Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 2 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 2 Stotram in English:

mahisasura sainyavadho nama dvitiyo‌உdhyayah ||
asya sapta satimadhyama caritrasya visnur ṛsih | usnik chandah | srimahalaksmidevata| sakambhari saktih | durga bijam | vayustattvam | yajurvedah svarupam | sri mahalaksmiprityarthe madhyama caritra jape viniyogah ||

dhyanam
om aksasrakparasum gadesukulisam padmam dhanuh kundikam
dandam saktimasim ca carma jalajam ghantam surabhajanam |
sulam pasasudarsane ca dadhatim hastaih pravaḷa prabham
seve sairibhamardinimiha mahalaksmim sarojasthitam ||

ṛsiruvaca ||1||

devasuramabhudyuddham purnamabdasatam pura|
mahise‌உsuranam adhipe devanañca purandare ||2||

tatrasurairmahaviryirdevasainyam parajitam|
jitva ca sakalan devan indro‌உbhunmahisasurah ||3||

tatah parajita devah padmayonim prajapatim|
puraskṛtyagatastatra yatresa garudadhvajau ||4||

yathavṛttam tayostadvan mahisasuracestitam|
tridasah kathayamasurdevabhibhavavistaram ||5||

suryendragnyanilendunam yamasya varunasya ca
anyesam cadhikaransa svayamevadhitistati ||6||

svargannirakṛtah sarve tena deva gana bhuvih|
vicaranti yatha martya mahisena duratmana ||7||

etadvah kathitam sarvam amararivicestitam|
saranam vah prapannah smo vadhastasya vicintyatam ||8||

ittham nisamya devanam vacamsi madhusudhanah
cakara kopam sambhusca bhrukutikutilananau ||9||

tato‌உtikopapurnasya cakrino vadanattatah|
niscakrama mahattejo brahmanah saṅkarasya ca ||10||

anyesam caiva devanam sakradinam sariratah|
nirgatam sumahattejah staccaikyam samagacchata ||11||

ativa tejasah kutam jvalantamiva parvatam|
dadṛsuste surastatra jvalavyaptadigantaram ||12||

atulam tatra tattejah sarvadeva sarirajam|
ekastham tadabhunnari vyaptalokatrayam tvisa ||13||

yadabhucchambhavam tejah stenajayata tanmukham|
yamyena cabhavan kesa bahavo visnutejasa ||14||

saumyena stanayoryugmam madhyam caindrena cabhavat|
varunena ca jaṅghoru nitambastejasa bhuvah ||15||

brahmanastejasa padau tadaṅguḷyo‌உrka tejasa|
vasunam ca karaṅguḷyah kauberena ca nasika ||16||

tasyastu dantah sambhuta prajapatyena tejasa
nayanatritayam jaṅñe tatha pavakatejasa ||17||

bhruvau ca sandhyayostejah sravanavanilasya ca
anyesam caiva devanam sambhavastejasam siva ||18||

tatah samasta devanam tejorasisamudbhavam|
tam vilokya mudam prapuh amara mahisarditah ||19||

sulam suladviniskṛsya dadau tasyai pinakadhṛk|
cakram ca dattavan kṛsnah samutpatya svacakratah ||20||

saṅkham ca varunah saktim dadau tasyai hutasanah
maruto dattavamscapam banapurne tathesudhi ||21||

vajramindrah samutpatya kulisadamaradhipah|
dadau tasyai sahasrakso ghantamairavatadgajat ||22||

kaladandadyamo dandam pasam cambupatirdadau|
prajapatiscaksamalam dadau brahma kamandalam ||23||

samastaromakupesu nija rasmin divakarah
kalasca dattavan khadgam tasyah scarma ca nirmalam ||24||

ksirodascamalam haram ajare ca tathambare
cudamanim tathadivyam kundale katakanica ||25||

ardhacandram tadha subhram keyuran sarva bahusu
nupurau vimalau tadva dgraiveyakamanuttamam ||26||

aṅguḷiyakaratnani samastasvaṅguḷisu ca
visva karma dadau tasyai parasum cati nirmalam ||27||

astranyanekarupani tatha‌உbhedyam ca damsanam|
amlana paṅkajam malam sirasyu rasi caparam||28||

adadajjaladhistasyai paṅkajam catisobhanam|
himavan vahanam simham ratnani vividhanica ||29||

dadavasunyam suraya panapatram danadhipah|
sesasca sarva nageso mahamani vibhusitam ||30||

nagaharam dadau tasyai dhatte yah pṛthivimimam|
anyairapi surairdevi bhusanaih ayudhaistathah ||31||

sammanita nanadoccaih sattahasam muhurmuhu|
tasyanadena ghorena kṛtsna mapuritam nabhah ||32||

amayatatimahata pratisabdo mahanabhut|
cuksubhuh sakalalokah samudrasca cakampire ||33||

cacala vasudha celuh sakalasca mahidharah|
jayeti devasca muda tamucuh simhavahinim ||34||

tustuvurmunayascainam bhaktinamratmamurtayah|
dṛstva samastam saṅksubdham trailokyam amararayah ||35||

sannaddhakhilasainyaste samuttasthurudayudah|
ah kimetaditi krodhadabhasya mahisasurah ||36||

abhyadhavata tam sabdam asesairasurairvṛtah|
sa dadarsa tato devim vyaptalokatrayam tvisa ||37||

padakrantya natabhuvam kiritollikhitambaram|
ksobhitasesapataḷam dhanurjyanihsvanena tam ||38||

diso bhujasahasrena samantadvyapya samsthitam|
tatah pravavṛte yuddham taya devya suradvisam ||39||

sastrastrairbhahudha muktairadipitadigantaram|
mahisasurasenanisciksurakhyo mahasurah ||40||

yuyudhe camarascanyaiscaturaṅgabalanvitah|
rathanamayutaih sadbhih rudagrakhyo mahasurah ||41||

ayudhyatayutanam ca sahasrena mahahanuh|
pañcasadbhisca niyutairasiloma mahasurah ||42||

ayutanam sataih sadbhihrbhaskalo yuyudhe rane|
gajavaji sahasraughai ranekaih parivaritah ||43||

vṛto rathanam kotya ca yuddhe tasminnayudhyata|
bidalakhyo‌உyutanam ca pañcasadbhirathayutaih ||44||

yuyudhe samyuge tatra rathanam parivaritah|
anye ca tatrayutaso rathanagahayairvṛtah ||45||

yuyudhuh samyuge devya saha tatra mahasurah|
kotikotisahastraistu rathanam dantinam tatha ||46||

hayanam ca vṛto yuddhe tatrabhunmahisasurah|
tomarairbhindhipalaisca saktibhirmusalaistatha ||47||

yuyudhuh samyuge devya khadgaih parasupattisaih|
keciccha ciksipuh saktih kecit pasamstathapare ||48||

devim khadgapraharaistu te tam hantum pracakramuh|
sapi devi tatastani sastranyastrani candika ||49||

lila yaiva praciccheda nijasastrastravarsini|
anayastanana devi stuyamana surarsibhih ||50||

mumocasuradehesu sastranyastrani cesvari|
so‌உpi kruddho dhutasato devya vahanakesari ||51||

cacarasura sainyesu vanesviva hutasanah|
nihsvasan mumuceyamsca yudhyamanarane‌உmbika||52||

ta eva sadhyasambhuta ganah satasahasrasah|
yuyudhuste parasubhirbhindipalasipattisaih ||53||

nasayanto‌உasuraganan devisaktyupabṛmhitah|
avadayanta patahan ganah saṅam stathapare ||54||

mṛdaṅgamsca tathaivanye tasminyuddha mahotsave|
tatodevi trisulena gadaya saktivṛstibhih||55||

khadgadibhisca sataso nijaghana mahasuran|
patayamasa caivanyan ghantasvanavimohitan ||56||

asuran bhuvipasena badhvacanyanakarsayat|
kecid dvidhakṛta stiksnaih khadgapataistathapare ||57||

vipothita nipatena gadaya bhuvi serate|
vemusca kecidrudhiram musalena bhṛsam hatah ||58||

kecinnipatita bhumau bhinnah sulena vaksasi|
nirantarah saraughena kṛtah kecidranajire ||59||

salyanukarinah pranan mamucustridasardanah|
kesañcidbahavascinnascinnagrivastathapare ||60||

siramsi peturanyesam anye madhye vidaritah|
vicchinnajajghasvapare petururvyam mahasurah ||61||

ekabahvaksicaranah keciddevya dvidhakṛtah|
chinnepi canye sirasi patitah punarutthitah ||62||

kabandha yuyudhurdevya gṛhitaparamayudhah|
nanṛtuscapare tatra yudde turyalayasritah ||63||

kabandhascinnasirasah khadgasakytṛstipanayah|
tistha tistheti bhasanto devi manye mahasurah ||64||

patitai rathanagasvaih asuraisca vasundhara|
agamya sabhavattatra yatrabhut sa maharanah ||65||

sonitaugha mahanadyassadyastatra visusruvuh|
madhye casurasainyasya varanasuravajinam ||66||

ksanena tanmahasainyamasuranam tatha‌உmbika|
ninye ksayam yatha vahnistṛnadaru mahacayam ||67||

saca simho mahanadamutsṛjan dhutakesarah|
sarirebhyo‌உmararinamasuniva vicinvati ||68||

devya ganaisca taistatra kṛtam yuddham tathasuraih|
yathaisam tustuvurdevah puspavṛstimuco divi ||69||

jaya jaya sri markandeya purane savarnike manvantare devi mahatmye mahisasurasainyavadho nama dvitiyo‌உdhyayah||

ahuti
om hrim saṅgayai sayudhayai sasaktikayai saparivarayai savahanayai astavimsati varnatmikayai laksmi bijadistayai mahahutim samarpayami namah svaha |

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 2 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top