Templesinindiainfo

Best Spiritual Website

108 Names of Sri Anjaneya Lyrics in Hindi

Lord Hanuman is associated with bravery, honesty, loyalty, and valor of the highest order. Lord Hanuman or the Monkey God, also represents wisdom and intellect, along with friendship and love. He is the epitome of devotion and dedication in Hindu mythology. It is because of these qualities that he is one of the most favorite gods among the Hindu practices. According to mythology, he is the incarnation of Lord Shiva. Lord Hanuman observed celibacy throughout his life. He dedicated his entire life to the service of Lord Ram. Many worship Lord Hanuman to attain knowledge, mental peace and strength to fight the daily battle.

Anjaneya Ashtottara Shatanamavali in Hindi:

॥ श्री आञ्जनेय अष्टोत्तर शतनामावलिः ॥
ओं आञ्जनेयाय नमः ।
ओं महावीराय नमः ।
ओं हनुमते नमः ।
ओं मारुतात्मजाय नमः ।
ओं तत्त्वज्ञानप्रदाय नमः ।
ओं सीतादेवीमुद्राप्रदायकाय नमः ।
ओं अशोकवनिकाच्छेत्रे नमः ।
ओं सर्वमायाविभञ्जनाय नमः ।
ओं सर्वबन्धविमोक्त्रे नमः ।
ओं रक्षोविध्वंसकारकाय नमः ॥ १० ॥

ओं परविद्यापरीहाराय नमः ।
ओं परशौर्यविनाशनाय नमः ।
ओं परमन्त्रनिराकर्त्रे नमः ।
ओं परयन्त्रप्रभेदकाय नमः ।
ओं सर्वग्रहविनाशिने नमः ।
ओं भीमसेनसहायकृते नमः ।
ओं सर्वदुःखहराय नमः ।
ओं सर्वलोकचारिणे नमः ।
ओं मनोजवाय नमः ।
ओं पारिजातद्रुमूलस्थाय नमः ॥ २० ॥

ओं सर्वमन्त्रस्वरूपिणे नमः ।
ओं सर्वतन्त्रस्वरूपिणे नमः ।
ओं सर्वयन्त्रात्मकाय नमः ।
ओं कपीश्वराय नमः ।
ओं महाकायाय नमः ।
ओं सर्वरोगहराय नमः ।
ओं प्रभवे नमः ।
ओं बलसिद्धिकराय नमः ।
ओं सर्वविद्यासम्पत्प्रदायकाय नमः ।
ओं कपिसेनानायकाय नमः ॥ ३० ॥

ओं भविष्यच्चतुराननाय नमः ।
ओं कुमारब्रह्मचारिणे नमः ।
ओं रत्नकुण्डलदीप्तिमते नमः ।
ओं सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलाय नमः ।
ओं गन्धर्वविद्यातत्त्वज्ञाय नमः ।
ओं महाबलपराक्रमाय नमः ।
ओं कारागृहविमोक्त्रे नमः ।
ओं शृङ्खलाबन्धमोचकाय नमः ।
ओं सागरोत्तारकाय नमः ।
ओं प्राज्ञाय नमः ॥ ४० ॥

ओं रामदूताय नमः ।
ओं प्रतापवते नमः ।
ओं वानराय नमः ।
ओं केसरिसुताय नमः ।
ओं सीताशोकनिवारकाय नमः ।
ओं अञ्जनागर्भसम्भूताय नमः ।
ओं बालार्कसदृशाननाय नमः ।
ओं विभीषणप्रियकराय नमः ।
ओं दशग्रीवकुलान्तकाय नमः ।
ओं लक्ष्मणप्राणदात्रे नमः ॥ ५० ॥

ओं वज्रकायाय नमः ।
ओं महाद्युतये नमः ।
ओं चिरञ्जीविने नमः ।
ओं रामभक्ताय नमः ।
ओं दैत्यकार्यविघातकाय नमः ।
ओं अक्षहन्त्रे नमः ।
ओं काञ्चनाभाय नमः ।
ओं पञ्चवक्त्राय नमः ।
ओं महातपसे नमः ।
ओं लङ्किणीभञ्जनाय नमः ॥ ६० ॥

ओं श्रीमते नमः ।
ओं सिंहिकाप्राणभञ्जनाय नमः ।
ओं गन्धमादनशैलस्थाय नमः ।
ओं लङ्कापुरविदाहकाय नमः ।
ओं सुग्रीवसचिवाय नमः ।
ओं धीराय नमः ।
ओं शूराय नमः ।
ओं दैत्यकुलान्तकाय नमः ।
ओं सुरार्चिताय नमः ।
ओं महातेजसे नमः ॥ ७० ॥

ओं रामचूडामणिप्रदाय नमः ।
ओं कामरूपिणे नमः ।
ओं पिङ्गलाक्षाय नमः ।
ओं वार्धिमैनाकपूजिताय नमः ।
ओं कबलीकृतमार्ताण्डमण्डलाय नमः ।
ओं विजितेन्द्रियाय नमः ।
ओं रामसुग्रीवसन्धात्रे नमः ।
ओं महिरावणमर्दनाय नमः ।
ओं स्फटिकाभाय नमः ।
ओं वागधीशाय नमः ॥ ८० ॥

ओं नवव्याकृतिपण्डिताय नमः ।
ओं चतुर्बाहवे नमः ।
ओं दीनबन्धवे नमः ।
ओं महात्मने नमः ।
ओं भक्तवत्सलाय नमः ।
ओं सञ्जीवननगाहर्त्रे नमः ।
ओं शुचये नमः ।
ओं वाग्मिने नमः ।
ओं दृढव्रताय नमः ।
ओं कालनेमिप्रमथनाय नमः ॥ ९० ॥

ओं हरिमर्कटमर्कटाय नमः ।
ओं दान्ताय नमः ।
ओं शान्ताय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं शतकण्ठमदापहृते नमः ।
ओं योगिने नमः ।
ओं रामकथालोलाय नमः ।
ओं सीतान्वेषणपण्डिताय नमः ।
ओं वज्रदम्ष्ट्राय नमः ।
ओं वज्रनखाय नमः ॥ १०० ॥

ओं रुद्रवीर्यसमुद्भवाय नमः ।
ओं इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः ।
ओं पार्थध्वजाग्रसंवासिने नमः ।
ओं शरपञ्जरभेदकाय नमः ।
ओं दशबाहवे नमः ।
ओं लोकपूज्याय नमः ।
ओं जाम्बवत्प्रीतिवर्धनाय नमः ।
ओं सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः ॥ १०८ ॥

Also Read:

Sri Anjaneya Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Anjaneya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top