Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 3 Mahishasura Vadha Lyrics in English

Durga Saptasati Chapter 3 Mahishasura Vadha in English:

॥ tr̥tīyō:’dhyāyaḥ (mahiṣāsuravadha) ॥
ōṁ r̥ṣiruvāca || 1 ||

nihanyamānaṁ tatsainyamavalōkya mahāsuraḥ |
sēnānīścikṣuraḥ kōpādyayau yōddhumathāmbikām || 2 ||

sa dēvīṁ śaravarṣēṇa vavarṣa samarē:’suraḥ |
yathā mērugirēḥ śr̥ṅgaṁ tōyavarṣēṇa tōyadaḥ || 3 ||

tasyacchitvā tatō dēvī līlayaiva śarōtkarān |
jaghāna turagānbāṇairyantāraṁ caiva vājinām || 4 ||

cicchēda ca dhanuḥ sadyō dhvajaṁ cātisamucchritam |
vivyādha caiva gātrēṣu chinnadhanvānamāśugaiḥ || 5 ||

sacchinnadhanvā virathō hatāśvō hatasārathiḥ |
abhyadhāvata tāṁ dēvīṁ khaḍgacarmadharō:’suraḥ || 6 ||

siṁhamāhatya khaḍgēna tīkṣṇadhārēṇa mūrdhani |
ājaghāna bhujē savyē dēvīmapyativēgavān || 7 ||

tasyāḥ khaḍgō bhujaṁ prāpya paphāla nr̥panandana |
tatō jagrāha śūlaṁ sa kōpādaruṇalōcanaḥ || 8 ||

cikṣēpa ca tatastattu bhadrakālyāṁ mahāsuraḥ |
jājvalyamānaṁ tējōbhī ravibimbamivāmbarāt || 9 ||

dr̥ṣṭvā tadāpatacchūlaṁ dēvī śūlamamuñcata |
tēna tacchatadhā nītaṁ śūlaṁ sa ca mahāsuraḥ || 10 ||

hatē tasminmahāvīryē mahiṣasya camūpatau |
ājagāma gajārūḍhaścāmarastridaśārdanaḥ || 11 ||

sō:’pi śaktiṁ mumōcātha dēvyāstāmambikā drutam |
huṅkārābhihatāṁ bhūmau pātayāmāsa niṣprabhām || 12 ||

bhagnāṁ śaktiṁ nipatitāṁ dr̥ṣṭvā krōdhasamanvitaḥ |
cikṣēpa cāmaraḥ śūlaṁ bāṇaistadapi sācchinat || 13 ||

tataḥ siṁhaḥ samutpatya gajakumbhāntarē sthitaḥ |
bāhuyuddhēna yuyudhē tēnōccaistridaśāriṇā || 14 ||

yuddhyamānau tatastau tu tasmānnāgānmahīṁ gatau |
yuyudhātē:’tisaṁrabdhau prahārairatidāruṇaiḥ || 15 ||

tatō vēgāt khamutpatya nipatya ca mr̥gāriṇā |
karaprahārēṇa śiraścāmarasya pr̥thakkr̥tam || 16 ||

udagraśca raṇē dēvyā śilāvr̥kṣādibhirhataḥ |
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ || 17 ||

dēvī kruddhā gadāpātaiścūrṇayāmāsa cōddhatam |
bāṣkalaṁ bhindipālēna bāṇaistāmraṁ tathāndhakam || 18 ||

ugrāsyamugravīryaṁ ca tathaiva ca mahāhanum |
trinētrā ca triśūlēna jaghāna paramēśvarī || 19 ||

biḍālasyāsinā kāyātpātayāmāsa vai śiraḥ |
durdharaṁ durmukhaṁ cōbhau śarairninyē yamakṣayam || 20 ||

ēvaṁ saṅkṣīyamāṇē tu svasainyē mahiṣāsuraḥ |
māhiṣēṇa svarūpēṇa trāsayāmāsa tān gaṇān || 21 ||

kāṁścittuṇḍaprahārēṇa khurakṣēpaistathāparān |
lāṅgūlatāḍitāṁścānyāñchr̥ṅgābhyāṁ ca vidāritān || 22 ||

vēgēna kāṁścidaparānnādēna bhramaṇēna ca |
niḥśvāsapavanēnānyānpātayāmāsa bhūtalē || 23 ||

nipātya pramathānīkamabhyadhāvata sō:’suraḥ |
siṁhaṁ hantuṁ mahādēvyāḥ kōpaṁ cakrē tatō:’mbikā || 24 ||

sō:’pi kōpānmahāvīryaḥ khurakṣuṇṇamahītalaḥ |
śr̥ṅgābhyāṁ parvatānuccāṁścikṣēpa ca nanāda ca || 25 ||

vēgabhramaṇavikṣuṇṇā mahī tasya vyaśīryata |
lāṅgūlēnāhataścābdhiḥ plāvayāmāsa sarvataḥ || 26 ||

dhutaśr̥ṅgavibhinnāśca khaṇḍaṁ khaṇḍaṁ yayurghanāḥ |
śvāsānilāstāḥ śataśō nipēturnabhasō:’calāḥ || 27 ||

iti krōdhasamādhmātamāpatantaṁ mahāsuram |
dr̥ṣṭvā sā caṇḍikā kōpaṁ tadvadhāya tadākarōt || 28 ||

sā kṣiptvā tasya vai pāśaṁ taṁ babandha mahāsuram |
tatyāja māhiṣaṁ rūpaṁ sō:’pi baddhō mahāmr̥dhē || 29 ||

tataḥ siṁhō:’bhavatsadyō yāvattasyāmbikā śiraḥ |
chinatti tāvatpuruṣaḥ khaḍgapāṇiradr̥śyata || 30 ||

tata ēvāśu puruṣaṁ dēvī cicchēda sāyakaiḥ |
taṁ khaḍgacarmaṇā sārdhaṁ tataḥ sō:’bhūnmahāgajaḥ || 31 ||

karēṇa ca mahāsiṁhaṁ taṁ cakarṣa jagarja ca |
karṣatastu karaṁ dēvī khaḍgēna nirakr̥ntata || 32 ||

tatō mahāsurō bhūyō māhiṣaṁ vapurāsthitaḥ |
tathaiva kṣōbhayāmāsa trailōkyaṁ sacarācaram || 33 ||

tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam |
papau punaḥ punaścaiva jahāsāruṇalōcanā || 34 ||

nanarda cāsuraḥ sō:’pi balavīryamadōddhataḥ |
viṣāṇābhyāṁ ca cikṣēpa caṇḍikāṁ prati bhūdharān || 35 ||

sā ca tānprahitāṁstēna cūrṇayantī śarōtkaraiḥ |
uvāca taṁ madōddhūtamukharāgākulākṣaram || 36 ||

dēvyuvāca || 37 ||

garja garja kṣaṇaṁ mūḍha madhu yāvatpibāmyaham |
mayā tvayi hatē:’traiva garjiṣyantyāśu dēvatāḥ || 38 ||

r̥ṣiruvāca || 39 ||

ēvamuktvā samutpatya sā:’:’rūḍhā taṁ mahāsuram |
pādēnākramya kaṇṭhē ca śūlēnainamatāḍayat || 40 ||

tataḥ sō:’pi padā:’:’krāntastayā nijamukhāttataḥ |
ardhaniṣkrānta ēvāsīddēvyā vīryēṇa saṁvr̥taḥ || 41 ||

ardhaniṣkrānta ēvāsau yudhyamānō mahāsuraḥ |
tayā mahāsinā dēvyā śiraśchittvā nipātitaḥ || 42 ||

tatō hāhākr̥taṁ sarvaṁ daityasainyaṁ nanāśa tat |
praharṣaṁ ca paraṁ jagmuḥ sakalā dēvatāgaṇāḥ || 43 ||

tuṣṭuvustāṁ surā dēvīṁ saha divyairmaharṣibhiḥ |
jagurgandharvapatayō nanr̥tuścāpsarōgaṇāḥ || 44 ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē mahiṣāsuravadhō nāma tr̥tīyō:’dhyāyaḥ || 3 ||

Also Read:

Durga Saptasati Chapter 3 Mahishasura Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 3 Mahishasura Vadha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top