Templesinindiainfo

Best Spiritual Website

Anamaya Stotram Lyrics in Sanskrit

Anamaya Stotra in Sanskrit:

॥ अनामयस्तोत्रम् ॥
तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती
मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् ।
वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा-
स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ १ ॥

वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश-
श्चन्द्रादित्ये वसव इति या देवता भिन्नकक्ष्या ।
मन्ये तासामपि न भजते भारती ते स्वरूपं
स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ २ ॥

तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चेद्
ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा ।
नो चेद्भक्तिस्त्वयि च यदि वा ब्रह्मविद्यात्वधीते
नानुध्येयस्तव पशुरसावात्मकर्मानभिज्ञः ॥ ३ ॥

विश्वं प्रादुर्भवति लभते त्वामधिष्ठायकं चेत्
नेहोत्पत्तिर्यदि जनयिता नास्ति चैतन्ययुक्तः ।
क्षित्यादीनां भव निजकलावत्तया जन्मवत्ता
सिध्यत्येवं सति भगवतस्सर्वलोकाधिपत्यम् ॥ ४ ॥

भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां
भोक्ता चैनां परिणमयितुं बुद्धिवर्ती समर्थः ।
भोगोप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतुः
नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ ५ ॥

भिन्नावस्थं जगति बहुना देशकालप्रभेदाद्
द्वाभ्यां पापान्यभिगिरि हरन् योनवद्य क्रमाभ्याम् ।
प्रेक्ष्यारूढस्सृजति नियमादस्य सर्वं हि यत्तत्
सर्वज्ञत्वं त्रिभुवन सृजा यत्र सूत्रं न किञ्चित् ॥ ६ ॥

चारूद्रेके रजसि जगतां जन्मसत्वे प्रकृष्टे
यात्रां भूयस्तमसि बहुले बिभ्रतस्संहृतिं च ।
ब्रह्माद्यैतत्प्रकृतिगहनं स्तम्भपर्यन्तमासीत्
क्रीडावस्तु त्रिनयन मनोवृत्तिमात्रानुगं ते ॥ ७ ॥

कृत्तिश्चित्रा निवसनपदे कल्पिता पौण्डरीको
वासागारं पितृवनभुवं वाहनं कश्चिदुक्षा ।
एवं प्राहुः प्रलघुहृदया यद्यपि स्वार्थपोषं
त्वां प्रत्येकं ध्वनति भगवन्नीश इत्येष शब्दः ॥ ८ ॥

क्लृप्ताकल्पः किमयमशिवैरस्थिमुख्यैः पदार्थैः
कस्स्यादस्य स्तनकलशयोर्भारनम्रा भवानी ।
बाणौ खड्गः परशुरिदमप्यक्षसूत्रं किमस्येत्
या चक्षाणो हर कृतवियामस्तु हास्यैकवेद्यः ॥ ९ ॥

यत्कापालव्रतमपि महद् पृष्टमेकान्तघोरं
मुक्तेरध्वा स पुनरमलः पावनः किं न जातः ।
दाक्षायण्यां प्रियतमतया वर्तते योगमाया
सा स्याद्धत्ते मिथुनचरितं वृद्धिमूलं प्रजानाम् ॥ १० ॥

कश्चिन्मर्त्यः क्रतुकृशतनुर्नीलकण्ठ त्वया चेद्
दृष्टिस्निग्धस्स पुनरमरस्त्रीभुजग्राह्यकण्ठः ।
अप्यारूढस्सुपरिवृतं स्थानमाखण्डलीयं
त्वं चेत्क्रुद्धस्स पतति निरालम्बनो ध्वान्तजाले ॥ ११ ॥

शश्वद्बाल्यं शरवणभवं षण्मुखं द्वादशाक्षं
तेजो यत्ते कनकनलिनीपद्मपत्रावदातम् ।
विस्मार्यन्ते सुरयुवतयस्तेन सेन्द्रावरोधा
दैत्येन्द्राणामसुरजयिनां बन्धनागारवासम् ॥ १२ ॥

वेगाकृष्टग्रहरविशशिव्यश्नुवानं दिगन्तात्
न्यक्कुर्वाणं प्रलयपयसामूर्मिभङ्गावलेपम् ।
मुक्ताकारं हर तव जटाबद्धसंस्पर्शि सद्यो
जज्ञे चूडा कुसुमसुभगं वारि भागीरथीयम् ॥ १३ ॥

कल्माषस्ते मरकतशिलाभङ्गकान्तिर्न कण्ठे
न व्याचष्टे भुवनविषयीं त्वत्प्रसादप्रवृत्तिम् ।
वारां गर्भस्य हि विषमयो मन्दरक्षोभजन्मा
नैवं रुद्धो यदि न भवति स्थावरं जङ्गमं वा ॥ १४ ॥

सन्धायास्त्रं धनुषि नियमोन्मायि सम्मोहनाख्यं
पार्श्वे तिष्ठन् गिरिशसदृशे पञ्चबाणो मुहूर्तम् ।
तस्मादूर्ध्वं दहनपरिधौ राषदृष्टिप्रसूते
रक्ताशोकस्तवकित इव प्रान्तधूमद्विरेफः ॥ १५ ॥

लङ्कानाथं लवणजलधिस्थूलवेलोर्मिदीर्घैः
कैलासं ते निलयनगरीं बाहुभिः कम्पयन्तम् ।
आक्रोशद्भिर्वमितरुधिरैराननैराप्लुताक्षै-
रापातालानयदलसाबद्धमङ्गुष्ठकर्म ॥ १६ ॥

ऐश्वर्यं तेऽप्यनृणतपतन्नेकमूर्धावशेषः
पादद्वन्द्वं दशमुखशिरः पुण्डरीकोपहारः ।
येनैवासावधिगतफलो राक्षसश्रीविधेय-
श्चक्रे देवासुरपरिषदो लोकपालैकशत्रुः ॥ १७ ॥

भक्तिर्बाणासुरमपि भयत्पादपद्य स्पृशन्तं
स्थानं चन्द्राभरण गमयामास लोकस्य मूर्ध्नि ।
नह्यस्यापि भ्रुकुटिनयनादग्निदंष्ट्राकरालं
द्रष्टुं कश्चिद्वदनमशकद्देवदैत्येश्वरेषु ॥ १८ ॥

पादन्यासान्नमति वसुधा पन्नगस्कन्धलग्ना
बाहुक्षेपाद् ग्रहगणयुतं घूर्णते मेघवृन्दम् ।
उत्साद्यन्ते क्षणमिव दिशो हुङ्कृतेनातिमात्रं
भिन्नावस्थं भवति भुवनं त्वय्युपक्रान्तवृत्ते ॥ १९ ॥

नोर्ध्वं गम्यं सरसिजभुवो नाप्यधश्शार्ङ्गपाणे-
रासीदन्यस्तव हुतवहस्तम्भमूर्त्या स्थितस्य ।
भूयस्ताभ्यामुपरि लघुना विस्मयेन स्तुवद्भ्यां
कण्ठे कालं कपिलनयनं रूपमाविर्बभूव ॥ २० ॥

श्लाध्यां दृष्टिं दुहितरि गिरेर्न्यस्य चापोर्ध्वकोट्यां
कृत्वा बाहुं त्रिपुरविजयानन्तरं ते स्थितस्य ।
मन्दाराणां मधुरसुरभयो वृष्टयः पेतुरार्द्राः
स्वर्गोद्यानभ्रमरवनितादत्तदीर्घानुयाताः ॥ २१ ॥

उद्धृत्यैकं नयनमरुणं स्निग्धतारापरागं
पूर्णेधाद्यः परमसुलभे दुष्कराणां सहस्रे ।
चक्रं भेजे दहनजटिलं दक्षिणं तस्य हस्तं
बालस्येव द्यूतिवलयितं मण्डलं भास्करस्य ॥ २२ ॥

विष्णुश्चक्रे करतलगते विष्टपानां त्रयाणां
दत्ताश्वासो दनुसुतशिरश्छेददीक्षां बबन्ध ।
प्रत्यासन्नं तदपि नयनं पुण्डरीकातुकारि
श्लाघ्या भक्तिस्त्रिनयन भवत्यर्पिता किं न सूते ॥ २३ ॥

सव्ये शूलं त्रिशिखरमपरे दोष्णि भिक्षाकपालं
सोमो मुग्धश्शिरसि भुजगः कश्चिदंशोत्तरीयः ।
कोऽयं वेषस्त्रिनयन कुतो दृष्ट इत्यद्रिकन्या
प्रायेण त्वां हसति भगवन् प्रेमनिर्यन्त्रितात्मा ॥ २४ ॥

आर्द्रं नागाजिनमवयवग्रन्थिमद्बिभ्रदंसे
रूपं प्रावृड्घनरुचिमहाभैरवं दर्शयित्वा ।
पश्यन् गौरीं भयचलकरालम्बितस्कन्धहस्तां
मन्ये प्रीत्या दृढ इति भवान् वज्रदेहेऽपि जातः ॥ २५ ॥

व्यालाकल्पा विषमनयना विद्रुमाताम्रभासो
जायामिश्रा जटिलशिरश्चन्द्ररेखावतंसाः ।
नित्यानन्दा नियतललिताः स्निग्धकल्माषकण्ठाः
देवा रुद्रा धृतपरशवस्ते भविष्यन्ति भक्ताः ॥ २६ ॥

मन्त्राभ्यासो नियमविधयस्तीर्थयात्रानुरोधो
ग्रामे भिक्षाचरणमुटजे बीजवृत्तिर्वने वा
इत्यायासे महति रमतामप्रगल्भः फलार्थे
स्मृत्येवाहं तवचरणयोर्निर्वृतिं साधयामि ॥ २७ ॥

आस्तां तावत्स्नपनमुपरिक्षीरधाराप्रवाहैः
स्नेहाभ्यङ्गो भवनकरणं गन्धपुष्पार्पणं वा ।
यस्ते कश्चित्किरति कुसुमान्युद्दिशन् पादपीठं
भूयो नैव भ्रमति जननीगर्भकारागृहेषु ॥ २८ ॥

शुक्ताकारं मुनिभिरनिशं चेतसि ध्यायमानं
मुक्तागीरं शिरसिजटिले जाह्नवीमुद्वहन्तम् ।
नानाकारं नवशशिकलाशेखरं नागहारं
नारीमिश्रं धृतनरशिरोमाल्यमीशं नमामि ॥ २९ ॥

तिर्यग्योनौ त्रिदशनिलये मानुषे राक्षसे वा
यक्षावासे विषधरपुरे देव विद्याधरे वा ।
यस्मिन् कस्मिन्सुकृतनिलये जन्मनि श्रेयसो वा
भूयाद्युष्मच्चरणकमलध्यायिनी चित्तवृत्तिः ॥ ३० ॥

वन्दे रुद्रं वरदममलं दण्डिनं मुण्डधारिं
दिव्यज्ञानं त्रिपुरदहनं शङ्करं शूलपाणिम् ।
तेजोराशिं त्रिभुवनगुरुं तीर्थमौलिं त्रिनेत्रं
कैलासस्थं धनपतिसखं पार्वतीनाथमीशम् ॥ ३१ ॥

योगी भोगी विषभुगमृतभृक् शस्त्रपाणिस्तपस्वी
शान्तः क्रूरः शमितविषयः शैलकन्यासहायः ।
भिक्षावृत्तिस्त्रिभुवनपतिः शुद्धिमानस्थिमाली
शक्यो ज्ञातुं कथमिव शिव त्वं विरुद्धस्वभावः ॥ ३२ ॥

उपदिशति यदुच्चैर्ज्योतिराम्नायविद्यां
परम परमदूरं दूरमाद्यन्तशून्याम् ।
त्रिपुरजयिनी तस्मिन् देवदेवे निविष्टां
भगवति परिवर्तोन्मादिनी भक्तिरस्तु ॥ ३३ ॥

इति विरचितमेतच्चारुचन्द्रार्धमौले-
र्ललितपदमुदारं दण्डिना पण्डितेन ।
स्तवनमवनकामेनात्मनोऽनामयाख्यं
भवति विगतरोगी जन्तुरेतज्जपेन ॥ ३४ ॥

स्तोत्रं सम्यक्परमविदुषा दण्डिनां वाच्यवृत्तान्
मन्दाक्रान्तान् त्रिभुवनगुरोः पार्वतीवल्लभस्य ।
कृत्वा स्तोत्रं यदि सुभगमाप्नोति नित्यं हि पुण्यं
तेन व्याधिं हर हर नृणां स्तोत्रपाठेन सत्यम् ॥ ३५ ॥

इति दण्डिविरचितमनामयस्तोत्रं सम्पूर्णम् ॥

Also Read:

Anamaya Stotram Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Anamaya Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top