Templesinindiainfo

Best Spiritual Website

Bhagavata Purana’s Rishabha Gita Lyrics in English

Rishabha Gita from Bhagavata Purana in English:

॥ ri’shabhageetaa bhaagavatamahaapuraanaantargatam ॥ Rishabha Gita from Bhagavata Purana | (Bhagavatam Skandha 5, chapters 5-6)
sa kadaachidat’amaano bhagavaanri’shabho brahmaavartagato
brahmarshipravarasabhaayaam prajaanaam nishaamayanteenaamaatmajaanavahitaatmanah’
prashrayapranayabharasuyantritaanapyupashikshayanniti hovaacha ॥ 5.4.19 ॥

ri’shabha uvaacha
naayam deho dehabhaajaam nri’loke kasht’aankaamaanarhate vid’bhujaam ye ।
tapo divyam putrakaa yena sattvam shuddhyedyasmaadbrahmasaukhyam tvanantam ॥ 5.5.1 ॥

mahatsevaam dvaaramaahurvimuktestamodvaaram yoshitaam sangisangam ।
mahaantaste samachittaah’ prashaantaa vimanyavah’ suhri’dah’ saadhavo ye ॥ 5.5.2 ॥

ye vaa mayeeshe kri’tasauhri’daarthaa janeshu dehambharavaartikeshu ।
gri’heshu jaayaatmajaraatimatsu na preetiyuktaa yaavadarthaashcha loke ॥ 5.5.3 ॥

noonam pramattah’ kurute vikarma yadindriyapreetaya aapri’noti ।
na saadhu manye yata aatmano’yamasannapi kleshada aasa dehah’ ॥ 5.5.4 ॥

paraabhavastaavadabodhajaato yaavanna jijnyaasata aatmatattvam ।
yaavatkriyaastaavadidam mano vai karmaatmakam yena shareerabandhah’ ॥ 5.5.5 ॥

evam manah’ karmavasham prayunkte avidyayaa”tmanyupadheeyamaane ।
preetirna yaavanmayi vaasudeve na muchyate dehayogena taavat ॥ 5.5.6 ॥

yadaa na pashyatyayathaa gunehaam svaarthe pramattah’ sahasaa vipashchit ।
gatasmri’tirvindati tatra taapaanaasaadya maithunyamagaaramajnyah’ ॥ 5.5.7 ॥

pumsah’ striyaa mithuneebhaavametam tayormitho hri’dayagranthimaahuh’ ।
ato gri’hakshetrasutaaptavittairjanasya moho’yamaham mameti ॥ 5.5.8 ॥

yadaa manohri’dayagranthirasya karmaanubaddho dri’d’ha aashlatheta ।
tadaa janah’ samparivartate’smaanmuktah’ param yaatyatihaaya hetum ॥ 5.5.9 ॥

hamse gurau mayi bhaktyaanuvri’tyaa vitri’shnayaa dvandvatitikshayaa cha ।
sarvatra jantorvyasanaavagatyaa jijnyaasayaa tapasehaanivri’ttyaa ॥ 5.5.10 ॥

matkarmabhirmatkathayaa cha nityam maddevasangaadgunakeertanaanme ।
nirvairasaamyopashamena putraa jihaasayaa dehagehaatmabuddheh’ ॥ 5.5.11 ॥

adhyaatmayogena viviktasevayaa praanendriyaatmabhijayena sadhryak ।
sachchhraddhayaa brahmacharyena shashvadasampramaadena yamena vaachaam ॥ 5.5.12 ॥

sarvatra madbhaavavichakshanena jnyaanena vijnyaanaviraajitena ।
yogena dhri’tyudyamasattvayukto lingam vyapohetkushalo’hamaakhyam ॥ 5.5.13 ॥

karmaashayam hri’dayagranthibandhamavidyayaa”saaditamapramattah’ ।
anena yogena yathopadesham samyagvyapohyoparameta yogaat ॥ 5.5.14 ॥

putraamshcha shishyaamshcha nri’po gururvaa mallokakaamo madanugrahaarthah’ ।
ittham vimanyuranushishyaadatajjnyaanna yojayetkarmasu karmamood’haan ।
kam yojayanmanujo’rtham labheta nipaatayannasht’adri’sham hi garte ॥ 5.5.15 ॥

lokah’ svayam shreyasi nasht’adri’sht’iryo’rthaansameeheta nikaamakaamah’ ।
anyonyavairah’ sukhaleshahetoranantaduh’kham cha na veda mood’hah’ ॥ 5.5.16 ॥

kastam svayam tadabhijnyo vipashchidavidyaayaamantare vartamaanam ।
dri’sht’vaa punastam saghri’nah’ kubuddhim prayojayedutpathagam yathaandham ॥ 5.5.17 ॥

gururna sa syaatsvajano na sa syaatpitaa na sa syaajjananee na saa syaat ।
daivam na tatsyaanna patishcha sa syaanna mochayedyah’ samupetamri’tyum ॥ 5.5.18 ॥

idam shareeram mama durvibhaavyam sattvam hi me hri’dayam yatra dharmah’ ।
pri’sht’he kri’to me yadadharma aaraadato hi maamri’shabham praahuraaryaah’ ॥ 5.5.19 ॥

tasmaadbhavanto hri’dayena jaataah’ sarve maheeyaamsamamum sanaabham ।
aklisht’abuddhyaa bharatam bhajadhvam shushrooshanam tadbharanam prajaanaam ॥ 5.5.20 ॥

bhooteshu veerudbhya uduttamaa ye sareesri’paasteshu sabodhanisht’haah’ ।
tato manushyaah’ pramathaastato’pi gandharvasiddhaa vibudhaanugaa ye ॥ 5.5.21 ॥

devaasurebhyo maghavatpradhaanaa dakshaadayo brahmasutaastu teshaam ।
bhavah’ parah’ so’tha virinchaveeryah’ sa matparo’ham dvijadevadevah’ ॥

5.5.22 ॥ var virancha
na braahmanaistulaye bhootamanyatpashyaami vipraah’ kimatah’ param tu ।
yasminnri’bhih’ prahutam shraddhayaahamashnaami kaamam na tathaagnihotre ॥ 5.5.23 ॥

dhri’taa tanoorushatee me puraanee yeneha sattvam paramam pavitram ।
shamo damah’ satyamanugrahashcha tapastitikshaanubhavashcha yatra ॥ 5.5.24 ॥

matto’pyanantaatparatah’ parasmaatsvargaapavargaadhipaterna kinchit ।
yeshaam kimu syaaditarena teshaamakinchanaanaam mayi bhaktibhaajaam ॥ 5.5.25 ॥

sarvaani maddhishnyatayaa bhavadbhishcharaani bhootaani sutaa dhruvaani ।
sambhaavitavyaani pade pade vo viviktadri’gbhistadu haarhanam me ॥ 5.5.26 ॥

manovachodri’kkaranehitasya saakshaatkri’tam me paribarhanam hi ।
vinaa pumaanyena mahaavimohaatkri’taantapaashaanna vimoktumeeshet ॥ 5.5.27 ॥

shreeshuka uvaacha
evamanushaasyaatmajaansvayamanushisht’aanapi lokaanushaasanaartham
mahaanubhaavah’ parama suhri’dbhagavaanri’shabhaapadesha
upashamasheelaanaamuparatakarmanaam mahaamuneenaam bhaktijnyaanavairaagyalakshanam
paaramahamsyadharmamupashikshamaanah’ svatanayashatajyesht’ham
paramabhaagavatam bhagavajjanaparaayanam bharatam dharanipaalanaayaabhishichya
svayam bhavana evorvaritashareeramaatraparigraha unmatta
iva gaganaparidhaanah’ prakeernakesha aatmanyaaropitaahavaneeyo
brahmaavartaatpravavraaja ॥ 5.5.28 ॥

yad’aandhamookabadhirapishaachonmaadakavadavadhootavesho’bhibhaashyamaano’pi
yanaanaam gri’heetamaunavratastooshneem babhoova ॥ 5.5.29 ॥

tatra tatra puragraamaakarakhet’avaat’akharvat’ashibiravrajaghoshasaarthagiri-
vanaashramaadishvanupathamavanicharaapasadaih’
paribhooyamaano makshikaabhiriva vanagajastarjana
taad’anaavamehanasht’heevanagraavashakri’drajah’prakshepa-
pootivaataduruktaistadaviganayannevaasatsamsthaana
etasmindehopalakshane sadapadesha ubhayaanubhavasvaroopena
svamahimaavasthaanenaasamaaropitaaham mamaabhimaanatvaadavikhand’itamanah’
pri’thiveemekacharah’ paribabhraama ॥ 5.5.30 ॥

atisukumaarakaracharanorah’sthalavipulabaahvamsagalavadanaadyavayavavinyaasah’
prakri’ti sundarasvabhaavahaasasumukho
navanalinadalaayamaanashishirataaraarunaayatanayanaruchirah’
sadri’shasubhagakapolakarnakant’hanaaso vigood’hasmitavadanamahotsavena
puravanitaanaam manasi kusumasharaasanamupadadhaanah’
paraagavalambamaanakut’ilajat’ilakapishakeshabhooribhaaro’vadhootamalinanija-
shareerena grahagri’heeta ivaadri’shyata ॥ 5.5.31 ॥

yarhi vaava sa bhagavaanlokamimam yogasyaaddhaa
prateepamivaachakshaanastatpratikriyaakarma beebhatsitamiti
vratamaajagaramaasthitah’ shayaana evaashnaati pibati khaadatyavamehati hadati
sma chesht’amaana uchcharita aadigdhoddeshah’ ॥ 5.5.32 ॥

tasya ha yah’ pureeshasurabhisaugandhyavaayustam desham dashayojanam
samantaatsurabhim chakaara ॥ 5.5.33 ॥

evam gomri’gakaakacharyayaa vrajamstisht’hannaaseenah’ shayaanah’
kaakamri’gagocharitah’ pibati khaadatyavamehati sma ॥ 5.5.34 ॥

iti naanaayogacharyaacharano
bhagavaankaivalyapatirri’shabho’virataparamamahaanandaanubhava
aatmani sarveshaam bhootaanaamaatmabhoote bhagavati vaasudeva
aatmano’vyavadhaanaanantarodarabhaavena siddhasamastaarthaparipoorno
yogaishvaryaani vaihaayasamanojavaantardhaanaparakaayapraveshadooragrahanaadeeni
yadri’chchhayopagataani naanjasaa nri’pa hri’dayenaabhyanandat ॥ 5.5.35 ॥

iti shreemadbhaagavate mahaapuraane paaramahamsyaam samhitaayaam panchamaskandhe
ri’shabhadevataanucharite panchamo’dhyaayah’ ॥5.5 ॥

raajovaacha
na noonam bhagava aatmaaraamaanaam
yogasameeritajnyaanaavabharjitakarmabeejaanaamaishvaryaani punah’ kleshadaani
bhavitumarhanti yadri’chchhayopagataani ॥ 5.6.1 ॥

ri’shiruvaacha
satyamuktam kintviha vaa eke na manaso’ddhaa vishrambhamanavasthaanasya
shat’hakiraata iva sangachchhante ॥ 5.6.2 ॥

tathaa choktam
na kuryaatkarhichitsakhyam manasi hyanavasthite ।
yadvishrambhaachchiraachcheernam chaskanda tapa aishvaram ॥ 5.6.3 ॥

nityam dadaati kaamasya chchhidram tamanu ye’rayah’ ।
yoginah’ kri’tamaitrasya patyurjaayeva pumshchalee ॥ 5.6.4 ॥

kaamo manyurmado lobhah’ shokamohabhayaadayah’ ।
karmabandhashcha yanmoolah’ sveekuryaatko nu tadbudhah’ ॥ 5.6.5 ॥

athaivamakhilalokapaalalalaamo’pi
vilakshanairjad’avadavadhootaveshabhaashaacharitairavilakshita-
bhagavatprabhaavo yoginaam saamparaayavidhimanushikshayansvakalevaram
yihaasuraatmanyaatmaanamasamvyavahitamanarthaantarabhaavenaanveekshamaana
uparataanuvri’ttirupararaama ॥ 5.6.6 ॥

tasya ha vaa evam muktalingasya bhagavata ri’shabhasya
yogamaayaavaasanayaa deha imaam jagateemabhimaanaabhaasena sankramamaanah’
konkavenkakut’akaandakshina karnaat’akaandeshaanyadri’chchhayopagatah’
kut’akaachalopavana aasyakri’taashmakavala unmaada iva muktamoordhajo’samveeta
eva vichachaara ॥ 5.6.7 ॥

atha sameeravegavibhootavenuvikarshanajaatogradaavaanalastadvanamaalelihaanah’
saha tena dadaaha ॥ 5.6.8 ॥

yasya kilaanucharitamupaakarnya konkavenkakut’akaanaam
raajaarhannaamopashikshya kalaavadharma utkri’shyamaane bhavitavyena
vimohitah’ svadharmapathamakutobhayamapahaaya kupathapaakhand’amasamanjasam
nijamaneeshayaa mandah’ sampravartayishyate ॥ 5.6.9 ॥

yena ha vaava kalau manujaapasadaa devamaayaamohitaah’
svavidhiniyogashauchachaaritraviheenaa devahelanaanyapavrataani
nijanijechchhayaa gri’hnaanaa asnaanaanaachamanaashauchakeshollunchanaadeeni
kalinaadharmabahulenopahatadhiyo brahmabraahmanayajnyapurushalokavidooshakaah’
praayena bhavishyanti ॥ 5.6.10 ॥

te cha hyarvaaktanayaa nijalokayaatrayaandhaparamparayaa”shvastaastamasyandhe
svayameva prapatishyanti ॥ 5.6.11 ॥

ayamavataaro rajasopaplutakaivalyopashikshanaarthah’ ॥ 5.6.12 ॥

tasyaanugunaan shlokaangaayanti
aho bhuvah’ saptasamudravatyaa dveepeshu varsheshvadhipunyametat ।
gaayanti yatratyajanaa muraareh’ karmaani bhadraanyavataaravanti ॥ 5.6.13 ॥

aho nu vamsho yashasaavadaatah’ praiyavrato yatra pumaanpuraanah’ ।
kri’taavataarah’ purushah’ sa aadyashchachaara dharmam yadakarmahetum ॥ 5.6.14 ॥

ko nvasya kaasht’haamaparo’nugachchhenmanorathenaapyabhavasya yogee ।
yo yogamaayaah’ spri’hayatyudastaa hyasattayaa yena kri’taprayatnaah’ ॥ 5.6.15 ॥

iti ha sma sakalavedalokadevabraahmanagavaam
paramagurorbhagavata ri’shabhaakhyasya vishuddhaacharitameeritam
pumsaam samastadushcharitaabhiharanam paramamahaa-
mangalaayanamidamanushraddhayopachitayaanushri’notyaashraavayati vaavahito
bhagavati tasminvaasudeva ekaantato bhaktiranayorapi samanuvartate ॥ 5.6.16 ॥

yasyaameva kavaya aatmaanamaviratam
vividhavri’jinasamsaaraparitaapopatapyamaanamanusavanam snaapayantastayaiva
parayaa nirvri’tyaa hyapavargamaatyantikam paramapurushaarthamapi svayamaasaaditam
no evaadriyante bhagavadeeyatvenaiva parisamaaptasarvaarthaah’ ॥ 5.6.17 ॥

raajanpatirgururalam bhavataam yadoonaam
daivam priyah’ kulapatih’ kva cha kinkaro vah’ ।
astvevamanga bhagavaanbhajataam mukundo
muktim dadaati karhichitsma na bhaktiyogam ॥ 5.6.18 ॥

nityaanubhootanijalaabhanivri’ttatri’shnah’
shreyasyatadrachanayaa chirasuptabuddheh’ ।
lokasya yah’ karunayaabhayamaatmalokam
aakhyaannamo bhagavate ri’shabhaaya tasmai ॥ 5.6.19 ॥

iti shreemadbhaagavate mahaapuraane paaramahamsyaam samhitaayaam panchamaskandhe
ri’shabhadevataanucharite shasht’ho’dhyaayah’ ॥5.6 ॥

Also Read:

Rishabha Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Bhagavata Purana’s Rishabha Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top