Templesinindiainfo

Best Spiritual Website

108 Names of Sri Anjaneya Lyrics in English

Lord Hanuman is associated with bravery, honesty, loyalty, and valor of the highest order. Lord Hanuman or the Monkey God, also represents wisdom and intellect, along with friendship and love. He is the epitome of devotion and dedication in Hindu mythology. It is because of these qualities that he is one of the most favorite gods among the Hindu practices. According to mythology, he is the incarnation of Lord Shiva. Lord Hanuman observed celibacy throughout his life. He dedicated his entire life to the service of Lord Ram. Many worship Lord Hanuman to attain knowledge, mental peace and strength to fight the daily battle.

Anjaneya Ashtottara Shatanamavali in English:

॥ śrī āñjanēya aṣṭōttara śatanāmāvaliḥ ॥
ōṁ āñjanēyāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ hanumatē namaḥ |
ōṁ mārutātmajāya namaḥ |
ōṁ tattvajñānapradāya namaḥ |
ōṁ sītādēvīmudrāpradāyakāya namaḥ |
ōṁ aśōkavanikācchētrē namaḥ |
ōṁ sarvamāyāvibhañjanāya namaḥ |
ōṁ sarvabandhavimōktrē namaḥ |
ōṁ rakṣōvidhvaṁsakārakāya namaḥ || 10 ||

ōṁ paravidyāparīhārāya namaḥ |
ōṁ paraśauryavināśanāya namaḥ |
ōṁ paramantranirākartrē namaḥ |
ōṁ parayantraprabhēdakāya namaḥ |
ōṁ sarvagrahavināśinē namaḥ |
ōṁ bhīmasēnasahāyakr̥tē namaḥ |
ōṁ sarvaduḥkhaharāya namaḥ |
ōṁ sarvalōkacāriṇē namaḥ |
ōṁ manōjavāya namaḥ |
ōṁ pārijātadrumūlasthāya namaḥ || 20 ||

ōṁ sarvamantrasvarūpiṇē namaḥ |
ōṁ sarvatantrasvarūpiṇē namaḥ |
ōṁ sarvayantrātmakāya namaḥ |
ōṁ kapīśvarāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ sarvarōgaharāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ balasiddhikarāya namaḥ |
ōṁ sarvavidyāsampatpradāyakāya namaḥ |
ōṁ kapisēnānāyakāya namaḥ || 30 ||

ōṁ bhaviṣyaccaturānanāya namaḥ |
ōṁ kumārabrahmacāriṇē namaḥ |
ōṁ ratnakuṇḍaladīptimatē namaḥ |
ōṁ sañcaladvālasannaddhalambamānaśikhōjjvalāya namaḥ |
ōṁ gandharvavidyātattvajñāya namaḥ |
ōṁ mahābalaparākramāya namaḥ |
ōṁ kārāgr̥havimōktrē namaḥ |
ōṁ śr̥ṅkhalābandhamōcakāya namaḥ |
ōṁ sāgarōttārakāya namaḥ |
ōṁ prājñāya namaḥ || 40 ||

ōṁ rāmadūtāya namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ vānarāya namaḥ |
ōṁ kēsarisutāya namaḥ |
ōṁ sītāśōkanivārakāya namaḥ |
ōṁ añjanāgarbhasambhūtāya namaḥ |
ōṁ bālārkasadr̥śānanāya namaḥ |
ōṁ vibhīṣaṇapriyakarāya namaḥ |
ōṁ daśagrīvakulāntakāya namaḥ |
ōṁ lakṣmaṇaprāṇadātrē namaḥ || 50 ||

ōṁ vajrakāyāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ rāmabhaktāya namaḥ |
ōṁ daityakāryavighātakāya namaḥ |
ōṁ akṣahantrē namaḥ |
ōṁ kāñcanābhāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ laṅkiṇībhañjanāya namaḥ || 60 ||

ōṁ śrīmatē namaḥ |
ōṁ siṁhikāprāṇabhañjanāya namaḥ |
ōṁ gandhamādanaśailasthāya namaḥ |
ōṁ laṅkāpuravidāhakāya namaḥ |
ōṁ sugrīvasacivāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ daityakulāntakāya namaḥ |
ōṁ surārcitāya namaḥ |
ōṁ mahātējasē namaḥ || 70 ||

ōṁ rāmacūḍāmaṇipradāya namaḥ |
ōṁ kāmarūpiṇē namaḥ |
ōṁ piṅgalākṣāya namaḥ |
ōṁ vārdhimainākapūjitāya namaḥ |
ōṁ kabalīkr̥tamārtāṇḍamaṇḍalāya namaḥ |
ōṁ vijitēndriyāya namaḥ |
ōṁ rāmasugrīvasandhātrē namaḥ |
ōṁ mahirāvaṇamardanāya namaḥ |
ōṁ sphaṭikābhāya namaḥ |
ōṁ vāgadhīśāya namaḥ || 80 ||

ōṁ navavyākr̥tipaṇḍitāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ sañjīvananagāhartrē namaḥ |
ōṁ śucayē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ dr̥ḍhavratāya namaḥ |
ōṁ kālanēmipramathanāya namaḥ || 90 ||

ōṁ harimarkaṭamarkaṭāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ śatakaṇṭhamadāpahr̥tē namaḥ |
ōṁ yōginē namaḥ |
ōṁ rāmakathālōlāya namaḥ |
ōṁ sītānvēṣaṇapaṇḍitāya namaḥ |
ōṁ vajradamṣṭrāya namaḥ |
ōṁ vajranakhāya namaḥ || 100 ||

ōṁ rudravīryasamudbhavāya namaḥ |
ōṁ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ |
ōṁ pārthadhvajāgrasaṁvāsinē namaḥ |
ōṁ śarapañjarabhēdakāya namaḥ |
ōṁ daśabāhavē namaḥ |
ōṁ lōkapūjyāya namaḥ |
ōṁ jāmbavatprītivardhanāya namaḥ |
ōṁ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ || 108 ||

Also Read:

Sri Anjaneya Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Anjaneya Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top