Templesinindiainfo

Best Spiritual Website

Durga Saptashati Vaikruthika Rahasyam Lyrics in English

Durga Saptashati Vaikruthika Rahasyam in English:

॥ vaikr̥tika rahasyam ॥
r̥ṣiruvāca |
ōṁ triguṇā tāmasī dēvī sāttvikī yā tridhōditā |
sā śarvā caṇḍikā durgā bhadrā bhagavatīryatē || 1 ||

yōganidrā harēruktā mahākālī tamōguṇā |
madhukaiṭabhanāśārthaṁ yāṁ tuṣṭāvāmbujāsanaḥ || 2 ||

daśavaktrā daśabhujā daśapādāñjanaprabhā |
viśālayā rājamānā triṁśallōcanamālayā || 3 ||

sphuraddaśanadaṁṣṭrā sā bhīmarūpā:’pi bhūmipa |
rūpasaubhāgyakāntīnāṁ sā pratiṣṭhā mahāśriyaḥ || 4 ||

khaḍgabāṇagadāśūlacakraśaṅkhabhuśuṇḍibhr̥t |
parighaṁ kārmukaṁ śīrṣaṁ niścyōtadrudhiraṁ dadhau || 5 ||

ēṣā sā vaiṣṇavī māyā mahākālī duratyayā |
ārādhitā vaśīkuryātpūjākartuścarācaram || 6 ||

sarvadēvaśarīrēbhyō yā:’:’virbhūtā:’mitaprabhā |
triguṇā sā mahālakṣmīḥ sākṣānmahiṣamardinī || 7 ||

śvētānanā nīlabhujā suśvētastanamaṇḍalā |
raktamadhyā raktapādā nīlajaṅghōrurunmadā || 8 ||

sucitrajaghanā citramālyāmbaravibhūṣaṇā |
citrānulēpanā kāntirūpasaubhāgyaśālinī || 9 ||

aṣṭādaśabhujā pūjyā sā sahasrabhujā satī |
āyudhānyatra vakṣyantē dakṣiṇādhaḥkarakramāt || 10 ||

akṣamālā ca kamalaṁ bāṇō:’siḥ kuliśaṁ gadā |
cakraṁ triśūlaṁ paraśuḥ śaṅkhō ghaṇṭā ca pāśakaḥ || 11 ||

śaktirdaṇḍaścarma cāpaṁ pānapātraṁ kamaṇḍaluḥ |
alaṅkr̥tabhujāmēbhirāyudhaiḥ kamalāsanām || 12 ||

sarvadēvamayīmīśāṁ mahālakṣmīmimāṁ nr̥pa |
pūjayētsarvalōkānāṁ sa dēvānāṁ prabhurbhavēt || 13 ||

gaurīdēhātsamudbhūtā yā sattvaikaguṇāśrayā |
sākṣātsarasvatī prōktā śumbhāsuranibarhiṇī || 14 ||

dadhau cāṣṭabhujā bāṇamusalē śūlacakrabhr̥t |
śaṅkhaṁ ghaṇṭāṁ lāṅgalaṁ ca kārmukaṁ vasudhādhipa || 15 ||

ēṣā sampūjitā bhaktyā sarvajñatvaṁ prayacchati |
niśumbhamathinī dēvī śumbhāsuranibarhiṇī || 16 ||

ityuktāni svarūpāṇi mūrtīnāṁ tava pārthiva |
upāsanaṁ jaganmātuḥ pr̥thagāsāṁ niśāmaya || 17 ||

mahālakṣmīryadā pūjyā mahākālī sarasvatī |
dakṣiṇōttarayōḥ pūjyē pr̥ṣṭhatō mithunatrayam || 18 ||

virañciḥ svarayā madhyē rudrō gauryā ca dakṣiṇē |
vāmē lakṣmyā hr̥ṣīkēśaḥ puratō dēvatātrayam || 19 ||

aṣṭādaśabhujā madhyē vāmē cāsyā daśānanā |
dakṣiṇē:’ṣṭabhujā lakṣmīrmahatīti samarcayēt || 20 ||

aṣṭādaśabhujā caiṣā yadā pūjyā narādhipa |
daśānanā cāṣṭabhujā dakṣiṇōttarayōstadā || 21 ||

kālamr̥tyū ca sampūjyau sarvāriṣṭapraśāntayē |
yadā cāṣṭabhujā pūjyā śumbhāsuranibarhiṇī || 22 ||

navāsyāḥ śaktayaḥ pūjyāstadā rudravināyakau |
namō dēvyā iti stōtrairmahālakṣmīṁ samarcayēt || 23 ||

avatāratrayārcāyāṁ stōtramantrāstadāśrayāḥ |
aṣṭādaśabhujā caiṣā pūjyā mahiṣamardinī || 24 ||

mahālakṣmīrmahākālī saiva prōktā sarasvatī |
īśvarī puṇyapāpānāṁ sarvalōkamahēśvarī || 25 ||

mahiṣāntakarī yēna pūjitā sa jagatprabhuḥ |
pūjayējjagatāṁ dhātrīṁ caṇḍikāṁ bhaktavatsalām || 26 ||

arghyādibhiralaṅkārairgandhapuṣpaistathākṣataiḥ |
dhūpairdīpaiśca naivēdyairnānābhakṣyasamanvitaiḥ || 27 ||

rudhirāktēna balinā māṁsēna surayā nr̥pa |
balimāṁsādipūjēyaṁ vipravarjyā mayēritā || 28 ||

tēṣāṁ kila surāmāṁsairnōktā pūjā nr̥pa kvacit |
praṇāmācamanīyēna candanēna sugandhinā || 29 ||

sakarpūraiśca tāmbūlairbhaktibhāvasamanvitaiḥ |
vāmabhāgē:’gratō dēvyāśchinnaśīrṣaṁ mahāsuram || 30 ||

pūjayēnmahiṣaṁ yēna prāptaṁ sāyujyamīśayā |
dakṣiṇē purataḥ siṁhaṁ samagraṁ dharmamīśvaram || 31 ||

vāhanaṁ pūjayēddēvyā dhr̥taṁ yēna carācaram |
kuryācca stavanaṁ dhīmāṁstasyā ēkāgramānasaḥ || 32 ||

tataḥ kr̥tāñjalirbhūtvā stuvīta caritairimaiḥ |
ēkēna vā madhyamēna naikēnētarayōriha || 33 ||

caritārdhaṁ tu na japējjapañchidramavāpnuyāt |
pradakṣiṇānamaskārān kr̥tvā mūrdhni kr̥tāñjaliḥ || 34 ||

kṣamāpayējjagaddhātrīṁ muhurmuhuratandritaḥ |
pratiślōkaṁ ca juhuyātpāyasaṁ tilasarpiṣā || 35 ||

juhuyātstōtramantrairvā caṇḍikāyai śubhaṁ haviḥ |
bhūyō nāmapadairdēvīṁ pūjayētsusamāhitaḥ || 36 ||

prayataḥ prāñjaliḥ prahvaḥ praṇamyārōpya cātmani |
suciraṁ bhāvayēdīśāṁ caṇḍikāṁ tanmayō bhavēt || 37 ||

ēvaṁ yaḥ pūjayēdbhaktyā pratyahaṁ paramēśvarīm |
bhuktvā bhōgān yathākāmaṁ dēvīsāyujyamāpnuyāt || 38 ||

yō na pūjayatē nityaṁ caṇḍikāṁ bhaktavatsalām |
bhasmīkr̥tyāsya puṇyāni nirdahētparamēśvarī || 39 ||

tasmātpūjaya bhūpāla sarvalōkamahēśvarīm |
yathōktēna vidhānēna caṇḍikāṁ sukhamāpsyasi || 40 ||

iti vaikr̥tikaṁ rahasyaṁ sampūrṇam ||

Also Read:

Durga Saptashati Vaikruthika Rahasyam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Durga Saptashati Vaikruthika Rahasyam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top