Durga Saptasati Chapter 7 Chanda Munda Vadha in English:
॥ saptamō:’dhyāyaḥ (caṇḍamuṇḍavadha) ॥
ōṁ r̥ṣiruvāca || 1 ||
ājñaptāstē tatō daityāścaṇḍamuṇḍapurōgamāḥ |
caturaṅgabalōpētā yayurabhyudyatāyudhāḥ || 2 ||
dadr̥śustē tatō dēvīmīṣaddhāsāṁ vyavasthitām |
siṁhasyōpari śailēndraśr̥ṅgē mahati kāñcanē || 3 ||
tē dr̥ṣṭvā tāṁ samādātumudyamaṁ cakrurudyatāḥ |
ākr̥ṣṭacāpāsidharāstathānyē tatsamīpagāḥ || 4 ||
tataḥ kōpaṁ cakārōccairambikā tānarīnprati |
kōpēna cāsyā vadanaṁ maṣīvarṇamabhūttadā || 5 ||
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam |
kālī karālavadanā viniṣkrāntāsipāśinī || 6 ||
vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā |
dvīpicarmaparīdhānā śuṣkamāṁsātibhairavā || 7 ||
ativistāravadanā jihvālalanabhīṣaṇā |
nimagnāraktanayanā nādāpūritadiṅmukhā || 8 ||
sā vēgēnābhipatitā ghātayantī mahāsurān |
sainyē tatra surārīṇāmabhakṣayata tadbalam || 9 ||
pārṣṇigrāhāṅkuśagrāhayōdhaghaṇṭāsamanvitān |
samādāyaikahastēna mukhē cikṣēpa vāraṇān || 10 ||
tathaiva yōdhaṁ turagai rathaṁ sārathinā saha |
nikṣipya vaktrē daśanaiścarvayantyatibhairavam || 11 ||
ēkaṁ jagrāha kēśēṣu grīvāyāmatha cāparam |
pādēnākramya caivānyamurasānyamapōthayat || 12 ||
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhēna jagrāha ruṣā daśanairmathitānyapi || 13 ||
balināṁ tadbalaṁ sarvamasurāṇāṁ durātmanām |
mamardābhakṣayaccānyānanyāṁścātāḍayattathā || 14 ||
asinā nihatāḥ kēcitkēcitkhaṭvāṅgatāḍitāḥ |
jagmurvināśamasurā dantāgrābhihatāstathā || 15 ||
kṣaṇēna tadbalaṁ sarvamasurāṇāṁ nipātitam |
dr̥ṣṭvā caṇḍō:’bhidudrāva tāṁ kālīmatibhīṣaṇām || 16 ||
śaravarṣairmahābhīmairbhīmākṣīṁ tāṁ mahāsuraḥ |
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 17 ||
tāni cakrāṇyanēkāni viśamānāni tanmukham |
babhuryathārkabimbāni subahūni ghanōdaram || 18 ||
tatō jahāsātiruṣā bhīmaṁ bhairavanādinī |
kālī karālavaktrāntardurdarśadaśanōjjvalā || 19 ||
utthāya ca mahāsiṁhaṁ dēvī caṇḍamadhāvata |
gr̥hītvā cāsya kēśēṣu śirastēnāsinācchinat || 20 ||
atha muṇḍō:’bhyadhāvattāṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
tamapyapātayadbhūmau sā khaḍgābhihataṁ ruṣā || 21 ||
hataśēṣaṁ tataḥ sainyaṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
muṇḍaṁ ca sumahāvīryaṁ diśō bhējē bhayāturam || 22 ||
śiraścaṇḍasya kālī ca gr̥hītvā muṇḍamēva ca |
prāha pracaṇḍāṭ-ṭahāsamiśramabhyētya caṇḍikām || 23 ||
mayā tavātrōpahr̥tau caṇḍamuṇḍau mahāpaśū |
yuddhayajñē svayaṁ śumbhaṁ niśumbhaṁ ca haniṣyasi || 24 ||
r̥ṣiruvāca || 25 ||
tāvānītau tatō dr̥ṣṭvā caṇḍamuṇḍau mahāsurau |
uvāca kālīṁ kalyāṇī lalitaṁ caṇḍikā vacaḥ || 26 ||
yasmāccaṇḍaṁ ca muṇḍaṁ ca gr̥hītvā tvamupāgatā |
cāmuṇḍēti tatō lōkē khyātā dēvi bhaviṣyasi || 27 ||
svasti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē caṇḍamuṇḍavadhō nāma saptamō:’dhyāyaḥ || 7 ||
Also Read:
Durga Saptasati Chapter 7 Chanda Munda Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil