Templesinindiainfo

Best Spiritual Website

Ekakshara Ganapati Kavacham Lyrics in English

Ekakshara Ganapati Kavacham English Lyrics:

ēkākṣara gaṇapati kavacam
namastasmai gaṇēśāya sarvavighnavināśinē |
kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||

pārvatyuvāca |
bhagavan dēvadēvēśa lōkānugrahakārakaḥ |
idānīṁ śrōtr̥micchāmi kavacaṁ yatprakāśitam || 2 ||

ēkākṣarasya mantrasya tvayā prītēna cētasā |
vadaitadvidhivaddēva yadi tē vallabhāsmyaham || 3 ||

īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi nākhyēyamapi tē dhruvam |
ēkākṣarasya mantrasya kavacaṁ sarvakāmadam || 4 ||

yasya smaraṇamātrēṇa na vighnāḥ prabhavanti hi |
trikālamēkakālaṁ vā yē paṭhanti sadā narāḥ || 5 ||

tēṣāṁ kvāpi bhayaṁ nāsti saṅgrāmē saṅkaṭē girau |
bhūtavētālarakṣōbhirgrahaiścāpi na bādhyatē || 6 ||

idaṁ kavacamajñātvā yō japēdgaṇanāyakam |
na ca siddhimāpnōti mūḍhō varṣaśatairapi || 7 ||

aghōrō mē yathā mantrō mantrāṇāmuttamōttamaḥ |
tathēdaṁ kavacaṁ dēvi durlabhaṁ bhuvi mānavaiḥ || 8 ||

gōpanīyaṁ prayatnēna nājyēyaṁ yasya kasyacit |
tava prītyā mahēśāni kavacaṁ kathyatē:’dbhutam || 9 ||

ēkākṣarasya mantrasya gaṇakaścarṣirīritaḥ |
triṣṭup chandastu vighnēśō dēvatā parikīrtitā || 10 ||

gaṁ bījaṁ śaktirōṅkāraḥ sarvakāmārthasiddhayē |
sarvavighnavināśāya viniyōgastu kīrtitaḥ || 11 ||

dhyānam |
raktāmbhōjasvarūpaṁ lasadaruṇasarōjādhirūḍhaṁ trinētraṁ
pāśaṁ caivāṅkuśaṁ vā varadamabhayadaṁ bāhubhirdhārayantam |
śaktyā yuktaṁ gajāsyaṁ pr̥thutarajaṭharaṁ nāgayajñōpavītaṁ
dēvaṁ candrārdhacūḍaṁ sakalabhayaharaṁ vighnarājaṁ namāmi || 12 ||

kavacam |
gaṇēśō mē śiraḥ pātu phālaṁ pātu gajānanaḥ |
nētrē gaṇapatiḥ pātu gajakarṇaḥ śrutī mama || 13 ||

kapōlau gaṇanāthastu ghrāṇaṁ gandharvapūjitaḥ |
mukhaṁ mē sumukhaḥ pātu cibukaṁ girijāsutaḥ || 14 ||

jihvāṁ pātu gaṇakrīḍō dantān rakṣatu durmukhaḥ |
vācaṁ vināyakaḥ pātu kaṇṭhaṁ pātu madōtkaṭaḥ || 15 ||

skandhau pātu gajaskandhō bāhū mē vighnanāśanaḥ |
hastau rakṣatu hērambō vakṣaḥ pātu mahābalaḥ || 16 ||

hr̥dayaṁ mē gaṇapatirudaraṁ mē mahōdaraḥ |
nābhiṁ gambhīrahr̥dayō pr̥ṣṭhaṁ pātu surapriyaḥ || 17 ||

kaṭiṁ mē vikaṭaḥ pātu guhyaṁ mē guhapūjitaḥ |
ūru mē pātu kaumāraṁ jānunī ca gaṇādhipaḥ || 18 ||

jaṅghē jayapradaḥ pātu gulphau mē dhūrjaṭipriyaḥ |
caraṇau durjayaḥ pātursāṅgaṁ gaṇanāyakaḥ || 19 ||

āmōdō mē:’grataḥ pātu pramōdaḥ pātu pr̥ṣṭhataḥ |
dakṣiṇē pātu siddhīśō vāmē vidyādharārcitaḥ || 20 ||

prācyāṁ rakṣatu māṁ nityaṁ cintāmaṇivināyakaḥ |
āgnēyyāṁ vakratuṇḍō mē dakṣiṇasyāmumāsutaḥ || 21 ||

nairr̥tyāṁ sarvavighnēśō pātu nityaṁ gaṇēśvaraḥ |
pratīcyāṁ siddhidaḥ pātu vāyavyāṁ gajakarṇakaḥ || 22 ||

kaubēryāṁ sarvasiddhīśō īśānyāmīśanandanaḥ |
ūrdhvaṁ vināyakaḥ pātu adhō mūṣakavāhanaḥ || 23 ||

divā gōkṣīradhavalaḥ pātu nityaṁ gajānanaḥ |
rātrau pātu gaṇakrīḍō sandhyayō suravanditaḥ || 24 ||

pāśāṅkuśābhayakaraḥ sarvataḥ pātu māṁ sadā |
grahabhūtapiśācēbhyō pātu nityaṁ gaṇēśvaraḥ || 25 ||

sattvaṁ rajastamō vācaṁ buddhiṁ jñānaṁ smr̥tiṁ dayām |
dharmaṁ caturvidhaṁ lakṣmīṁ lajjāṁ kīrtiṁ kulaṁ vapuḥ || 26 ||

dhanadhānyagr̥hāndārān putrānpautrān sakhīṁstathā |
ēkadantō:’vatu śrīmān sarvataḥ śaṅkarātmajaḥ || 27 ||

siddhidaṁ kīrtidaṁ dēvi prapaṭhēnniyataḥ śuciḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vāpi bhaktitaḥ || 28 ||

na tasya durlabhaṁ kiñcit triṣu lōkēṣu vidyatē |
sarvapāpavinirmuktō jāyatē bhuvi mānavaḥ || 29 ||

yaṁ yaṁ kāmayatē martyaḥ sudurlabhamanōratham |
taṁ taṁ prāpnōti sakalaṁ ṣaṇmāsānnātra saṁśayaḥ || 30 ||

mōhanastambhanākarṣamāraṇōccāṭanaṁ vaśam |
smaraṇādēva jāyantē nātra kāryā vicāraṇā || 31 ||

sarvavighnaharēddēvīṁ grahapīḍānivāraṇam |
sarvaśatrukṣayakaraṁ sarvāpattinivāraṇam || 32 ||

dhr̥tvēdaṁ kavacaṁ dēvi yō japēnmantramuttamam |
na vācyatē sa vighnaughaiḥ kadācidapi kutracit || 33 ||

bhūrjē likhitvā vidhivaddhārayēdyō naraḥ śuciḥ |
ēkabāhō śiraḥ kaṇṭhē pūjayitvā gaṇādhipam || 34 ||

ēkākṣarasya mantrasya kavacaṁ dēvi durlabham |
yō dhārayēnmahēśāni na vighnairabhibhūyatē || 35 ||

gaṇēśahr̥dayaṁ nāma kavacaṁ sarvasiddhidam |
paṭhēdvā pāṭhayēdvāpi tasya siddhiḥ karē sthitā || 36 ||

na prakāśyaṁ mahēśāni kavacaṁ yatra kutracit |
dātavyaṁ bhaktiyuktāya gurudēvaparāya ca || 37 ||

iti śrīrudrayāmalē pārvatīparamēśvara saṁvādē ēkākṣaragaṇapatikavacaṁ sampūrṇam |

Also Read:

Ekakshara Ganapati Kavacham lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Ekakshara Ganapati Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top