Templesinindiainfo

Best Spiritual Website

108 Names of Shri Gaudapadacharya | Ashtottara Shatanamavali Lyrics in Hindi

Gaudapada or Gaudapadacarya was a Hindu philosopher and scholar of the Hindu philosophy school of Vedanta of the medieval era. Although the details of his biography are unknown, his ideas inspired others, such as Adi Shankaracarya, who called him Paramaguru.

Gaudapada was the author or compiler of Mandukya Karika, also known as Gaudapada Karika. The text includes four chapters, of which Chapter However, the work of Gaudapada is doctrinally Vedantic. Vedanta offers the freedom and options to take according to the different levels of maturity and mentality that lead to a similar experience of physical and mental well-being and enlightenment, the ultimate result of peace and harmony found in and in society after such freedom. of thought and expression with respect. The first three chapters of Gaudapada’s text influenced the tradition of Advaita Vedanta. Parts of the first chapter that include the Mandukya Upanishad have been considered a valid biblical source by the Dvaita and Vishistadvaita schools of Vedanta.

Sri Gaudapadacharya Ashtottarashata Namavali Lyrics in Hindi:

परमगुरु गौडपादाचार्याणां अष्टोत्तरशतनामावलिः
ॐ परमगुरवे नमः । अकार्पण्याय । अग्राह्यात्मने । अचलाय । अचिन्त्यात्मने । अजमनिद्रमस्वप्नरूपाय । अजायमानाय । अतिगम्भीराय । अदृश्यात्मने । अद्वैतज्ञानभास्कराय । अद्वितीयाय । अनन्तमात्राय । अनन्तराय । अनपराय । अनादिमायाविध्वंसिने । अनिर्वचनीयबोधात्मने । अनिर्वचनीयसुखरूपाय । अन्यथाग्रहणाग्रहणविलक्षणाय । अपूर्वाय । अबाह्याय । २० ।

ॐ अभयरूपिणे नमः । अमनीभावस्वरूपाय । अमात्राय । अमृतस्वरूपाय । अलक्षणात्मने । अलब्धावरणात्मने । अलान्तशान्त्याय । अवस्थात्रयातीताय ।
अव्यपदेशात्मने । अव्ययाय । अव्यवहार्यात्मने । असङ्गात्मने । अस्पर्शयोगात्मने । आत्मसत्यानुबोधाय । आदिमध्यान्तवर्जिताय । एकात्मप्रत्ययसाराय । एषणात्रयनिर्मुक्ताय । कामादिदोषरहिताय । कार्यकारणविलक्षणाय । ग्राहोत्सर्गवर्जिताय । ४० ।

ॐ ग्राह्यग्राहकविनिर्मुक्ताय नमः । चतुर्थाय । चतुष्कोटिनिषेधाय । चतुष्पादविवर्जिताय । चलाचलनिकेतनाय । जीवजगन्मिथ्यात्वज्ञात्रे । ज्ञातृज्ञेयज्ञानत्रिपुटीरहिताय । ज्ञानालोकाय । तत्त्वादप्रच्युताय । तत्त्वारामाय । तत्त्वीभूताय । तपस्विने । तायीने । तुरीयाय । तृप्तित्रयातीताय । धीराय । निर्मलाय । निर्वाणसन्दायिने । निर्वाणात्मने । निर्विकल्पाय नमः । ६० ।

ॐ परमतीर्थाय नमः । परमयतये । परमहंसाय । परमार्थाय । परमेश्वराय । पादत्रयातीताय । पूज्याभिपूज्याय । प्रज्ञानन्दस्वरूपिणे । प्रज्ञालोकाय । प्रणवस्वरूपाय । प्रपञ्चोपशमाय । ब्रह्मणे । भगवते । भोगत्रयातीताय । महाधीमते । माण्डूक्योपनिषत्कारिकाकर्त्रे । मुनये । यादृच्छिकाय । वाग्मिने । विदितोङ्काराय नमः । ८० ।

ॐ विशारदाय नमः । वीतरागभयाय । वेदपारगाय । वेदान्तविभूत्यै । वेदान्तसाराय । शान्ताय । शिवाय । श्रुतिस्मृतिन्यायशलाकारूपिणे । संशयविपर्ययरहिताय । सकृज्ज्योतिस्वरूपाय । सकृद्विभाताय । सङ्कल्पविकल्परहिताय । सच्चिदानन्दविग्रहाय । समदर्शिने । सर्वज्ञाय । सर्वप्रत्ययवर्जिताय । सर्वलक्षणसम्पन्नाय । सर्वविदे । सर्वसाक्षिणे । सर्वाभिनिवेशवर्जिताय नमः । १०० ।

ॐ साक्षान्नारायणरूपभृते नमः । साम्यरूपाय । सुप्रशान्ताय । स्थानत्रयातीताय । स्वयम्प्रकाशस्वरूपिणे । स्वरूपावबोधाय । हेतुफलात्मविवर्जिताय । गौडपादाचार्यवर्याय नमः । १०८ ।

इति स्वामी बोधात्मानन्दसरस्वतीविरचिता गौडपादाचार्याष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sri Gaudapada Acharya:

108 Names of Shri Gaudapadacharya | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Gaudapadacharya | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top