Templesinindiainfo

Best Spiritual Website

Devacharya Krita Shiva Stuti Lyrics in English

Devacharya Krita Shiva Stuti in English:

॥ śrī śiva stutiḥ (dēvācārya kr̥tam) ॥
āṅgīrasa uvāca –
jaya śaṅkara śāntaśaśāṅkarucē
rucirārthada sarvada sarvaśucē |
śucidattagr̥hīta mahōpahr̥tē
hr̥tabhaktajanōddhatatāpatatē || 1 ||

tata sarvahr̥dambara varadanatē
nata vr̥jina mahāvanadāhakr̥tē |
kr̥tavividhacaritratanō sutanō-
:’tanu viśikhaviśōṣaṇa dhairyanidhē || 2 ||

nidhanādivivarjitakr̥tanati kr̥-
tkr̥ti vihita manōratha pannagabhr̥t |
nagabhartr̥nutārpita vāmanavapu-
ssvavapuḥparipūrita sarvajagat || 3 ||

trijaganmayarūpa virūpa sudr̥-
gdr̥gudañcana kuñcanakr̥ta hutabhuk |
bhava bhūtapatē pramathaikapatē
patitēṣvapi dattakara prasr̥tē || 4 ||

prasr̥tākhila bhūtala saṁvaraṇa
praṇavadhvanisaudha sudhāmśudhara |
dhararāja kumārikayā parayā
paritaḥ parituṣṭanatōsmi śiva || 5 ||

śiva dēva girīśa mahēśa vibhō
vibhavaprada śarva śivēśa mr̥ḍa |
mr̥ḍayōḍupatidhrajagattritayaṁ
kr̥tayantraṇabhakti vighātakr̥tām || 6 ||

na kr̥tāṁ tata ēṣa bibhēmi hara
praharāśu mamāghamamōghamatē |
namatāntaramanyadavaimi śivaṁ
śivapādanatēḥ praṇatō:’smitataḥ || 7 ||

vitatētra jagatyakhilāghahara
haratōṣaṇamēva paraṅguṇavat |
guṇahīnamahīnamahāvalayaṁ
layapāvakamīśanatōsmi tataḥ || 8 ||

iti stutvā mahādēvaṁ virarāmāṅgirassutaḥ |
vyataracca mahādēvasstutyā tuṣṭō varānbahūn || 9 ||

śrīmahādēva uvāca –
br̥hatā tapasānēna br̥hatāṁ patirasyahō |
nāmnā br̥haspatiriti grahēṣvarcyō bhava dvija || 10 ||

asmālliṅgārcanānnityaṁ jīvabhūtōsi mē yataḥ |
atōjīva iti khyātiṁ triṣu lōkēṣu yāsyasi || 11 ||

vācāṁ prapañcaiścaturairniṣprapañcaṁ yatasstutaḥ |
atō vācāṁ prapañcasya patirvācaspatirbhava || 12 ||

asya stōtrasya paṭhanādavātiṣṭhati yaḥ pumān |
tasya syātsaṁskr̥tā vāṇī tribhirvarṣai-strikālataḥ || 13 ||

iti śrī dēvācārya kr̥ta śiva stōtram |

Also Read:

Devacharya Krita Shiva Stuti Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Devacharya Krita Shiva Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top