Templesinindiainfo

Best Spiritual Website

108 Names of Shakambhari or Vanashankari | Ashtottara Shatanamavali Lyrics in Hindi

Shakambhari Ashtottarashata Namavali Lyrics in Hindi:

॥ शाकम्भरी अथवा वनशङ्करी अष्टोत्तरशतनामावलिः ॥

अस्य श्री शाकम्भरी अष्टोत्तर शतनामावलि महामन्त्रस्य ब्रह्मा
ऋषिः, अनुष्टुप्छन्दः । शाकम्भरी देवता । सौः बीजम् । क्लीं शक्तिः ।
ह्रीं कीलकम् । श्रीशाकम्भरीप्रसादसिद्धयर्थे
श्रीशाकम्भर्यष्टोत्तरशतनाममन्त्र पारायणे (अर्चने) विनियोगः ।

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥

ॐ शाकम्भर्यै नमः । महालक्ष्म्यै । महाकाल्यै । महाकान्त्यै ।
महासरस्वत्यै । महागौर्यै । महादेव्यै । भक्तानुग्रहकारिण्यै ।
स्वप्रकाशात्मरूपिण्यै । महामायायै । माहेश्वर्यै । वागीश्वर्यै ।
जगद्धात्र्यै । कालरात्र्यै । त्रिलोकेश्वर्यै । भद्रकाल्यै । कराल्यै ।
पार्वत्यै । त्रिलोचनायै । सिद्धलक्ष्म्यै नमः ॥ २० ॥

ॐ क्रियालक्ष्म्यै नमः । मोक्षप्रदायिन्यै । अरूपायै ।
बहुरूपायै । स्वरूपायै । विरूपायै । पञ्चभूतात्मिकायै । देव्यै ।
देवमूर्त्यै । सुरेश्वर्यै । दारिद्र्यध्वंसिन्यै । वीणापुस्तकधारिण्यै ।
सर्वशक्त्यै । त्रिशक्त्र्यै । ब्रह्मविष्णुशिवात्मिकायै । अष्टाङ्गयोगिन्यै ।
हंसगामिन्यै । नवदुर्गायै । अष्टभैरवायै । गङ्गायै नमः ॥ ४० ॥

ॐ वेण्यै नमः । सर्वशस्त्रधारिण्यै । समुद्रवसनायै ।
ब्रह्माण्डमेखलायै । अवस्थात्रयनिर्मुक्तायै । गुणत्रयविवर्जितायै ।
योगध्यानैकसंन्यस्तायै । योगध्यानैकरूपिण्यै । वेदत्रयरूपिण्यै ।
वेदान्तज्ञानरूपिण्यै । पद्मावत्यै । विशालाक्ष्यै । नागयज्ञोपवीतिन्यै ।
सूर्यचन्द्रस्वरूपिण्यै । ग्रहनक्षत्ररूपिण्यै । वेदिकायै । वेदरूपिण्यै ।
हिरण्यगर्भायै । कैवल्यपददायिन्यै । सूर्यमण्डलसंस्थितायै नमः ॥ ६० ॥

ॐ सोममण्डलमध्यस्थायै नमः । वायुमण्डलसंस्थितायै ।
वह्निमण्डलमध्यस्थायै । शक्तिमण्डलसंस्थितायै । चित्रिकायै ।
चक्रमार्गप्रदायिन्यै । सर्वसिद्धान्तमार्गस्थायै । षड्वर्गवर्णवर्जितायै ।
एकाक्षरप्रणवयुक्तायै । प्रत्यक्षमातृकायै । दुर्गायै । कलाविद्यायै ।
चित्रसेनायै । चिरन्तनायै । शब्दब्रह्मात्मिकायै । अनन्तायै । ब्राह्म्यै ।
ब्रह्मसनातनायै । चिन्तामण्यै । उषादेव्यै नमः ॥ ८० ॥

ॐ विद्यामूर्तिसरस्वत्यै नमः । त्रैलोक्यमोहिन्यै । विद्यादायै ।
सर्वाद्यायै । सर्वरक्षाकर्त्र्यै । ब्रह्मस्थापितरूपायै ।
कैवल्यज्ञानगोचरायै । करुणाकारिण्यै । वारुण्यै । धात्र्यै ।
मधुकैटभमर्दिन्यै । अचिन्त्यलक्षणायै । गोप्त्र्यै ।
सदाभक्ताघनाशिन्यै । परमेश्वर्यै । महारवायै । महाशान्त्यै ।
सिद्धलक्ष्म्यै । सद्योजात-वामदेवाघोरतत्पुरुषेशानरूपिण्यै ।
नगेशतनयायै नमः ॥ १०० ॥

ॐ सुमङ्गल्यै नमः । योगिन्यै । योगदायिन्यै । सर्वदेवादिवन्दितायै ।
विष्णुमोहिन्यै । शिवमोहिन्यै । ब्रह्ममोहिन्यै । श्रीवनशङ्कर्यै नमः ॥ १०८ ॥

इति श्रीशाकम्भरी अथवा श्रीवनशङ्करी अष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Banashankari:

108 Names of Shakambhari or Vanashankari | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shakambhari or Vanashankari | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top