Templesinindiainfo

Best Spiritual Website

Ashtamurtiraksha Stotram Lyrics in Hindi | अष्टमूर्तिरक्षास्तोत्रम्

अष्टमूर्तिरक्षास्तोत्रम् Lyrics in Hindi:

हे शर्व भूरूप पर्वतसुतेश
हे धर्म वृषवाह काञ्चीपुरीश ।
दववास सौगन्ध्य भुजगेन्द्रभूष
पृथ्वीश मां पाहि प्रथमाष्टमूर्ते ॥ १॥

हे दोषमल जाड्यहर शैलजाप
हे जम्बुकेशेश भव नीररूप ।
गङ्गार्द्र करुणार्द्र नित्याभिषिक्त
जललिङ्ग मां पाहि द्वितीयाष्टमूर्ते ॥ २॥

हे रुद्र कालाग्निरूपाघनाशिन्
हे भस्मदिग्धाङ्ग मदनान्तकारिन् ।
अरुणाद्रिमूर्तेर्बुर्दशैल वासिन्
अनलेश मां पाहि तृतीयाष्टमूर्ते ॥ ३॥

हे मातरिश्वन् महाव्योमचारिन्
हे कालहस्तीश शक्तिप्रदायिन् ।
उग्र प्रमथनाथ योगीन्द्रिसेव्य
पवनेश मां पाहि तुरियाष्टमूर्ते ॥ ४॥

हे निष्कलाकाश-सङ्काश देह
हे चित्सभानाथ विश्वम्भरेश ।
शम्भो विभो भीमदहर प्रविष्ट
व्योमेश मां पाहि कृपयाष्टमूर्ते ॥ ५॥

हे भर्ग तरणेखिललोकसूत्र
हे द्वादशात्मन् श्रुतिमन्त्र गात्र ।
ईशान ज्योतिर्मयादित्यनेत्र
रविरूप मां पाहि महसाष्टमूर्ते ॥ ६॥

हे सोम सोमार्द्ध षोडषकलात्मन्
हे तारकान्तस्थ शशिखण्डमौलिन् ।
स्वामिन्महादेव मानसविहारिन्
शशिरूप मां पाहि सुधयाष्टमूर्ते ॥ ७॥

हे विश्वयज्ञेश यजमानवेष
हे सर्वभूतात्मभूतप्रकाश ।
प्रथितः पशूनां पतिरेक ईड्य
आत्मेश मां पाहि परमाष्टमूर्ते ॥ ८॥

परमात्मनः खः प्रथमः प्रसूतः
व्योमाच्च वायुर्जनितस्ततोग्निः
अनलाज्जलोभूत् अद्भ्यस्तु धरणिः
सूर्येन्दुकलितान् सततं नमामि ।
दिव्याष्टमूर्तीन् सततं नमामि
संविन्मयान् तान् सततं नमामि ॥ ९॥

इति श्रीईश्वरनन्दगिरिविरचितं अष्टमूर्तिरक्षास्तोत्रं सम्पूर्णम् ।

Ashtamurtiraksha Stotram Lyrics in Hindi | अष्टमूर्तिरक्षास्तोत्रम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top