Templesinindiainfo

Best Spiritual Website

Anamaya Stotram Lyrics in English

Anamaya Stotra in English:

॥ anaamayastotram ॥
tri’shnaatantre manasi tamasaa durdine bandhuvartee
maadri’gjantuh’ kathamadhikarotyaishvaram jyotiragryam ।
vaachah’ spheetaa bhagavati haressannikri’sht’aatmaroopaa-
sstutyaatmaanassvayamivamukhaadasya me nishpatanti ॥ 1 ॥

vedhaa vishnurvarunadhanadau vaasavo jeevitesha-
shchandraaditye vasava iti yaa devataa bhinnakakshyaa ।
manye taasaamapi na bhajate bhaaratee te svaroopam
sthoole tvamshe spri’shati sadri’sham tatpunarmaadri’sho’pi ॥ 2 ॥

tannasthaanosstutiratibharaa bhaktiruchchairmukhee ched
graamyastotaa bhavati purushah’ kashchidaaranyako vaa ।
no chedbhaktistvayi cha yadi vaa brahmavidyaatvadheete
naanudhyeyastava pashurasaavaatmakarmaanabhijnyah’ ॥ 3 ॥

vishvam praadurbhavati labhate tvaamadhisht’haayakam chet
nehotpattiryadi janayitaa naasti chaitanyayuktah’ ।
kshityaadeenaam bhava nijakalaavattayaa janmavattaa
sidhyatyevam sati bhagavatassarvalokaadhipatyam ॥ 4 ॥

bhogyaamaahuh’ prakri’timri’shayashchetanaashaktishoonyaam
bhoktaa chainaam parinamayitum buddhivartee samarthah’ ।
bhogopyasmin bhavati mithune pushkalastatra hetuh’
neelagreeva tvamasi bhuvanasthaapanaasootradhaarah’ ॥ 5 ॥

bhinnaavastham jagati bahunaa deshakaalaprabhedaad
dvaabhyaam paapaanyabhigiri haran yonavadya kramaabhyaam ।
prekshyaarood’hassri’jati niyamaadasya sarvam hi yattat
sarvajnyatvam tribhuvana sri’jaa yatra sootram na kinchit ॥ 6 ॥

chaaroodreke rajasi jagataam janmasatve prakri’sht’e
yaatraam bhooyastamasi bahule bibhratassamhri’tim cha ।
brahmaadyaitatprakri’tigahanam stambhaparyantamaaseet
kreed’aavastu trinayana manovri’ttimaatraanugam te ॥ 7 ॥

kri’ttishchitraa nivasanapade kalpitaa paund’areeko
vaasaagaaram pitri’vanabhuvam vaahanam kashchidukshaa ।
evam praahuh’ pralaghuhri’dayaa yadyapi svaarthaposham
tvaam pratyekam dhvanati bhagavanneesha ityesha shabdah’ ॥ 8 ॥

klri’ptaakalpah’ kimayamashivairasthimukhyaih’ padaarthaih’
kassyaadasya stanakalashayorbhaaranamraa bhavaanee ।
baanau khad’gah’ parashuridamapyakshasootram kimasyet
yaa chakshaano hara kri’taviyaamastu haasyaikavedyah’ ॥ 9 ॥

yatkaapaalavratamapi mahad pri’sht’amekaantaghoram
mukteradhvaa sa punaramalah’ paavanah’ kim na jaatah’ ।
daakshaayanyaam priyatamatayaa vartate yogamaayaa
saa syaaddhatte mithunacharitam vri’ddhimoolam prajaanaam ॥ 10 ॥

kashchinmartyah’ kratukri’shatanurneelakant’ha tvayaa ched
dri’sht’isnigdhassa punaramarastreebhujagraahyakant’hah’ ।
apyaarood’hassuparivri’tam sthaanamaakhand’aleeyam
tvam chetkruddhassa patati niraalambano dhvaantajaale ॥ 11 ॥

shashvadbaalyam sharavanabhavam shanmukham dvaadashaaksham
tejo yatte kanakanalineepadmapatraavadaatam ।
vismaaryante surayuvatayastena sendraavarodhaa
daityendraanaamasurajayinaam bandhanaagaaravaasam ॥ 12 ॥

vegaakri’sht’agraharavishashivyashnuvaanam digantaat
nyakkurvaanam pralayapayasaamoormibhangaavalepam ।
muktaakaaram hara tava jat’aabaddhasamsparshi sadyo
yajnye chood’aa kusumasubhagam vaari bhaageeratheeyam ॥ 13 ॥

kalmaashaste marakatashilaabhangakaantirna kant’he
na vyaachasht’e bhuvanavishayeem tvatprasaadapravri’ttim ।
vaaraam garbhasya hi vishamayo mandarakshobhajanmaa
naivam ruddho yadi na bhavati sthaavaram jangamam vaa ॥ 14 ॥

sandhaayaastram dhanushi niyamonmaayi sammohanaakhyam
paarshve tisht’han girishasadri’she panchabaano muhoortam ।
tasmaadoordhvam dahanaparidhau raashadri’sht’iprasoote
raktaashokastavakita iva praantadhoomadvirephah’ ॥ 15 ॥

lankaanaatham lavanajaladhisthoolavelormideerghaih’
kailaasam te nilayanagareem baahubhih’ kampayantam ।
aakroshadbhirvamitarudhirairaananairaaplutaakshai-
raapaataalaanayadalasaabaddhamangusht’hakarma ॥ 16 ॥

aishvaryam te’pyanri’natapatannekamoordhaavasheshah’
paadadvandvam dashamukhashirah’ pund’areekopahaarah’ ।
yenaivaasaavadhigataphalo raakshasashreevidheya-
shchakre devaasuraparishado lokapaalaikashatruh’ ॥ 17 ॥

bhaktirbaanaasuramapi bhayatpaadapadya spri’shantam
sthaanam chandraabharana gamayaamaasa lokasya moordhni ।
nahyasyaapi bhrukut’inayanaadagnidamsht’raakaraalam
drasht’um kashchidvadanamashakaddevadaityeshvareshu ॥ 18 ॥

paadanyaasaannamati vasudhaa pannagaskandhalagnaa
baahukshepaad grahaganayutam ghoornate meghavri’ndam ।
utsaadyante kshanamiva disho hunkri’tenaatimaatram
bhinnaavastham bhavati bhuvanam tvayyupakraantavri’tte ॥ 19 ॥

nordhvam gamyam sarasijabhuvo naapyadhashshaarngapaane-
raaseedanyastava hutavahastambhamoortyaa sthitasya ।
bhooyastaabhyaamupari laghunaa vismayena stuvadbhyaam
kant’he kaalam kapilanayanam roopamaavirbabhoova ॥ 20 ॥

shlaadhyaam dri’sht’im duhitari girernyasya chaapordhvakot’yaam
kri’tvaa baahum tripuravijayaanantaram te sthitasya ।
mandaaraanaam madhurasurabhayo vri’sht’ayah’ peturaardraah’
svargodyaanabhramaravanitaadattadeerghaanuyaataah’ ॥ 21 ॥

uddhri’tyaikam nayanamarunam snigdhataaraaparaagam
poornedhaadyah’ paramasulabhe dushkaraanaam sahasre ।
chakram bheje dahanajat’ilam dakshinam tasya hastam
baalasyeva dyootivalayitam mand’alam bhaaskarasya ॥ 22 ॥

vishnushchakre karatalagate visht’apaanaam trayaanaam
dattaashvaaso danusutashirashchhedadeekshaam babandha ।
pratyaasannam tadapi nayanam pund’areekaatukaari
shlaaghyaa bhaktistrinayana bhavatyarpitaa kim na soote ॥ 23 ॥

savye shoolam trishikharamapare doshni bhikshaakapaalam
somo mugdhashshirasi bhujagah’ kashchidamshottareeyah’ ।
ko’yam veshastrinayana kuto dri’sht’a ityadrikanyaa
praayena tvaam hasati bhagavan premaniryantritaatmaa ॥ 24 ॥

aardram naagaajinamavayavagranthimadbibhradamse
roopam praavri’d’ghanaruchimahaabhairavam darshayitvaa ।
pashyan gaureem bhayachalakaraalambitaskandhahastaam
manye preetyaa dri’d’ha iti bhavaan vajradehe’pi jaatah’ ॥ 25 ॥

vyaalaakalpaa vishamanayanaa vidrumaataamrabhaaso
yaayaamishraa jat’ilashirashchandrarekhaavatamsaah’ ।
nityaanandaa niyatalalitaah’ snigdhakalmaashakant’haah’
devaa rudraa dhri’taparashavaste bhavishyanti bhaktaah’ ॥ 26 ॥

mantraabhyaaso niyamavidhayasteerthayaatraanurodho
graame bhikshaacharanamut’aje beejavri’ttirvane vaa
ityaayaase mahati ramataamapragalbhah’ phalaarthe
smri’tyevaaham tavacharanayornirvri’tim saadhayaami ॥ 27 ॥

aastaam taavatsnapanamupariksheeradhaaraapravaahaih’
snehaabhyango bhavanakaranam gandhapushpaarpanam vaa ।
yaste kashchitkirati kusumaanyuddishan paadapeet’ham
bhooyo naiva bhramati jananeegarbhakaaraagri’heshu ॥ 28 ॥

shuktaakaaram munibhiranisham chetasi dhyaayamaanam
muktaageeram shirasijat’ile jaahnaveemudvahantam ।
naanaakaaram navashashikalaashekharam naagahaaram
naareemishram dhri’tanarashiromaalyameesham namaami ॥ 29 ॥

tiryagyonau tridashanilaye maanushe raakshase vaa
yakshaavaase vishadharapure deva vidyaadhare vaa ।
yasmin kasminsukri’tanilaye janmani shreyaso vaa
bhooyaadyushmachcharanakamaladhyaayinee chittavri’ttih’ ॥ 30 ॥

vande rudram varadamamalam dand’inam mund’adhaarim
divyajnyaanam tripuradahanam shankaram shoolapaanim ।
tejoraashim tribhuvanagurum teerthamaulim trinetram
kailaasastham dhanapatisakham paarvateenaathameesham ॥ 31 ॥

yogee bhogee vishabhugamri’tabhri’k shastrapaanistapasvee
shaantah’ kroorah’ shamitavishayah’ shailakanyaasahaayah’ ।
bhikshaavri’ttistribhuvanapatih’ shuddhimaanasthimaalee
shakyo jnyaatum kathamiva shiva tvam viruddhasvabhaavah’ ॥ 32 ॥

upadishati yaduchchairjyotiraamnaayavidyaam
parama paramadooram dooramaadyantashoonyaam ।
tripurajayinee tasmin devadeve nivisht’aam
bhagavati parivartonmaadinee bhaktirastu ॥ 33 ॥

iti virachitametachchaaruchandraardhamaule-
rlalitapadamudaaram dand’inaa pand’itena ।
stavanamavanakaamenaatmano’naamayaakhyam
bhavati vigatarogee janturetajjapena ॥ 34 ॥

stotram samyakparamavidushaa dand’inaam vaachyavri’ttaan
mandaakraantaan tribhuvanaguroh’ paarvateevallabhasya ।
kri’tvaa stotram yadi subhagamaapnoti nityam hi punyam
tena vyaadhim hara hara nri’naam stotrapaat’hena satyam ॥ 35 ॥

Also Read:

Anamaya Stotram Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Anamaya Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top