Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 5 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 5 Stotram Lyrics in English

devya duta samvado nama pancamo dhyayah ||
asya sri uttaracaritrasya rudra rsih | sri mahasarasvati devata | anustupchandhah |bhima saktih | bhramari bijam | suryastatvam | samavedah | svarupam | sri mahasarasvatiprityarthe | uttaracaritrapathe viniyogah ||

dhyanam
ghantasulahalani sankha musale cakram dhanuh sayakam
hastabjairdhadatim ghanantavilasacchitamsutulyaprabham
gauri deha samudbhavam trijagatam adharabhutam maha
purvamatra sarasvati manubhaje sumbhadidaityardinim||

||rsiruvaca|| || 1 ||

pura sumbhanisumbhabhyamasurabhyam sacipateh
trailokyam yannya bhagasca hrta madabalasrayat ||2||

taveva suryatam tadvadadhikaram tathaindavam
kauberamatha yamyam cakrante varunasya ca
taveva pavanarddhi‌உm ca cakraturvahni karmaca
tato deva vinirdhuta bhrastarajyah parajitah ||3||

hrtadhikarastridasastabhyam sarve nirakrta|
mahasurabhyam tam devim samsmarantyaparajitam ||4||

tayasmakam varo datto yadhapatsu smrtakhilah|
bhavatam nasayisyami tatksanatparamapadah ||5||

itikrtva matim deva himavantam nagesvaram|
jagmustatra tato devim visnumayam pratustuvuh ||6||

deva ucuh
namo devyai mahadevyai sivayai satatam namah|
namah prakrtyai bhadrayai niyatah pranatah smatam ||6||

raudraya namo nityayai gauryai dhatryai namo namah
jyotsnayai cendurupinyai sukhayai satatam namah ||8||

kaḷyanyai pranata vrddhyai siddhyai kurmo namo namah|
nairrtyai bhubhrtam laksmai sarvanyai te namo namah ||9||

durgayai durgaparayai sarayai sarvakarinyai
khyatyai tathaiva krsnayai dhumrayai satatam namah ||10||

atisaumyatiraudrayai natastasyai namo namah
namo jagatpratisthayai devyai krtyai namo namah ||11||

yadevi sarvabhutesu visnumayeti sabdhita|
namastasyai, namastasyai,namastasyai namonamah ||12 ||

yadevi sarvabhutesu cetanetyabhidhiyate|
namastasyai, namastasyai,namastasyai namonamah ||13||

yadevi sarvabhutesu buddhirupena samsthita|
namastasyai, namastasyai,namastasyai namonamah ||14||

yadevi sarvabhutesu nidrarupena samsthita|
namastasyai, namastasyai,namastasyai namonamah ||15||

yadevi sarvabhutesu ksudharupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||16||

yadevi sarvabhutesu chayarupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||17||

yadevi sarvabhutesu saktirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||18||

yadevi sarvabhutesu trsnarupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||19||

yadevi sarvabhutesu ksantirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||20||

yadevi sarvabhutesu jatirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||21||

yadevi sarvabhutesu lajjarupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||22||

yadevi sarvabhutesu santirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||23||

yadevi sarvabhutesu sraddharupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||24||

yadevi sarvabhutesu kantirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||25||

yadevi sarvabhutesu laksmirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||26||

yadevi sarvabhutesu vrttirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||27||

yadevi sarvabhutesu smrtirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||28||

yadevi sarvabhutesu dayarupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||29||

yadevi sarvabhutesu tustirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||30||

yadevi sarvabhutesu matrrupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||31||

yadevi sarvabhutesu bhrantirupena samsthita
namastasyai, namastasyai,namastasyai namonamah ||32||

indriyanamadhisthatri bhutanam cakhilesu ya|
bhutesu satatam tasyai vyapti devyai namo namah ||33||

citirupena ya krtsnameta dvyapya sthita jagat
namastasyai, namastasyai,namastasyai namonamah ||34||

stutasuraih purvamabhista samsrayattatha
surendrena dinesusevita|
karotusa nah subhaheturisvari
subhani bhadranya bhihantu capadah ||35||

ya sampratam coddhatadaityatapitai
rasmabhirisacasurairnamasyate|
yaca smata tat-ksana meva hanti nah
sarva padobhaktivinamramurtibhih ||36||

rsiruvaca||
evam stavabhi yuktanam devanam tatra parvati|
snatumabhyayayau toye jahnavya nrpanandana ||37||

sabravittan suran subhrurbhavadbhih stuyate‌உtra ka
sarirakosatascasyah samudbhuta‌உ bravicchiva ||38||

stotram mamaitatkriyate sumbhadaitya nirakrtaih
devaih sametaih samare nisumbhena parajitaih ||39||

sarirakosadyattasyah parvatya nihsrtambika|
kausikiti samastesu tato lokesu giyate ||40||

tasyamvinirgatayam tu krsnabhutsapi parvati|
kaḷiketi samakhyata himacalakrtasraya ||41||

tato‌உmbikam param rupam bibhranam sumanoharam |
dadarsa cando mundasca bhrtyau sumbhanisumbhayoh ||42||

tabhyam sumbhaya cakhyata sativa sumanohara|
kapyaste stri maharaja bhasa yanti himacalam ||43||

naiva tadrk kvacidrupam drstam kenaciduttamam|
nnayatam kapyasau devi grhyatam casuresvara ||44||

stri ratna maticarvanjgi dyotayantidisastvisa|
satutistati daityendra tam bhavan drastu marhati ||45||

yani ratnani manayo gajasvadini vai prabho|
trai lokyetu samastani sampratam bhantite grhe ||46||

airavatah samanito gajaratnam punardarat|
parijata taruscayam tathaivoccaih srava hayah ||47||

vimanam hamsasamyuktametattisthati te‌உngane|
ratnabhuta mihanitam yadasidvedhaso‌உdbhutam ||48||

nidhiresa maha padmah samanito dhanesvarat|
kinjalkinim dadau cabdhirmalamamlanapajkajam ||49||

chatram tevarunam gehe kancanasravi tisthati|
tathayam syandanavaro yah purasitprajapateh ||50||

mrtyorutkrantida nama saktirisa tvaya hrta|
pasah salila rajasya bhratustava parigrahe ||51||

nisumbhasyabdhijatasca samasta ratna jatayah|
vahniscapi dadau tubhya magnisauce ca vasasi ||52||

evam daityendra ratnani samastanyahrtani te
strri ratna mesa kalyani tvaya kasmanna grhyate ||53||
rsiruvaca|
nisamyeti vacah sumbhah sa tada canḍamunḍayoh|
presayamasa sugrivam dutam devya mahasuram ||54||

iti ceti ca vaktavya sa gatva vacananmama|
yatha cabhyeti sampritya tatha karyam tvaya laghu ||55||

satatra gatva yatraste sailoddose‌உtisobhane|
sadevi tam tatah praha slaksnam madhuraya gira ||56||

duta uvaca||
devi daityesvarah sumbhastrelokye paramesvarah|
duto‌உham presi tastena tvatsakasamihagatah ||57||

avyahatannah sarvasu yah sada devayonisu|
nirjitakhila daityarih sa yadaha srnusva tat ||58||

mamatrailokya makhilam mamadeva vasanugah|
yannabhaganaham sarvanupasnami prthak prthak ||59||

trailokyevararatnani mama vasyanyasesatah|
tathaiva gajaratnam ca hrtam devendravahanam ||60||

ksirodamathanodbhuta masvaratnam mamamaraih|
uccaihsravasasamnnam tatpranipatya samarpitam ||61||

yanicanyani devesu gandharvesuragesu ca |
ratnabhutani bhutani tani mayyeva sobhane ||62||

stri ratnabhutam tam devim loke manya mahe vayam|
sa tvamasmanupagaccha yato ratnabhujo vayam ||63||

mamva mamanujam vapi nisumbhamuruvikramam|
bhajatvam cancalapajgi ratna bhutasi vai yatah ||64||

paramaisvarya matulam prapsyase matparigrahat|
etadbhudthya samalocya matparigrahatam vraja ||65||

rsiruvaca||
ityukta sa tada devi gambhirantahsmita jagau|
durga bhagavati bhadra yayedam dharyate jagat ||66||

devyuvaca||
satya muktam tvaya natra mithyakincittvayoditam|
trailokyadhipatih sumbho nisumbhascapi tadrsah ||67||

kim tvatra yatpratinnatam mithya tatkriyate katham|
sruyatamalpabhuddhitvat tpratinna ya krta pura ||68||

yomam jayati sajgrame yo me darpam vyapohati|
yome pratibalo loke sa me bharta bhavisyati ||69||

tadagacchatu sumbho‌உtra nisumbho va mahasurah|
mam jitva kim cirenatra paningrhnatumelaghu ||70||

duta uvaca||
avaliptasi maivam tvam devi bruhi mamagratah|
trailokyekah pumamstisted agre sumbhanisumbhayoh ||71||

anyesamapi daityanam sarve deva na vai yudhi|
kim tisthanti summukhe devi punah stri tvamekika ||72||

indradyah sakala devastasthuryesam na samyuge|
sumbhadinam katham tesam stri prayasyasi sammukham ||73||

satvam gaccha mayaivokta parsvam sumbhanisumbhayoh|
kesakarsana nirdhuta gaurava ma gamisyasi||74||

devyuvaca|
evametad bali sumbho nisumbhascativiryavan|
kim karomi pratinna me yadanalocitapura ||75||

satvam gaccha mayoktam te yadetattsarva madrtah|
tadacaksva surendraya sa ca yuktam karotu yat ||76||

|| iti sri markanḍeya purane savarnike manvantare devi mahatmye devya duta samvado nama pancamo dhyayah samaptam ||

ahuti
klim jayanti sangayai sayudhayai sasaktikayai saparivarayai savahanayai dhumraksyai visnumayadi caturvimsad devatabhyo mahahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 5 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 5 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top