Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 3 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 3 Stotram in English:
mahisasuravadho nama trtiyo‌உdhyayah ||

dhyanam
om udyadbhanusahasrakantim arunaksaumam siromalikam
raktalipta payodharam japavatim vidyamabhitim varam |
hastabjairdhadhatim trinetravaktraravindasriyam
devim baddhahimamsuratnamakutam vande‌உravindasthitam ||

rsiruvaca ||1||

nihanyamanam tatsainyam avalokya mahasurah|
senanisciksurah kopad dhyayau yoddhumathambikam ||2||

sa devim saravarsena vavarsa samare‌உsurah|
yatha merugirehsrngam toyavarsena toyadah ||3||

tasya chitva tato devi lilayaiva sarotkaran|
jaghana turaganbanairyantaram caiva vajinam ||4||

ciccheda ca dhanuhsadhyo dhvajam catisamucchrtam|
vivyadha caiva gatresu cinnadhanvanamasugaih ||5||

sacchinnadhanva viratho hatasvo hatasarathih|
abhyadhavata tam devim khadgacarmadharo‌உsurah ||6||

simhamahatya khadgena tiksnadharena murdhani|
ajaghana bhuje savye devim avyativegavan ||7||

tasyah khadgo bhujam prapya paphala nrpanandana|
tato jagraha sulam sa kopad arunalocanah ||8||

ciksepa ca tatastattu bhadrakaḷyam mahasurah|
jajvalyamanam tejobhi ravibimbamivambarat ||9||

drstva tadapatacchulam devi sulamamuñcata|
tacchulamsatadha tena nitam sulam sa ca mahasurah ||10||

hate tasminmahavirye mahisasya camupatau|
ajagama gajarudah scamarastridasardanah ||11||

so‌உpi saktimmumocatha devyastam ambika drutam|
hunkarabhihatam bhumau patayamasanisprabham ||12||

bhagnam saktim nipatitam drstva krodhasamanvitah
ciksepa camarah sulam banaistadapi sacchinat ||13||

tatah simhahsamutpatya gajakuntare mbhantaresthitah|
bahuyuddhena yuyudhe tenoccaistridasarina ||14||

yudhyamanau tatastau tu tasmannaganmahim gatau
yuyudhate‌உtisamrabdhau praharai atidarunaih ||15||

tato vegat khamutpatya nipatya ca mrgarina|
karapraharena sirascamarasya prthak krtam ||16||

udagrasca rane devya silavrksadibhirhatah|
danta mustitalaiscaiva karaḷasca nipatitah ||17||

devi krddha gadapataih scurnayamasa coddhatam|
bhaskalam bhindipalena banaistamram tathandhakam ||18||

ugrasyamugraviryam ca tathaiva ca mahahanum
trinetra ca trisulena jaghana paramesvari ||19||

bidalasyasina kayat patayamasa vai sirah|
durdharam durmukham cobhau sarairninye yamaksayam ||20||

evam sanksiyamane tu svasainye mahisasurah|
mahisena svarupena trasayamasatan ganan ||21||

kamscittundapraharena khuraksepaistathaparan|
langulataditamscanyan srngabhyam ca vidarita ||22||

vegena kamscidaparannadena bhramanena ca|
nih svasapavanenanyan patayamasa bhutale||23||

nipatya pramathanikamabhyadhavata so‌உsurah
simham hantum mahadevyah kopam cakre tato‌உmbhika ||24||

so‌உpi kopanmahaviryah khuraksunnamahitalah|
srngabhyam parvatanuccamsciksepa ca nanada ca ||25||

vega bhramana viksunna mahi tasya vyasiryata|
langulenahatascabdhih plavayamasa sarvatah ||26||

dhutasrngvibhinnasca khandam khandam yayurghanah|
svasanilastah sataso nipeturnabhaso‌உcalah ||27||

itikrodhasamadhmatamapatantam mahasuram|
drstva sa candika kopam tadvadhaya tada‌உkarot ||28||

sa ksitpva tasya vaipasam tam babandha mahasuram|
tatyajamahisam rupam so‌உpi baddho mahamrdhe ||29||

tatah simho‌உbhavatsadhyo yavattasyambika sirah|
chinatti tavat purusah khadgapani radrsyata ||30||

tata evasu purusam devi ciccheda sayakaih|
tam khadgacarmana sardham tatah so‌உ bhunmaha gajah ||31||

karena ca mahasimham tam cakarsa jagarjaca |
karsatastu karam devi khadgena nirakrntata ||32||

tato mahasuro bhuyo mahisam vapurasthitah|
tathaiva ksobhayamasa trailokyam sacaracaram ||33||

tatah kruddha jaganmata candika pana muttamam|
papau punah punascaiva jahasarunalocana ||34||

nanarda casurah so‌உpi balaviryamadoddhatah|
visanabhyam ca ciksepa candikam pratibhudharan ||35||

sa ca ta nprahitam stena curnayanti sarotkaraih|
uvaca tam madoddhutamukharagakulaksaram ||36||

devyu–uvaca||
garja garja ksanam mudha madhu yavatpibamyaham|
mayatvayi hate‌உtraiva garjisyantyasu devatah ||37||

rsiruvaca||
evamuktva samutpatya sarudha tam mahasuram|
padena kramya kanthe ca sulenaina matadayat ||38||

tatah so‌உpi padakrantastaya nijamukhattatah|
ardha niskranta evasiddevya viryena samvrtah ||40||

ardha niskranta evasau yudhyamano mahasurah |
taya mahasina devya siraschittva nipatitah ||41||

tato hahakrtam sarvam daityasainyam nanasa tat|
praharsam ca param jagmuh sakala devataganah ||42||

tustu vustam sura devim sahadivyairmaharsibhih|
jagurgundharvapatayo nanrtuscapsaroganah ||43||

|| iti sri markandeya purane savarnike manvantare devi mahatmye mahisasuravadho nama trtiyo‌உdhyayam samaptam ||

ahuti
hrim jayanti sangayai sayudhayai sasaktikayai saparivarayai savahanayai sri mahalaksmyai laksmi bijadistayai mahahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 3 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 3 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top