Templesinindiainfo

Best Spiritual Website

Aparajita Stotram Lyrics in English | Goddess Durga Devi

Aparajitha Stotram the Song of She Who Cannot Be Defeated, and purify your life.

Aparajita Stotra in English:

॥ aparaajitaastotram ॥
shreetrailokyavijayaa aparaajitaastotram |

om namo’paraajitaayai |
om asyaa vaishnavyaah’ paraayaa ajitaayaa mahaavidyaayaah’

vaamadeva-bri’haspati-maarkand’eyaa ri’shayah’ |
gaayatryushniganusht’ubbri’hatee chhandaamsi |
lakshmeenri’simho devataa |
om kleem shreem hreem beejam |
hum shaktih’ |
sakalakaamanaasiddhyartham aparaajitavidyaamantrapaat’he viniyogah’ |
om neelotpaladalashyaamaam bhujangaabharanaanvitaam |
shuddhasphat’ikasankaashaam chandrakot’inibhaananaam || 1 ||

shankhachakradharaam devee vaishnveemaparaajitaam
baalendushekharaam deveem varadaabhayadaayineem || 2 ||

namaskri’tya papaat’hainaam maarkand’eyo mahaatapaah’ || 3 ||

maarkand’eya uvaacha –
shri’nushvam munayah’ sarve sarvakaamaarthasiddhidaam |
asiddhasaadhaneem deveem vaishnaveemaparaajitaam || 4 ||

om namo naaraayanaaya, namo bhagavate vaasudevaaya,
namo’stvanantaaya sahasrasheershaayane, ksheerodaarnavashaayine,
sheshabhogaparyyankaaya, garud’avaahanaaya, amoghaaya
ajaaya ajitaaya peetavaasase,

om vaasudeva sankarshana pradyumna, aniruddha,
hayagreeva, matsya koormma, vaaraaha nri’simha, achyuta,
vaamana, trivikrama, shreedhara raama raama raama |
varada, varada, varado bhava, namo’stu te, namo’stute, svaahaa,

om asura-daitya-yaksha-raakshasa-bhoota-preta-pishaacha-kooshmaand’a-
siddha-yoginee-d’aakinee-shaakinee-skandagrahaan
upagrahaannakshatragrahaamshchaanyaa hana hana pacha pacha
matha matha vidhvamsaya vidhvamsaya vidraavaya vidraavaya
choornaya choornaya shankhena chakrena vajrena shoolena
gadayaa musalena halena bhasmeekuru kuru svaahaa |

om sahasrabaaho sahasrapraharanaayudha,
jaya jaya, vijaya vijaya, ajita, amita,
aparaajita, apratihata, sahasranetra,
jvala jvala, prajvala prajvala,
vishvaroopa bahuroopa, madhusoodana, mahaavaraaha,
mahaapurusha, vaikunt’ha, naaraayana,
padmanaabha, govinda, daamodara, hri’sheekesha,
keshava, sarvaasurotsaadana, sarvabhootavashankara,
sarvaduh’svapnaprabhedana, sarvayantraprabhanjana,
sarvanaagavimardana, sarvadevamaheshvara,
sarvabandhavimokshana,sarvaahitapramardana,
sarvajvarapranaashana, sarvagrahanivaarana,
sarvapaapaprashamana, janaardana, namo’stute svaahaa |

vishnoriyamanuproktaa sarvakaamaphalapradaa |
sarvasaubhaagyajananee sarvabheetivinaashinee || 5 ||

sarvaimshcha pat’hitaam siddhairvishnoh’ paramavallabhaa |
naanayaa sadri’sham kingchiddusht’aanaam naashanam param || 6 ||

vidyaa rahasyaa kathitaa vaishnavyeshaaparaajitaa |
pat’haneeyaa prashastaa vaa saakshaatsattvagunaashrayaa || 7 ||

om shuklaambaradharam vishnum shashivarnam chaturbhujam |
prasannavadanam dhyaayetsarvavighnopashaantaye || 8 ||

athaatah’ sampravakshyaami hyabhayaamaparaajitaam |
yaa shaktirmaamakee vatsa rajogunamayee mataa || 9 ||

sarvasattvamayee saakshaatsarvamantramayee cha yaa |
yaa smri’taa poojitaa japtaa nyastaa karmani yojitaa |
sarvakaamadughaa vatsa shri’nushvaitaam braveemi te || 10 ||

ya imaamaparaajitaam paramavaishnaveemapratihataam
pat’hati siddhaam smarati siddhaam mahaavidyaam
japati pat’hati shri’noti smarati dhaarayati keertayati vaa
na tasyaagnivaayuvajropalaashanivarshabhayam,
na samudrabhayam, na grahabhayam, na chaurabhayam,
na shatrubhayam, na shaapabhayam vaa bhavet |

kvachidraatryandhakaarastreeraajakulavidveshi-vishagaragaradavasheekarana-
vidveshochchaat’anavadhabandhanabhayam vaa na bhavet |
etairmantrairudaahri’taih’ siddhaih’ samsiddhapoojitaih’ |

om namo’stute |
abhaye, anaghe, ajite, amite, amri’te, apare,
aparaajite, pat’hati, siddhe jayati siddhe,
smarati siddhe, ekonaasheetitame, ekaakini, nishchetasi,
sudrume, sugandhe, ekaannashe, ume dhruve, arundhati,
gaayatri, saavitri, jaatavedasi, maanastoke, sarasvati,
dharani, dhaarani, saudaamani, aditi, diti, vinate,
gauri, gaandhaari, maatangee kri’shne, yashode, satyavaadini,
brahmavaadini, kaali, kapaalini, karaalanetre, bhadre, nidre,
satyopayaachanakari, sthalagatam jalagatam antarikshagatam
vaa maam raksha sarvopadravebhyah’ svaahaa |

yasyaah’ pranashyate pushpam garbho vaa patate yadi |
mriyate baalako yasyaah’ kaakavandhyaa cha yaa bhavet || 11 ||

dhaarayedyaa imaam vidyaametairdoshairna lipyate |
garbhinee jeevavatsaa syaatputrinee syaanna samshayah’ || 12 ||

bhoorjapatre tvimaam vidyaam likhitvaa gandhachandanaih’ |
etairdoshairna lipyeta subhagaa putrinee bhavet || 13 ||

rane raajakule dyoote nityam tasya jayo bhavet |
shastram vaarayate hyeshaa samare kaand’adaarune || 14 ||

gulmashoolaakshirogaanaam kshipram naashyati cha vyathaam ||
shirorogajvaraanaam na naashinee sarvadehinaam || 15 ||

ityeshaa kathitaa vidyaa abhayaakhyaa’paraajitaa |
etasyaah’ smri’timaatrena bhayam kvaapi na jaayate || 16 ||

nopasargaa na rogaashcha na yodhaa naapi taskaraah’ |
na raajaano na sarpaashcha na dvesht’aaro na shatravah’ || 17 ||

yaksharaakshasavetaalaa na shaakinyo na cha grahaah’ |
agnerbhayam na vaataachcha na smudraanna vai vishaat || 18 ||

kaarmanam vaa shatrukri’tam vasheekaranameva cha |
uchchaat’anam stambhanam cha vidveshanamathaapi vaa || 19 ||

na kinchitprabhavettatra yatraishaa vartate’bhayaa |
pat’hed vaa yadi vaa chitre pustake vaa mukhe’thavaa || 20 ||

hri’di vaa dvaaradeshe vaa vartate hyabhayah’ pumaan |
hri’daye vinyasedetaam dhyaayeddeveem chaturbhujaam || 21 ||

raktamaalyaambaradharaam padmaraagasamaprabhaam |
paashaankushaabhayavarairalankri’tasuvigrahaam || 22 ||

saadhakebhyah’ prayachchhanteem mantravarnaamri’taanyapi |
naatah’ parataram kinchidvasheekaranamanuttamam || 23 ||

rakshanam paavanam chaapi naatra kaaryaa vichaaranaa |
praatah’ kumaarikaah’ poojyaah’ khaadyairaabharanairapi |
tadidam vaachaneeyam syaattatpreetyaa preeyate tu maam || 24 ||

om athaatah’ sampravakshyaami vidyaamapi mahaabalaam |
sarvadusht’aprashamaneem sarvashatrukshayankareem || 25 ||

daaridryaduh’khashamaneem daurbhaagyavyaadhinaashineem |
bhootapretapishaachaanaam yakshagandharvarakshasaam || 26 ||

d’aakinee shaakinee-skanda-kooshmaand’aanaam cha naashineem |
mahaaraudrim mahaashaktim sadyah’ pratyayakaarineem || 27 ||

gopaneeyam prayatnena sarvasvam paarvateepateh’ |
taamaham te pravakshyaami saavadhaanamanaah’ shri’nu || 28 ||

ekaanhikam dvyanhikam cha chaaturthikaarddhamaasikam |
dvaimaasikam traimaasikam tathaa chaaturmaasikam || 29 ||

paanchamaasikam shaangmaasikam vaatika paittikajvaram |
shlaishpikam saatripaatikam tathaiva satatajvaram || 30 ||

mauhoortikam paittikam sheetajvaram vishamajvaram |
dvyahinkam tryahnikam chaiva jvaramekaahnikam tathaa |
kshipram naashayete nityam smaranaadaparaajitaa || 31 ||

om hree’m hana hana, kaali shara shara, gauri dham,
dham, vidye aale taale maale gandhe bandhe pacha pacha
vidye naashaya naashaya paapam hara hara samhaaraya vaa
duh’khasvapnavinaashini kamalasthite vinaayakamaatah’
rajani sandhye, dundubhinaade, maanasavege, shankhini,
chakrini gadini vajrini shoolini apamri’tyuvinaashini
vishveshvari dravid’i draavid’i dravini draavini
keshavadayite pashupatisahite dundubhidamani durmmadadamani |
shabari kiraati maatangi om dram dram jram jram kram
kram turu turu om dram kuru kuru |

ye maam dvishanti pratyaksham paroksham vaa taan sarvaan
dama dama mardaya mardaya taapaya taapaya gopaya gopaya
paataya paataya shoshaya shoshaya utsaadaya utsaadaya
brahmaani vaishnavi maaheshvari kaumaari vaaraahi naarasimhi
aindri chaamund’e mahaalakshmi vainaayiki aupendri
aagneyi chand’i nairri’ti vaayavye saumye aishaani
oordhvamadhoraksha prachand’avidye indropendrabhagini |

om namo devi jaye vijaye shaanti svasti-tusht’i pusht’i- vivarddhini |
kaamaankushe kaamadughe sarvakaamavaraprade |
sarvabhooteshu maam priyam kuru kuru svaahaa |
aakarshani aaveshani-, jvaalaamaalini-, ramani raamani,
dharani dhaarini, tapani taapini, madani maadini, shoshani sammohini |
neelapataake mahaaneele mahaagauri mahaashriye |
mahaachaandri mahaasauri mahaamaayoori aadityarashmi jaahnavi |
yamaghant’e kini kini chintaamani |
sugandhe surabhe suraasurotpanne sarvakaamadughe |
yadyathaa maneeshitam kaaryam tanmama siddhyatu svaahaa |

om svaahaa |
om bhooh’ svaahaa |
om bhuvah’ svaahaa |
om svah’ svahaa |
om mahah’ svahaa |
om janah’ svahaa |
om tapah’ svaahaa |
om satyam svaahaa |
om bhoorbhuvah’ svah’ svaahaa |

yata evaagatam paapam tatraiva pratigachchhatu svaahetyom |
amoghaishaa mahaavidyaa vaishnavee chaaparaajitaa || 32 ||

svayam vishnupraneetaa cha siddheyam paat’hatah’ sadaa |
eshaa mahaabalaa naama kathitaa te’paraajitaa || 33 ||

naanayaa sadri’shee rakshaa| trishu lokeshu vidyate |
tamogunamayee saakshadraudree shaktiriyam mataa || 34 ||

kri’taanto’pi yato bheetah’ paadamoole vyavasthitah’ |
moolaadhaare nyasedetaam raatraavenam cha samsmaret || 35 ||

neelajeemootasankaashaam tad’itkapilakeshikaam |
udyadaadityasankaashaam netratrayaviraajitaam || 36 ||

shaktim trishoolam shankham cha paanapaatram cha vibhrateem |
vyaaghracharmapareedhaanaam kinkineejaalamand’itaam || 37 ||

dhaavanteem gaganasyaantah’ paadukaahitapaadakaam |
damsht’raakaraalavadanaam vyaalakund’alabhooshitaam || 38 ||

vyaattavaktraam lalajjihvaam bhri’kut’eekut’ilaalakaam |
svabhaktadveshinaam raktam pibanteem paanapaatratah’ || 39 ||

saptadhaatoon shoshayanteem krooradri’sht’yaa vilokanaat |
trishoolena cha tajjihvaam keelayanteem muhurmuhuh’ || 40 ||

paashena baddhvaa tam saadhamaanavanteem tadantike |
arddharaatrasya samaye deveem dhaayenmahaabalaam || 41 ||

yasya yasya vadennaama japenmantram nishaantake |
tasya tasya tathaavasthaam kurute saapi yoginee || 42 ||

om bale mahaabale asiddhasaadhanee svaaheti |
amoghaam pat’hati siddhaam shreevaishnaveem || 43 ||

shreemadaparaajitaavidyaam dhyaayet |
duh’svapne duraarisht’e cha durnimitte tathaiva cha |
vyavahaare bhevetsiddhih’ pat’hedvighnopashaantaye || 44 ||

yadatra paat’he jagadambike mayaa
visargabindva’ksharaheenameed’itam |
tadastu sampoornatamam prayaantu me
sankalpasiddhistu sadaiva jaayataam || 45 ||

tava tattvam na jaanaami keedri’shaasi maheshvari |
yaadri’shaasi mahaadevee taadri’shaayai namo namah’ || 46 ||

isa stotra kaa vidhivata paat’ha karane se saba prakaara ke roga tathaa
saba prakaara ke shatru aura saba bandhyaa dosha nasht’a hotaa hai |
vishesha roopa se mukadamem mem saphalataa aura raajakeeya kaaryom mem
aparaajita rahane ke liye yaha paat’ha raamabaana hai |

Also Read:

Aparajita Stotram lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Aparajita Stotram Lyrics in English | Goddess Durga Devi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top