Durga Saptasati Chapter 5 Devi Duta Samvadam in English:
॥ pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ) ॥
asya śrī uttaracaritrasya rudra r̥ṣiḥ | anuṣṭup chandaḥ | śrīmahāsarasvatī dēvatā | bhīmā śaktiḥ | bhrāmarī bījam | sūryastattvam | sāmavēdaḥ svarūpam | śrīmahāsarasvatīprītyarthē uttaracaritrapāṭhē viniyōgaḥ |
dhyānam |
ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||
ōṁ klīṁ r̥ṣiruvāca || 1 ||
purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpatēḥ |
trailōkyaṁ yajñabhāgāśca hr̥tā madabalāśrayāt || 2 ||
tāvēva sūryatāṁ tadvadadhikāraṁ tathaindavam |
kaubēramatha yāmyaṁ ca cakrātē varuṇasya ca || 3 ||
tāvēva pavanar̆ddhiṁ ca cakraturvahnikarma ca |
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 4 ||
hr̥tādhikārāstridaśāstābhyāṁ sarvē nirākr̥tāḥ |
mahāsurābhyāṁ tāṁ dēvīṁ saṁsmarantyaparājitām || 5 ||
tayāsmākaṁ varō dattō yathā:’:’patsu smr̥tākhilāḥ |
bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 6 ||
iti kr̥tvā matiṁ dēvā himavantaṁ nagēśvaram |
jagmustatra tatō dēvīṁ viṣṇumāyāṁ pratuṣṭuvuḥ || 7 ||
dēvā ūcuḥ || 8 ||
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 9 ||
raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 10 ||
kalyāṇyai praṇatāṁ vr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 11 ||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 12 ||
atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 13 ||
yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai namastasyai namastasyai namō namaḥ || 14-16 ||
yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai namastasyai namastasyai namō namaḥ || 17-19 ||
yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 20-22 ||
yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 23-25 ||
yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 26-28 ||
yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 29-31 ||
yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 32-34 ||
yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 35-37 ||
yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 38-40 ||
yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 41-43 ||
yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 44-46 ||
yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 47-49 ||
yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 50-52 ||
yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 53-55 ||
yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 56-58 ||
yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 59-61 ||
yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 62-64 ||
yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 65-67 ||
yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 68-70 ||
yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 71-73 ||
yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 74-76 ||
indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 77 ||
citirūpēṇa yā kr̥tsnamētadvyāpya sthitā jagat |
namastasyai namastasyai namastasyai namō namaḥ || 78-80 ||
stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
-ttathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 81 ||
yā sāmprataṁ cōddhatadaityatāpitai-
-rasmābhirīśā ca surairnamasyatē |
yā ca smr̥tā tatkṣaṇamēva hanti naḥ
sarvāpadō bhaktivinamramūrtibhiḥ || 82 ||
r̥ṣiruvāca || 83 ||
ēvaṁ stavādiyuktānāṁ dēvānāṁ tatra pārvatī |
snātumabhyāyayau tōyē jāhnavyā nr̥panandana || 84 ||
sābravīttān surān subhrūrbhavadbhiḥ stūyatē:’tra kā |
śarīrakōśataścāsyāḥ samudbhūtābravīcchivā || 85 ||
stōtram mamaitatkriyatē śumbhadaityanirākr̥taiḥ |
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ || 86 ||
śarīrakōśādyattasyāḥ pārvatyā niḥsr̥tāmbikā |
kauśikīti samastēṣu tatō lōkēṣu gīyatē || 87 ||
tasyāṁ vinirgatāyāṁ tu kr̥ṣṇābhūtsāpi pārvatī |
kālikēti samākhyātā himācalakr̥tāśrayā || 88 ||
tatō:’mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanōharam |
dadarśa caṇḍō muṇḍaśca bhr̥tyau śumbhaniśumbhayōḥ || 89 ||
tābhyāṁ śumbhāya cākhyātā sā:’tīva sumanōharā |
kāpyāstē strī mahārāja bhāsayantī himācalam || 90 ||
naiva tādr̥k kvacidrūpaṁ dr̥ṣṭaṁ kēnaciduttamam |
jñāyatāṁ kāpyasau dēvī gr̥hyatāṁ cā:’surēśvara || 91 ||
strīratnamaticārvaṅgī dyōtayantī diśastviṣā |
sā tu tiṣṭhati daityēndra tāṁ bhavān draṣṭumarhati || 92 ||
yāni ratnāni maṇayō gajāśvādīni vai prabhō |
trailōkyē tu samastāni sāmprataṁ bhānti tē gr̥hē || 93 ||
airāvataḥ samānītō gajaratnaṁ purandarāt |
pārijātataruścāyaṁ tathaivōccaiḥśravā hayaḥ || 94 ||
vimānaṁ haṁsasamyuktamētattiṣṭhati tē:’ṅgaṇē |
ratnabhūtamihānītaṁ yadāsīdvēdhasō:’dbhutam || 95 ||
nidhirēṣa mahāpadmaḥ samānītō dhanēśvarāt |
kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām || 96 ||
chatraṁ tē vāruṇaṁ gēhē kāñcanasrāvi tiṣṭhati |
tathāyaṁ syandanavarō yaḥ purā:’:’sītprajāpatēḥ || 97 ||
mr̥tyōrutkrāntidā nāma śaktirīśa tvayā hr̥tā |
pāśaḥ salilarājasya bhrātustava parigrahē || 98 ||
niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśaucē ca vāsasī || 99 ||
ēvaṁ daityēndra ratnāni samastānyāhr̥tāni tē |
strīratnamēṣā kalyāṇī tvayā kasmānna gr̥hyatē || 100 ||
r̥ṣiruvāca || 101 ||
niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ |
prēṣayāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram || 102 ||
iti cēti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu || 103 ||
sa tatra gatvā yatrāstē śailōddēśē:’tiśōbhanē |
sā dēvī tāṁ tataḥ prāha ślakṣṇaṁ madhurayā girā || 104 ||
dūta uvāca || 105 ||
dēvi daityēśvaraḥ śumbhastrailōkyē paramēśvaraḥ |
dūtō:’haṁ prēṣitastēna tvatsakāśamihāgataḥ || 106 ||
avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu |
nirjitākhiladaityāriḥ sa yadāha śr̥ṇuṣva tat || 107 ||
mama trailōkyamakhilaṁ mama dēvā vaśānugāḥ |
yajñabhāgānahaṁ sarvānupāśnāmi pr̥thakpr̥thak || 108 ||
trailōkyē vararatnāni mama vaśyānyaśēṣataḥ |
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravāhanam || 109 ||
kṣīrōdamathanōdbhūtamaśvaratnaṁ mamāmaraiḥ |
uccaiḥśravasasañjñaṁ tatpraṇipatya samarpitam || 110 ||
yāni cānyāni dēvēṣu gandharvēṣūragēṣu ca |
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē || 111 ||
strīratnabhūtāṁ tvāṁ dēvi lōkē manyāmahē vayam |
sā tvamasmānupāgaccha yatō ratnabhujō vayam || 112 ||
māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam |
bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 113 ||
paramaiśvaryamatulaṁ prāpsyasē matparigrahāt |
ētadbuddhyā samālōcya matparigrahatāṁ vraja || 114 ||
r̥ṣiruvāca || 115 ||
ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat || 116 ||
dēvyuvāca || 117 ||
satyamuktaṁ tvayā nātra mithyā kiñcittvayōditam |
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādr̥śaḥ || 118 ||
kiṁ tvatra yatpratijñātaṁ mithyā tatkriyatē katham |
śrūyatāmalpabuddhitvātpratijñā yā kr̥tā purā || 119 ||
yō māṁ jayati saṅgrāmē yō mē darpaṁ vyapōhati |
yō mē pratibalō lōkē sa mē bhartā bhaviṣyati || 120 ||
tadāgacchatu śumbhō:’tra niśumbhō vā mahāsuraḥ |
māṁ jitvā kiṁ cirēṇātra pāṇiṁ gr̥hṇātu mē laghu || 121 ||
dūta uvāca || 122 ||
avaliptāsi maivaṁ tvaṁ dēvi brūhi mamāgrataḥ |
trailōkyē kaḥ pumāṁstiṣṭhēdagrē śumbhaniśumbhayōḥ || 123 ||
anyēṣāmapi daityānāṁ sarvē dēvā na vai yudhi |
tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvamēkikā || 124 ||
indrādyāḥ sakalā dēvāstasthuryēṣāṁ na samyugē |
śumbhādīnāṁ kathaṁ tēṣāṁ strī prayāsyasi sammukham || 125 ||
sā tvaṁ gaccha mayaivōktā pārśvaṁ śumbhaniśumbhayōḥ |
kēśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 126 ||
dēvyuvāca || 127 ||
ēvamētadbalī śumbhō niśumbhaścātivīryavān |
kiṁ karōmi pratijñā mē yadanālōcitā purā || 128 ||
sa tvaṁ gaccha mayōktaṁ tē yadētatsarvamādr̥taḥ |
tadācakṣvāsurēndrāya sa ca yuktaṁ karōtu yat || 129 ||
| ōṁ |
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dēvyā dūtasaṁvādō nāma pañcamō:’dhyāyaḥ || 5 ||
Also Read:
Durga Saptasati Chapter 5 Devi Duta Samvadam Lyrics in English | Hindi | Kannada | Telugu | Tamil