीनपयोधरायै ।
अम्बायै । संसारमथिन्यै । मृडान्यै नमः ॥ ६८० ॥

ॐ सर्वमङ्गलायै नमः । विष्णुसंसेवितायै । शुद्धायै ।
ब्रह्मादिसुरसेवितायै । परमानन्दशक्त्यै । परमानन्दरूपिण्यै ।
परमानन्दजनन्यै । परमानन्ददायिन्यै । परोपकारनिरतायै । परमायै ।
भक्तवत्सलायै । आनन्दभैरव्यै । बालाभैरव्यै (बालभैरव्यै) ।
बटुभैरव्यै । श्मशानभैरव्यै । कालीभैरव्यै (कालभैरव्यै) ।
पुरभैरव्यै (त्रिषुभैरव्यै) । पूर्णचन्द्राभवदनायै ।
(पूर्णचन्द्रार्धवदनायै) पूर्णचन्द्रनिभांशुकायै ।
शुभलक्षणसम्पन्नायै नमः ॥ ७०० ॥

ॐ शुभानन्तगुणार्णवायै नमः । शुभसौभाग्यनिलयायै ।
शुभाचाररतायै । प्रियायै । सुखसम्भोगभवनायै ।
सर्वसौख्यनिरूपिण्यै । अवलम्बायै । वाग्म्यै । प्रवरायै । वाग्विवादिन्यै ।
घृणाधिपावृतायै । कोपादुत्तीर्णकुटिलाननायै । पापदायै । पापनाशायै ।
ब्रह्माग्नीशापमोचन्यै । सर्वातीतायै । उच्छिष्टचाण्डाल्यै । परिघायुधायै ।
ओङ्कार्यै । वेदकार्यै नमः ॥ ७२० (वेदकारिण्यै)॥

ॐ ह्रीङ्कार्यै नमः । सकलागमायै । यङ्कारीचर्चितायै ।
चर्चिचर्चितायै (चर्च्यै) । चक्ररूपिण्यै । महाव्याधवनारोहायै ।
धनुर्बाणधरायै । धरायै । लम्बिन्यै । पिपासायै । क्षुधायै ।
सन्देशिकायै । भुक्तिदायै । मुक्तिदायै देव्यै । सिद्धिदायै । शुभदायिन्यै ।
सिद्धिदायै । बुद्धिदायै । मात्रे । वर्मिण्यै नमः ॥ ७४० ॥

ॐ फलदायिन्यै नमः । चण्डिकायै । चण्डमथन्यै । चण्डदर्पनिवारिण्यै ।
चण्डमार्तण्डनयनायै । चन्द्राग्निनयनायै । सत्यै । सर्वाङ्गसुन्दर्यै ।
रक्तायै । रक्तवस्त्रोत्तरीयकायै । जपापावकसिन्दुरायै ।
रक्तचन्दनधारिण्यै । कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिन्यै ।
विचित्ररत्नपृथिव्यै । कल्मषघ्न्यै । तलस्थितायै (तलास्थितायै) ।
भगात्मिकायै । भगाधारायै । रूपिण्यै । भगमालिन्यै नमः ॥ ७६० ॥

ॐ लिङ्गाभिधायिन्यै नमः । लिङ्गप्रियायै । लिङ्गनिवासिन्यै ।
भगलिङ्गस्वरूपायै । भगलिङ्गसुखावहायै । स्वयम्भूकुसुमप्रीतायै ।
स्वयम्भूकुसुमार्चितायै । स्वयम्भूकुसुमस्नातायै । स्वयम्भूपुष्पतर्पितायै ।
स्वयम्भूपुष्पतिलकायै । स्वयम्भूपुष्पधारिण्यै । पुण्डरीककरायै ।
पुण्यायै । पुण्यदायै (पुण्यदायिन्यै) । पुण्यरूपिण्यै । पुण्यज्ञेयायै ।
पुण्यवन्द्यायै । पुण्यवेद्यायै । पुरातन्यै । अनवद्यायै नमः ॥ ७८० ॥

ॐ वेदवेद्यायै नमः । वेदवेदान्तरूपिण्यै । मायातीतायै । सृष्टमायायै ।
मायायै । (मायाधर्मात्मवन्दितायै) धर्मात्मवन्दितायै । असृष्टायै ।
सङ्गरहितायै । सृष्टिहेतवे । कपर्दिन्यै । वृषारूढायै ।
शूलहस्तायै । स्थितिसंहारकारिण्यै । मन्दस्थित्यै । शुद्धरूपायै ।
शुद्धचित्तमुनिस्तुतायै । महाभाग्यवत्यै । दक्षायै ।
दक्षाध्वरविनाशिन्यै । अपर्णायै नमः ॥ ८०० ॥

ॐ अनन्यशरणायै नमः । भक्ताभीष्टफलप्रदायै ।
नित्यसिन्दूरसर्वाङ्ग्यै । सच्चिदानन्दलक्षणायै । कमलायै
(कर्मजायै) । केशिजायै (केलिकायै) । केश्यै । कर्षायै । कर्पूरकालिजायै ।
(कर्बुरकालजायै) गिरिजायै । गर्वजायै । गोत्रायै । अकुलायै । कुलजायै ।
दिनजायै । दिनमानायै (दिनमात्रे) । वेदजायै । वेदसम्भृतायै ।
क्रोधजायै । कुटजाधारायै नमः ॥ ८२० ॥

ॐ परमबलगर्वितायै नमः । सर्वलोकोत्तराभावायै ।
सर्वकालोद्भवात्मिकायै । कुण्डगोलोद्भवप्रीतायै (कुण्डकीलोद्भवप्रीतायै) ।
कुण्डगोलोद्भवात्मिकायै । कुण्डपुष्पसदाप्रीत्यै (कुण्डप्रीत्यै) ।
पुष्पगोलसदारत्यै । शुक्रमूर्त्यै । शुक्रदेहायै ।
शुक्रपुजितमूर्तिन्यै (शुक्रपुजकमूर्तिन्यै) । विदेहायै । विमलायै ।
क्रूरायै । चोलायै । कर्नाटक्यै । त्रिमात्रे । उत्कलायै । मौण्ड्यै ।
विरेखायै । वीरवन्दितायै नमः ॥ ८४० ॥

ॐ श्यामलायै नमः । गौरव्यै । पीनायै । मागधेश्वरवन्दितायै ।
पार्वत्यै । कर्मनाशायै । कैलासवासिकायै । शालग्रामशिलामालिने ।
शार्दूलायै । पिङ्गकेशिन्यै । नारदायै । शारदायै । रेणुकायै ।
गगनेश्वर्यै । धेनुरूपायै । रुक्मिण्यै । गोपिकायै । यमुनाश्रयायै ।
सुकण्ठकोकिलायै । मेनायै नमः ॥ ८६० ॥

ॐ चिरानन्दायै नमः । शिवात्मिकायै । कन्दर्पकोटिलावण्यायै । सुन्दरायै ।
सुन्दरस्तन्यै । विश्वपक्षायै । विश्वरक्षायै । विश्वनाथप्रियायै ।
सत्यै । योगयुक्तायै । योगाङ्गध्यानशालिन्यै । योगपट्टधरायै ।
मुक्तायै । मुक्तानां परमागत्यै । कुरुक्षेत्रायै । अवन्यै । काश्यै ।
मथुरायै । काञ्च्यै । अवन्तिकायै नमः ॥ ८८० ॥

ॐ अयोध्यायै नमः । द्वारकायै । मायायै । तीर्थायै । तीर्थकर्यै ।
(तीर्थकरीप्रियायै) प्रियायै । त्रिपुष्करायै । अप्रमेयायै । कोशस्थायै ।
कोशवासिन्यै । कुशावर्तायै । कौशिक्यै । कोशाम्बायै । कोशवर्धिन्यै ।
पद्मकोशायै । कोशदाक्ष्यै । कुसुम्भकुसुमप्रियायै । तुलाकोट्यै ।
काकुत्स्थायै । स्थावरायै नमः ॥ ९०० (वरायै)॥

ॐ वराश्रयायै (कुचवराश्रयायै) नमः । पुत्रदायै । पौत्रदायै ।
पुत्र्यै (पौत्र्यै) । द्रव्यदायै (दिव्यदायै) । दिव्यभोगदायै । आशापूर्णायै ।
चिरञ्जीव्यै । लङ्काभयविवर्धिन्यै । स्रुक् स्रुवायै (स्रुचे) । सुग्रावणे ।
सामिधेन्यै । सुश्रद्धायै । श्राद्धदेवतायै । मात्रे । मातामह्यै ।
तृप्त्यै । पितुर्मात्रे । पितामह्यै । स्नुषायै नमः ॥ ९२० ॥

ॐ दौहित्रिण्यै नमः । पुत्र्यै । लोकक्रीडाभिनन्दिन्यै । पोषिण्यै ।
शोषिण्यै । शक्त्यै । दीर्घकेश्यै । सुलोमशायै । सप्ताब्धिसंश्रयायै ।
नित्यायै । सप्तद्वीपाब्धिमेखलायै । सूर्यदीप्त्यै । वज्रशक्त्यै ।
मदोन्मत्तायै (महोन्मत्तायै) । पिङ्गलायै । सुचक्रायै । चक्रमध्यस्थायै ।
चक्रकोणनिवासिन्यै । सर्वमन्त्रमय्यै । विद्यायै नमः ॥ ९४० ॥

ॐ सर्वमन्त्राक्षरायै नमः । वरायै । सर्वज्ञदायै ।
(सर्वप्रदायै) विश्वमात्रे । भक्तानुग्रहकारिण्यै । विश्वप्रियायै ।
प्राणशक्त्यै । अनन्तगुणनामधिये । पञ्चाशद्विष्णुशक्त्यै ।
पञ्चाशन्मातृकामय्यै । द्विपञ्चाशद्वपुश्रेण्यै ।
त्रिषष्ट्यक्षरसंश्रयायै । चतुःषष्टिमहासिद्धये योगिन्यै ।
वृन्दवन्दिन्यै । चतुःषड्वर्णनिर्णेय्यै । चतुःषष्टिकलानिधये ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववासिन्यै । चतुर्नवतिमन्त्रात्मने ।
षण्णवत्यधिकाप्रियायै । सहस्रपत्रनिलयायै नमः ॥ ९६० ॥

ॐ सहस्रफणिभूषणायै नमः । सहस्रनामसंस्तोत्रायै ।
सहस्राक्षबलापहायै । प्रकाशाख्यायै । विमर्शाख्यायै ।
प्रकाशकविमर्शकायै । निर्वाणचरणदेव्यै । चतुश्चरणसंज्ञकायै ।
चतुर्विज्ञानशक्त्याढ्यायै । सुभगायै । क्रियायुतायै । स्मरेशायै ।
शान्तिदायै । इच्छायै । इच्छाशक्तिसमान्वितायै । निशाम्बरायै ।
राजन्यपूजितायै । निशाचर्यै । सुन्दर्यै । ऊर्ध्वकेश्यै नमः ॥ ९८० ॥

ॐ कामदायै (कामनायै) नमः । मुक्तकेशिकायै । मानिन्यै । वीराणां
जयदायिन्यै । यामल्यै । नासाग्रबिन्दुमालिन्यै । गङ्गायै (कङ्कायै) ।
करालाङ्ग्यै । चन्द्रिकाचलसंश्रयायै (चन्द्रकलायै, संश्रयायै) ।
चक्रिण्यै । शङ्खिन्यै । रौद्रायै । एकपादायै । त्रिलोचनायै । भीषण्यै ।
भैरव्यै । भीमायै । चन्द्रहासायै । मनोरमायै । विश्वरूपायै नमः ॥ १००० ॥

ॐ घोररूपप्रकाशिकायै नमः । कपालमालिकायुक्तायै । मूलपीठस्थितायै ।
रमायै । विष्णुरूपायै । सर्वदेवर्षिपूजितायै । सर्वतीर्थपरायै देव्यै ।
तीर्थदक्षिणतःस्थितायै नमः ॥ १००८॥

इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे
विष्णुशङ्करसंवादे श्रीयोगेश्वरीसहस्रनामावलिः सम्पूर्णा ॥

Also Read 1000 Names of Yogeshwari Stotram:

1000 Names of Sri Yogeshwari | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Yogeshwari | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top