Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 4 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 4 Stotram in English:

sakradistutirnama caturdho‌உdhyayaa ||

dhyanam
kalabhrabham kaṭaksair ari kula bhayadam mauḷi baddhendu rekham
sankha cakra krpanam trisikha mapi karair udvahantim trintram |
simha skandadhirudham tribhuvana makhilam tejasa purayantim
dhyayed durgam jayakhyam tridasa parivrtam sevitam siddhi kamaia ||

rsiruvaca ||1||

sakradayaa suragana nihate‌உtivirye
tasminduratmani suraribale ca devya |
tam tusṭuvua pranatinamrasirodharamsa
vagbhia praharsapulakodgamacarudehaa || 2 ||

devya yaya tatamidam jagadatmasaktya
niasesadevaganasaktisamuhamurtya |
tamambikamakhiladevamaharsipujyam
bhaktya nataa sma vidadhatusubhani sa naa ||3||

yasyaa prabhavamatulam bhagavanananto
brahma harasca nahi vaktumalam balam ca |
sa candika‌உkhila jagatparipalanaya
nasaya casubhabhayasya matim karotu ||4||

ya sria svayam sukrtinam bhavanesvalaksmia
papatmanam krtadhiyam hrdayesu buddhia |
sradtha satam kulajanaprabhavasya lajja
tam tvam nataa sma paripalaya devi visvam ||5||

kim varnayama tavarupa macintyametat
kincativiryamasuraksayakari bhuri |
kim cahavesu caritani tavatbhutani
sarvesu devyasuradevaganadikesu | ||6||

hetua samastajagatam trigunapi dosaia
na nnayase hariharadibhiravyapara |
sarvasrayakhilamidam jagadamsabhutam
avyakrta hi parama prakrtistvamadya ||7||

yasyaa samastasurata samudiranena
trptim prayati sakalesu makhesu devi |
svahasi vai pitr ganasya ca trpti hetu
ruccaryase tvamata eva janaia svadhaca ||8||

ya muktiheturavicintya mahavrata tvam
abhyasyase suniyatendriyatatvasaraia |
moksarthibhirmunibhirastasamastadosai
rvidya‌உsi sa bhagavati parama hi devi ||9||

sabdatmika suvimalargyajusam nidhanam
mudgitharamyapadapaṭhavatam ca samnam |
devi trayi bhagavati bhavabhavanaya
vartasi sarva jagatam paramartihantri ||10||

medhasi devi viditakhilasastrasara
durga‌உsi durgabhavasagarasanaurasanga |
sria kaiṭa bharihrdayaikakrtadhivasa
gauri tvameva sasimauḷikrta pratisṭha ||11||

isatsahasamamalam paripurna candra
bimbanukari kanakottamakantikantam |
atyadbhutam prahrtamattarusa tathapi
vaktram vilokya sahasa mahisasurena ||12||

drsṭvatu devi kupitam bhrukuṭikaraḷa
mudyacchasankasadrsacchavi yanna sadyaa |
pranan mumoca mahisastadativa citram
kairjivyate hi kupitantakadarsanena | ||13||

deviprasida parama bhavati bhavaya
sadyo vinasayasi kopavati kulani |
vinnatametadadhunaiva yadastametat
nnitam balam suvipulam mahisasurasya ||14||

te sammata janapadesu dhanani tesam
tesam yasamsi na ca sidati dharmavargaa |
dhanyasta–eva nibhrtatmajabhrtyadara
yesam sadabhyudayada bhavati prasanna ||15||

dharmyani devi sakalani sadaiva karmani
nyatyadrtaa pratidinam sukrti karoti |
svargam prayati ca tato bhavati prasada
llokatraye‌உpi phalada nanu devi tena ||16||

durge smrta harasi bhiti masesa jantoa
svasthaia smrta matimativa subham dadasi |
daridryaduakhabhayaharini ka tvadanya
sarvopakarakaranaya sadardracitta ||17||

ebhirhatairjagadupaiti sukham tathaite
kurvantu nama narakaya ciraya papam |
sangramamrtyumadhigamya divamprayantu
matveti nunamahitanvinihamsi devi ||18||

drsṭvaiva kim na bhavati prakaroti bhasma
sarvasuranarisu yatprahinosi sastram |
lokanprayantu ripavo‌உpi hi sastraputa
ittham matirbhavati tesvahi te‌உsusadhvi ||19||

khadga prabhanikaravisphuranaistadhograia
sulagrakantinivahena drso‌உsuranam |
yannagata vilayamamsumadindukhanda
yogyananam tava viloka yatam tadetat ||20||

durvrtta vrtta samanam tava devi silam
rupam tathaitadavicintyamatulyamanyaia |
viryam ca hantr hrtadevaparakramanam
vairisvapi prakaṭitaiva daya tvayettham ||21||

kenopama bhavatu te‌உsya parakramasya
rupam ca satrbhaya karyatihari kutra |
cittekrpa samaranisṭurata ca drsṭa
tvayyeva devi varade bhuvanatraye‌உpi ||22||

trailokyametadakhilam ripunasanena
tratam tvaya samaramurdhani te‌உpi hatva |
nita divam ripugana bhayamapyapastam
asmakamunmadasuraribhavam namaste ||23||

sulena pahi no devi pahi khadgena cambhike |
ghanṭasvanena naa pahi capajyanisvanena ca ||24||

pracyam raksa praticyam ca candike raksa daksine |
bhramanenatmasulasya uttarasyam tathesvari ||25||

saumyani yani rupani trailokye vicarantite |
yani catyanta ghorani tairaksasmamstathabhuvam ||26||

khadgasulagadadini yani castrani te‌உmbike |
karapallavasangini tairasmanraksa sarvataa ||27||

rsiruvaca ||28||

evam stuta surairdivyaia kusumairnandanodbhavaia |
arcita jagatam dhatri tatha gandhanu lepanaia ||29||

bhaktya samastaisri sairdivyairdhupaia sudhupita |
praha prasadasumukhi samastan pranatan suran| ||30||

devyuvaca ||31||

vriyatam tridasaa sarve yadasmatto‌உbhivanchitam ||32||

deva ucu ||33||
bhagavatya krtam sarvam na kincidavasisyate |
yadayam nihataa satru rasmakam mahisasuraa ||34||

yadicapi varo deya stvaya‌உsmakam mahesvari |
samsmrta samsmrta tvam no him sethaaparamapadaa||35||

yasca martyaa stavairebhistvam stosyatyamalanane |
tasya vittarddhivibhavairdhanadaradi sampadam ||36||

vrddaye‌உ smatprasanna tvam bhavethaa sarvadambhike ||37||

rsiruvaca ||38||

iti prasadita devairjagato‌உrthe tathatmanaa |
tathetyuktva bhadrakaḷi babhuvantarhita nrpa ||39||

ityetatkathitam bhupa sambhuta sa yathapura |
devi devasarirebhyo jagatprayahitaisini ||40||

punasca gauri dehatsa samudbhuta yathabhavat |
vadhaya dusṭa daityanam tatha sumbhanisumbhayoa ||41||

raksanaya ca lokanam devanamupakarini |
tacchr nusva mayakhyatam yathavatkathayamite
hrim om ||42||

|| jaya jaya sri markandeya purane savarnike manvantare devi mahatmye sakradistutirnama caturdho‌உdhyayaa samaptam ||

ahuti
hrim jayanti sangayai sayudhayai sasaktikayai saparivarayai savahanayai sri mahalaksmyai laksmi bijadisṭayai mahahutim samarpayami namaa svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 4 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 4 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top