Templesinindiainfo

Best Spiritual Website

Ashtamurti Ashtakam Lyrics in Hindi

Ashtamurti Ashtakam in Hindi:

॥ अष्टमूर्त्यष्टकम् ॥
तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाञ्चलः ।
मौलावञ्जलिमाधाय वदन् जय जयेति च ॥ १ ॥

भार्गव उवाच –
त्वं भाभिराभिरभिभूय तमस्समस्त-
मस्तंनयस्यभिमतं च निशाचराणाम् ।
देदीप्यसे दिनमणे गगनेहिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २ ॥

लोकेतिवेलमतिवेल महामहोभि-
र्निर्मासि कौमुद मुदं च समुत्समुद्रम् ।
विद्राविताखिल तमास्सुतमोहिमाम्शो
पीयूषपूर परिपूरित तन्नमस्ते ॥ ३ ॥

त्वं पावनेपथि-सदागतिरप्युपास्यः
कस्त्वां विना भुवन जीवन जीवतीह ।
स्तब्धप्रभञ्जन विवर्धित सर्वजन्तो
सन्तोषिताहिकुल सर्वगतन्नमस्ते ॥ ४ ॥

विश्वैक पावकनतावक पावकैक
शक्ते ऋते मृतबतामृतदिव्यकार्यम् ।
प्राणित्यदो जगदहो जगदन्तरात्मन्
तत्पावक प्रतिपदं शमदं नमस्ते ॥ ५ ॥

पानीयरूप परमेश जगत्पवित्र
चित्रं विचित्र सुचरित्र करोषिनूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानावगाहनत एतदतो नतोऽस्मि ॥ ६ ॥

आकाशरूप बहिरन्तरितावकाश
दानाद्विक स्वर महेश्वर विश्वमेतत् ।
त्वत्तस्सदा सदय सम्श्वसिति स्वभावा-
त्सङ्कोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥ ७ ॥

विश्वंभरात्मक बिभर्ति विभोत्रविश्वं
को विश्वनाथ भवतोन्यतमस्तमोऽरे ।
तत्त्वां विना नशमिनाहि फणाहि भूष-
स्तव्योपरः परतर प्रणतस्ततस्त्वाम् ॥ ८ ॥

आत्मस्वरूप तवरूप परम्पराभि-
राभिस्ततं हर चराचररूपमेतत् ।
सर्वान्तरात्मनिलय प्रतिरूपरूप
नित्यं नतोऽस्मि परमात्मतनोष्टमूर्ते ॥ ९ ॥

इत्यष्टमूर्तिभिरिमाभिरुमाभिनन्द्य-
वन्द्यातिवन्द्य तव विश्वजनीनमूर्ते ।
एतत्ततं नुविततं प्रणत प्रणीत
सर्वार्थ सार्थ परमार्थ तनो नतोऽस्मि ॥ १० ॥

अष्टमूर्त्यष्टकेनेष्टं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिलन्मौलिः प्रणमाम पुनः पुनः ॥ ११ ॥

इति शुक्राचार्यकृतं अष्टमूर्त्यष्टकम् ।

Also Read:

Ashtamurti Ashtakam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Ashtamurti Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top