Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 5 Devi Duta Samvadam Lyrics in English

Durga Saptasati Chapter 5 Devi Duta Samvadam in English:

॥ pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ) ॥
asya śrī uttaracaritrasya rudra r̥ṣiḥ | anuṣṭup chandaḥ | śrīmahāsarasvatī dēvatā | bhīmā śaktiḥ | bhrāmarī bījam | sūryastattvam | sāmavēdaḥ svarūpam | śrīmahāsarasvatīprītyarthē uttaracaritrapāṭhē viniyōgaḥ |

dhyānam |
ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||

ōṁ klīṁ r̥ṣiruvāca || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpatēḥ |
trailōkyaṁ yajñabhāgāśca hr̥tā madabalāśrayāt || 2 ||

tāvēva sūryatāṁ tadvadadhikāraṁ tathaindavam |
kaubēramatha yāmyaṁ ca cakrātē varuṇasya ca || 3 ||

tāvēva pavanar̆ddhiṁ ca cakraturvahnikarma ca |
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 4 ||

hr̥tādhikārāstridaśāstābhyāṁ sarvē nirākr̥tāḥ |
mahāsurābhyāṁ tāṁ dēvīṁ saṁsmarantyaparājitām || 5 ||

tayāsmākaṁ varō dattō yathā:’:’patsu smr̥tākhilāḥ |
bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 6 ||

iti kr̥tvā matiṁ dēvā himavantaṁ nagēśvaram |
jagmustatra tatō dēvīṁ viṣṇumāyāṁ pratuṣṭuvuḥ || 7 ||

dēvā ūcuḥ || 8 ||

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 9 ||

raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 10 ||

kalyāṇyai praṇatāṁ vr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 11 ||

durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 12 ||

atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 13 ||

yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai namastasyai namastasyai namō namaḥ || 14-16 ||

yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai namastasyai namastasyai namō namaḥ || 17-19 ||

yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 20-22 ||

yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 23-25 ||

yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 26-28 ||

yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 29-31 ||

yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 32-34 ||

yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 35-37 ||

yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 38-40 ||

yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 41-43 ||

yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 44-46 ||

yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 47-49 ||

yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 50-52 ||

yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 53-55 ||

yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 56-58 ||

yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 59-61 ||

yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 62-64 ||

yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 65-67 ||

yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 68-70 ||

yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 71-73 ||

yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 74-76 ||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 77 ||

citirūpēṇa yā kr̥tsnamētadvyāpya sthitā jagat |
namastasyai namastasyai namastasyai namō namaḥ || 78-80 ||

stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
-ttathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 81 ||

yā sāmprataṁ cōddhatadaityatāpitai-
-rasmābhirīśā ca surairnamasyatē |
yā ca smr̥tā tatkṣaṇamēva hanti naḥ
sarvāpadō bhaktivinamramūrtibhiḥ || 82 ||

r̥ṣiruvāca || 83 ||

ēvaṁ stavādiyuktānāṁ dēvānāṁ tatra pārvatī |
snātumabhyāyayau tōyē jāhnavyā nr̥panandana || 84 ||

sābravīttān surān subhrūrbhavadbhiḥ stūyatē:’tra kā |
śarīrakōśataścāsyāḥ samudbhūtābravīcchivā || 85 ||

stōtram mamaitatkriyatē śumbhadaityanirākr̥taiḥ |
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ || 86 ||

śarīrakōśādyattasyāḥ pārvatyā niḥsr̥tāmbikā |
kauśikīti samastēṣu tatō lōkēṣu gīyatē || 87 ||

tasyāṁ vinirgatāyāṁ tu kr̥ṣṇābhūtsāpi pārvatī |
kālikēti samākhyātā himācalakr̥tāśrayā || 88 ||

tatō:’mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanōharam |
dadarśa caṇḍō muṇḍaśca bhr̥tyau śumbhaniśumbhayōḥ || 89 ||

tābhyāṁ śumbhāya cākhyātā sā:’tīva sumanōharā |
kāpyāstē strī mahārāja bhāsayantī himācalam || 90 ||

naiva tādr̥k kvacidrūpaṁ dr̥ṣṭaṁ kēnaciduttamam |
jñāyatāṁ kāpyasau dēvī gr̥hyatāṁ cā:’surēśvara || 91 ||

strīratnamaticārvaṅgī dyōtayantī diśastviṣā |
sā tu tiṣṭhati daityēndra tāṁ bhavān draṣṭumarhati || 92 ||

yāni ratnāni maṇayō gajāśvādīni vai prabhō |
trailōkyē tu samastāni sāmprataṁ bhānti tē gr̥hē || 93 ||

airāvataḥ samānītō gajaratnaṁ purandarāt |
pārijātataruścāyaṁ tathaivōccaiḥśravā hayaḥ || 94 ||

vimānaṁ haṁsasamyuktamētattiṣṭhati tē:’ṅgaṇē |
ratnabhūtamihānītaṁ yadāsīdvēdhasō:’dbhutam || 95 ||

nidhirēṣa mahāpadmaḥ samānītō dhanēśvarāt |
kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām || 96 ||

chatraṁ tē vāruṇaṁ gēhē kāñcanasrāvi tiṣṭhati |
tathāyaṁ syandanavarō yaḥ purā:’:’sītprajāpatēḥ || 97 ||

mr̥tyōrutkrāntidā nāma śaktirīśa tvayā hr̥tā |
pāśaḥ salilarājasya bhrātustava parigrahē || 98 ||

niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśaucē ca vāsasī || 99 ||

ēvaṁ daityēndra ratnāni samastānyāhr̥tāni tē |
strīratnamēṣā kalyāṇī tvayā kasmānna gr̥hyatē || 100 ||

r̥ṣiruvāca || 101 ||

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ |
prēṣayāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram || 102 ||

iti cēti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu || 103 ||

sa tatra gatvā yatrāstē śailōddēśē:’tiśōbhanē |
sā dēvī tāṁ tataḥ prāha ślakṣṇaṁ madhurayā girā || 104 ||

dūta uvāca || 105 ||

dēvi daityēśvaraḥ śumbhastrailōkyē paramēśvaraḥ |
dūtō:’haṁ prēṣitastēna tvatsakāśamihāgataḥ || 106 ||

avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu |
nirjitākhiladaityāriḥ sa yadāha śr̥ṇuṣva tat || 107 ||

mama trailōkyamakhilaṁ mama dēvā vaśānugāḥ |
yajñabhāgānahaṁ sarvānupāśnāmi pr̥thakpr̥thak || 108 ||

trailōkyē vararatnāni mama vaśyānyaśēṣataḥ |
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravāhanam || 109 ||

kṣīrōdamathanōdbhūtamaśvaratnaṁ mamāmaraiḥ |
uccaiḥśravasasañjñaṁ tatpraṇipatya samarpitam || 110 ||

yāni cānyāni dēvēṣu gandharvēṣūragēṣu ca |
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē || 111 ||

strīratnabhūtāṁ tvāṁ dēvi lōkē manyāmahē vayam |
sā tvamasmānupāgaccha yatō ratnabhujō vayam || 112 ||

māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam |
bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 113 ||

paramaiśvaryamatulaṁ prāpsyasē matparigrahāt |
ētadbuddhyā samālōcya matparigrahatāṁ vraja || 114 ||

r̥ṣiruvāca || 115 ||

ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat || 116 ||

dēvyuvāca || 117 ||

satyamuktaṁ tvayā nātra mithyā kiñcittvayōditam |
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādr̥śaḥ || 118 ||

kiṁ tvatra yatpratijñātaṁ mithyā tatkriyatē katham |
śrūyatāmalpabuddhitvātpratijñā yā kr̥tā purā || 119 ||

yō māṁ jayati saṅgrāmē yō mē darpaṁ vyapōhati |
yō mē pratibalō lōkē sa mē bhartā bhaviṣyati || 120 ||

tadāgacchatu śumbhō:’tra niśumbhō vā mahāsuraḥ |
māṁ jitvā kiṁ cirēṇātra pāṇiṁ gr̥hṇātu mē laghu || 121 ||

dūta uvāca || 122 ||

avaliptāsi maivaṁ tvaṁ dēvi brūhi mamāgrataḥ |
trailōkyē kaḥ pumāṁstiṣṭhēdagrē śumbhaniśumbhayōḥ || 123 ||

anyēṣāmapi daityānāṁ sarvē dēvā na vai yudhi |
tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvamēkikā || 124 ||

indrādyāḥ sakalā dēvāstasthuryēṣāṁ na samyugē |
śumbhādīnāṁ kathaṁ tēṣāṁ strī prayāsyasi sammukham || 125 ||

sā tvaṁ gaccha mayaivōktā pārśvaṁ śumbhaniśumbhayōḥ |
kēśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 126 ||

dēvyuvāca || 127 ||

ēvamētadbalī śumbhō niśumbhaścātivīryavān |
kiṁ karōmi pratijñā mē yadanālōcitā purā || 128 ||

sa tvaṁ gaccha mayōktaṁ tē yadētatsarvamādr̥taḥ |
tadācakṣvāsurēndrāya sa ca yuktaṁ karōtu yat || 129 ||

| ōṁ |

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dēvyā dūtasaṁvādō nāma pañcamō:’dhyāyaḥ || 5 ||

Also Read:

Durga Saptasati Chapter 5 Devi Duta Samvadam Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 5 Devi Duta Samvadam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top