Templesinindiainfo

Best Spiritual Website

Goddess Durga Mata Sahasranama Stotram Tantraraja Tantram

This is a rare Sahasranama Stotram which is of 1008 names of Goddess Durga mata from
Tantraraja Tantram. Puranas says one who recites this hyms with full faith and sincerity and invoke the blessings and good wishes of Durga Ma.

Sahasranama Stotram:-

śrīśiva uvāca –
śṛṇu devī pravakṣyāmi durga-nāma-sahasrakam |
yat-prasādān mahādevī caturvarga phalaṁ labhet || 1 ||
paṭhanaṁ śravaṇaṁ cā’sya sarvāśā-paripūrakam |
dhana-putra-pradaṁ caiva bālānāṁ-śānti-kārakam || 2 ||
ugra-roga-praśamanaṁ graha-doṣa-vināśanam |
akāla-mṛtyu-haraṇaṁ vāṇijye-vijaya-pradam || 3 ||
vivāde durgame yuddhe naukāyāṁ śatru-saṅkaṭe |
rāja-dvāre mahāraṇye sarvatra vijaya-pradam || 4 ||
nārado’sya ṛṣiḥ prokto gāyatrī chanda īritam |
śakti-bījaṁ rūpamasya śrīdurgā paradevatā |
sarvābhīṣṭa-prayoge ca viniyogaḥ prakīrttitaḥ || 5 ||
|| viniyogaḥ ||
om asya śrīdurgā sahasranāma mālāmantrasya | śrīnārada ṛṣiḥ |
gāyatrī chandaḥ | śrīdurgā paradevatā | duṁ bījaṁ | hrīṁ śaktiḥ | om
kīlakaṁ | śrīdurgā prītyarthaṁ śrīdurgā sahasranāma jape viniyogaḥ ||

|| kara-nyāsaḥ ||
hrīṁ om hrīṁ duṁ durgāyai namaḥ – aṅguṣṭhābhyāṁ namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – tarjanībhyāṁ namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – madhyamābhyāṁ namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – anāmikābhyāṁ namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – kaniṣṭhikābhyāṁ namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – kara-tala-kara-pṛṣṭhābhyāṁ
namaḥ |
|| aṅga-nyāsaḥ ||
hrīṁ om hrīṁ duṁ durgāyai namaḥ – hṛdayāya namaḥ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – śirase svāhā |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – śikhāyai vaṣaṭ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – kavacāya huṁ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – netra-trayāya vauṣaṭ |
hrīṁ om hrīṁ duṁ durgāyai namaḥ – astrāya phaṭ |
om bhūrbhuvassuvaroṁ iti dig-bandhaḥ ||
|| dhyānam ||
siṁhasthā śaśi-śekharā marakata-prakhyā caturbhir-bhujaiḥ |
śaṅkhaṁ cakra dhanuḥ śarāṁś-ca dadhatī netrais-tribhiḥ-śobhitā |
āmuktāṅgada hāra kaṅkaṇa raṇat kāñcī kvaṇan nūpurā |
durgā durgati-hāriṇī bhavatu vo ratnollasat kuṇḍalā ||
|| pañca pūjā ||
laṁ pṛthivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpaṁ āghrāpayāmi |
raṁ vahnyātmikāyai dīpaṁ darśayāmi |
vaṁ amṛtātmikāyai amṛtaṁ-mahā-naivedyaṁ nivedayāmi |
saṁ sarvātmikāyai sarvopacāra-pūjāṁ samarpayāmi ||
|| śrīdurgā sahasranāma stotram ||
śrīdurgā durgati-harā paripūrṇā parātparā |
sarvopādhi-vinirmuktā bhava-bhāra-vināśinī || 1 ||
kārya-kāraṇa-nirmuktā līlā-vigraha-dhāriṇī |
sarva-śṛṅgāra-śobhāḍhyā sarvāyudha-samanvitā || 2 ||
sūrya-koṭi-sahasrābhā candra-koṭi-nibhānanā |
gaṇeśa-koṭi-lāvaṇyā viṣṇu-koṭyari-mardinī || 3 ||

dāvāgni-koṭi-nalinī rudra-koṭyugra-rūpiṇī |
samadra-koṭi-gambhīrā vāyu-koṭi-mahābalā || 4 ||
ākāśa-koṭi-vistārā yama-koṭi-bhayaṅkarī |
meru-koṭi-samucchrāyā gaṇa-koṭi-samṛddhidā || 5 ||
namasyā prathamā pūjyā sakalā akhilā ‘mbikā |
mahāprakṛtiḥ sarvātmā bhukti-mukti-pradāyinī || 6 ||
ajanyā jananī janyā mahāvṛṣabha-vāhinī |
kardamī kāśyapī padmā sarva-tīrtha-nivāsinī || 7 ||
bhīmeśvarī bhīmanādā bhava-sāgara-tāriṇī |
sarva-deva-śiro-ratna-nighṛṣṭa-caraṇāmbujā || 8 ||
smaratāṁ-sarva-pāpaghnī sarva-kāraṇa-kāraṇā |
sarvārtha-sādhikā mātā sarva-maṅgala-maṅgalā || 9 ||
pṛcchā pṛśnī mahājyotir araṇyā vana-devatā |
bhītir bhūtir matiś śaktis tuṣṭiḥ puṣṭir uṣā dhṛtiḥ || 10 ||
uttāna-hastā sambhūtir vṛkṣa-valkala-dhāriṇī |
mahāprabhā mahācaṇḍī dīptāsyā ugra-locanā || 11 ||
mahāmegha-prabhā vidyā muktakeśī digambarī |
hasanmukhī sā’ṭṭahāsā lola-jihvā maheśvarī || 12 ||
muṇḍālī abhayā dakṣā mahābhīmā varodyatā |
khaḍga-muṇḍa-dharā muktiḥ kumudā ‘jñāna-nāśinī || 13 ||
ambālikā mahāvīryā sāradā kanakeśvarī |
paramātmā parā kṣiptā śūlinī parameśvarī || 14 ||
mahākāla-samāsaktā śivā-śata-ninādinī |
ghorāṅgī muṇḍa-mukuṭā śmasānāsthi-kṛtāsanā || 15 ||
mahāśmasāna-nilayā maṇi-maṇḍapa-madhyagā |
pāna-pātra-dhṛtā kharvā pannagī paradevatā || 16 ||
sugandhā tāriṇī tārā bhavānī vana-vāsinī |
lambodarī mahādīrghā jaṭinī candraśekharā || 17 ||
parā’mbā paramārādhyā pareśī brahma-rūpiṇī |
devasenā viśva-garbhā agni-jihvā caturbhujā || 18 ||
mahādaṁṣṭrā mahārātrir nīlā nīlasarasvatī |
dakṣajā bhāratī rambhā mahāmaṅgalacaṇḍikā || 19 ||
rudrajā kauśikī pūtā yama-ghaṇṭā mahābalā |
kādambinī cidānandā kṣetrasthā kṣetra-karṣiṇī || 20 ||

pañca-preta-samārūḍhā lalitā tvaritā satī |
bhairavī rūpa-sampannā madanānala-nāśinī || 21 ||
jātāpahāriṇī vārttā mātṛkā aṣṭa-mātṛkā |
anaṅga-mekhalā ṣaṣṭī hṛllekhā parvatātmajā || 22 ||
vasundharā dharā dhārā vidhātrī vindhya-vāsinī |
ayodhyā mathurā kāñcī mahaiśvaryā mahodarī || 23 ||
komalā mānadā bhavyā matsyodarī mahālayā |
pāśāṅkuśa-dhanur-bāṇā lāvaṇyāmbudhi-candrikā || 24 ||
rakta-vāsā rakta-liptā rakta-gandha-vinodinī |
durlabhā sulabhā matsyā mādhavī maṇḍaleśvarī || 25 ||
pārvatī amarī ambā mahāpātaka-nāśinī |
nitya-tṛptā nirābhāsā akulā roga-nāśinī || 26 ||
kanakeśī pañcarūpā nūpurā nīla-vāhinī |
jaganmayī jagaddhātrī aruṇā vāruṇī jayā || 27 ||
hiṅgulā koṭarā senā kālindī sura-pūjitā |
rāmeśvarī deva-garbhā trisrotā akhileśvarī || 28 ||
brahmāṇī vaiṣṇavī raudrī mahākāla-manoramā |
gāruḍī vimalā haṁsī yoginī rati-sundarī || 29 ||
kapālinī mahācaṇḍā vipra-cittā kumārikā |
īśānī īśvarī brāhmī māheśī viśva-mohinī || 30 ||
ekavīrā kulānandā kālaputrī sadāśivā |
śākambharī nīla-varṇā mahiṣāsura-mardinī || 31 ||
kāmadā kāminī kullā kurukullā virodhinī |
ugrā ugra-prabhā dīptā prabhā daṁṣṭrā manojavā || 32 ||
kalpa-vṛkṣa-talāsīnā śrīnātha-guru-pādukā |
avyāja-karuṇā-mūrtir ānanda-ghana-vigrahā || 33 ||
anaghā śāṅkarī divyā pavitrā sarva-sākṣiṇī || 34 ||
dhanur-bāṇa-gadā-hastā sāyudhā āyudhānvitā |
lokottarā padma-netrā yogamāyā jaṭeśvarī || 35 ||
ugra-caṇḍā śrīcāṇḍālī mohinī caṇḍa-vikramā |
cintanīyā mahādīrghā amṛtā ‘mṛta-bāndhavī || 36 ||
pināka-dhāriṇī śiprā dhātrī trijagadīśvarī |
raktapā rudhirāktāṅgī rakta-kharpara-dhāriṇī || 37 ||

tripurā trikūṭā nityā śrīnityā bhuvaneśvarī |
havyā kavyā loka-gatir gāyatrī paramā-gatiḥ || 38 ||
viśva-dhātrī loka-mātā pañcamī pitṛ-tṛptidā |
kāmeśvarī kāmarūpā kāmabījā kalātmikā || 39 ||
tāṭaṅka-śobhinī vandyā nitya-klinnā kuleśvarī |
bhūvareśī mahārājñī akṣarā akṣarātmikā || 40 ||
anādibodhā sarvajñā sarvā sarvatarā śubhā |
icchā-jñāna-kriyā-śaktiḥ sarvāḍhyā śarva-pūjitā || 41 ||
śrīmahāsundarī ramyā rājñī śrīparamāmbikā |
rājarājeśvarī bhadrā śrīmat-tripura-sundarī || 42 ||
trisandhyā indirā aindrī ajitā aparājitā |
bheruṇḍā daṇḍinī ghorā indrāṇī ca tapasvinī || 43 ||
śaila-putrī candra-ghaṇṭā kūṣmāṇḍā brahma-cāriṇī |
kātyāyanī skanda-mātā kālarātriḥ śubhaṅkarī || 44 ||
mahāgaurā siddhi-dhātrī nava-durgā nabhaḥ-sthitā |
sunandā nandinī kṛtyā mahābhāgā mahojjvalā || 45 ||
mahāvidyā brahmavidyā dāminī tāpa-hāriṇī |
utthitā utpalā bādhyā pramodā śubhadottamā || 46 ||
atulyā amalā pūrṇā haṁsārūḍhā haripriyā |
sulocanā virūpākṣī vidyudgaurī mahārhaṇā || 47 ||
kākadhvajā śivārādhyā śūrpa-hastā kṛśāṅkinī |
śubhrakeśī koṭarākṣī vidhavā pati-ghātinī || 48 ||
sarva-siddhikarī duṣṭā kṣudhārtā śiva-bhakṣiṇī |
vargātmikā trikālajñā trivargā tridaśārcitā || 49 ||
śrīmatī bhoginī kāśī avimuktā gayeśvarī |
siddhāmbikā suvarṇākṣī kolāmbā siddhayoginī || 50 ||
devajyotiḥ-samudbhūtā devajyotiḥ-svarūpiṇī |
acchedyā adbhutā tīvrā vratasthā vrata-cāriṇī || 51 ||
siddhidā dhūminī tanvī bhrāmarī rakta-dantikā |
svastikā gaganā vāṇī jāhnavī bhava-bhāminī || 52 ||
pativratā mahāmohā mukuṭā mukuṭeśvarī |
guhyeśvarī guhyamātā caṇḍikā guhya-kālikā || 53 ||
prasūtir ākṛtiś cittā cintā devāhutis trayī |
anumatiḥ kuhū rākā sinīvālī tviṣā rasā || 54 ||

suvarcā varcalā śārvī vikeśā kṛṣṇa-piṅgalā |
svapnāvatī citralekhā annapūrṇā catuṣṭayā || 55 ||
puṇya-labhyā varārohā śyāmāṅgī śaśi-śekharā |
haraṇī gautamī menā yādavā pūrṇimā amā || 56 ||
trikhaṇḍā trimuṇḍā mānyā bhūtamātā bhaveśvarī |
bhogadā svargadā mokṣā subhagā yajña-rūpiṇī || 57 ||
annadā sarva-sampattiḥ saṅkaṭā sampadā smṛtiḥ |
vaidūrya-mukuṭā medhā sarva-vidyeśvareśvarī || 58 ||
brahmānandā brahmadātrī mṛḍāṇī kaiṭabheśvarī |
arundhatī akṣamālā asthirā grāmya-devatā || 59 ||
varṇeśvarī varṇāmātā cintāpūrṇā vilakṣaṇā |
trīkṣaṇā maṅgalā kālī vairāṭī padma-mālinī || 60 ||
amalā vikaṭā mukhyā avijñeyā svayambhavā |
ūrjā tārāvatī velā mānavī ca catuḥ-stanī || 61 ||
caturṇetrā caturhastā caturdantā caturmukhī |
śatarūpā bahurūpā arūpā viśvatomukhī || 62 ||
gariṣṭhā gurviṇī gurvī vyāpyā bhaumī ca bhāvinī |
ajātā sujātā vyaktā acalā akṣayā kṣamā || 63 ||
māriṣā dharmiṇī harṣā bhūta-dhātrī ca dhenukā |
ayonijā ajā sādhvī śacī kṣemā kṣayaṅkarī || 64 ||
buddhir lajjā mahāsiddhiḥ śākrī śāntiḥ kriyāvatī |
prajñā prītiḥ śrutiḥ śraddhā svāhā kāntir vapuḥ svadhā || 65 ||
unnatiḥ sannatiḥ khyātiḥ śuddhiḥ sthitir manasvinī |
udyamā vīriṇī kṣāntir mārkaṇḍeyī trayodaśī || 66 ||
prasiddhā pratiṣṭhā vyāptā anasūyā ”kṛtir yamā |
mahādhārā mahāvīrā bhujaṅgī valayākṛtiḥ || 67 ||
harasiddhā siddhakālī siddhāmbā siddha-pūjitā |
parānandā parāprītiḥ parātuṣṭiḥ pareśvarī || 68 ||
vakreśvarī caturvaktrā anāthā śiva-sādhikā |
nārāyaṇī nādarūpā nādinī narttakī naṭī || 69 ||
sarva-pradā pañca-vaktrā kāmilā kāmikā śivā |
durgamā duratikrāntā durdhyeyā duṣparigrahā || 70 ||
durjayā dānavī devī daityaghnī daitya-tāpinī |
ūrjasvatī mahābuddhiḥ raṭantī siddha-devatā || 71 ||

kīrtidā pravarā labhyā śaraṇyā śiva-śobhanā |
sanmārga-dāyinī śuddhā surasā rakta-caṇḍikā || 72 ||
surūpā draviṇā raktā viraktā brahma-vādinī |
aguṇā nirguṇā guṇyā triguṇā triguṇātmikā || 73 ||
uḍḍīyānā pūrṇaśailā kāmasthā ca jalandharī |
śmaśāna-bhairavī kāla-bhairavī kula-bhairavī || 74 ||
tripurā-bhairavī devī bhairavī vīra-bhairavī |
śrīmahābhairavī devī sukhadānanda-bhairavī || 75 ||
muktidā-bhairavī devī jñānadānanda-bhairavī |
dākṣāyaṇī dakṣa-yajña-nāśinī naga-nandinī || 76 ||
rāja-putrī rāja-pūjyā bhakti-vaśyā sanātanī |
acyutā carcikā māyā ṣoḍaśī sura-sundarī || 77 ||
cakreśī cakriṇī cakrā cakra-rāja-nivāsinī |
nāyikā yakṣiṇī bodhā bodhinī muṇḍakeśvarī || 78 ||
bījarūpā candrabhāgā kumārī kapileśvarī |
vṛddhā’tivṛddhā rasikā rasanā pāṭaleśvarī || 79 ||
māheśvarī mahānandā prabalā abalā balā |
vyāghrāmbarī maheśānī śarvāṇī tāmasī dayā || 80 ||
dharaṇī dhāriṇī tṛṣṇā mahāmārī duratyayā |
raṅginī ṭaṅkinī līlā mahāvegā makheśvarī || 81 ||
jayadā jitvarā jetrī jayaśrīr jayaśālinī |
narmadā yamunā gaṅgā veṇā veṇī dṛṣadvatī || 82 ||
daśārṇā alakā sītā tuṅgā bhadrā taraṅgiṇī |
madotkaṭā mayūrākṣī mīnākṣī maṇi-kuṇḍalā || 83 ||
sumahā mahatāṁ-sevyā māyūrī nārasiṁhikā |
bagalā stambhinī pītā pūjitā śiva-nāyikā || 84 ||
vedavedyā mahāraudrī vedabāhyā gati-pradā |
sarva-śāstra-mayī āryā avāṅgana-sagocarā || 85 ||
agni-jvālā mahājvālā prajvālā dīpta-jihvikā |
rañjanī ramaṇī rudrā ramaṇīyā prabhañjanī || 86 ||
variṣṭhā viśiṣṭā śiṣṭā śreṣṭā niṣṭhā kṛpāvatī |
ūrdhva-mukhī viśālāsyā rudra-bhāryā bhayaṅkarī || 87 ||
siṁha-pṛṣṭha-samāsīnā śiva-tāṇḍava-darśinī |
haimavatī padma-gandhā gandheśvarī bhavapriyā || 88 ||

aṇurūpā mahāsūkṣmā prayakṣā ca makhāntakā |
sarva-vidyā rakta-netrā bahunetrā anetrakā || 89 ||
viśvambharā viśvayoniḥ sarvākārā sudarśanā |
kṛṣṇājinadharā devī uttarā kanda-vāsinī || 90 ||
prakṛṣṭā prahṛṣṭā hṛṣṭā candra-sūryā’gni-bhakṣiṇī |
viśvedevī mahāmuṇḍā pañca-muṇḍādhivāsinī || 91 ||
prasāda-sumukhī gūḍhā sumukhā sumukheśvarī |
tatpadā satpadā’tyarthā prabhāvatī dayāvatī || 92 ||
caṇḍadurgā caṇḍī devī vanadurgā vaneśvarī |
dhruveśvarī dhruvā dhrauvyā dhruvārādhyā dhruvā-gatiḥ || 93 ||
saccidā saccidānandā āpomayī mahāsukhā |
vāgīśī vāgbhavā ‘kaṇṭha-vāsinī vahni-sundarī || 94 ||
gaṇā-nātha-priyā jñāna-gamyā ca sarva-lokagā |
prītidā gatidā preyā dhyeyā jñeyā bhayā’pahā || 95 ||
śrīkarī śrīdharī suśrīḥ śrīvidyā śrīrvibhāvanī |
śrīyutā śrīmatī sevyā śrīmūrtiḥ strī-svarūpiṇī || 96 ||
anṛtā sūnṛtā sevyā sarva-lokottamottamā |
jayantī candanā gaurī garjinī gaganopamā || 97 ||
chinnamastā mahāmattā reṇukā vanaśaṅkarī |
grāhikā grāsinī deva-bhūṣaṇā ca kapardinī || 98 ||
sumatis tapatī svasthā hṛdisthā mṛga-locanā |
manoharā vajradehā kuleśī kāma-cāriṇī || 99 ||
raktābhā nidritā nidrā raktāṅgī rakta-locanā |
kulacaṇḍā caṇḍa-vaktrā caṇḍogrā caṇḍa-mālinī || 100 ||
rakta-caṇḍī rudra-caṇḍī caṇḍākṣī caṇḍa-nāyikā |
vyāghrāsyā śailajā bhāṣā devārthā raṇa-raṅgiṇī || 101 ||
bilva-patra-kṛtāvāsā taruṇī śiva-mohinī |
sthāṇu-priyā karālāsyā guṇadā liṅga-vāsinī ||102 ||
avidyā mamatā ajñā ahantā aśubhā kṛśā |
mahiṣaghnī suduṣprekṣyā tamasā bhava-mocanī || 103 |
puruhūtā supratiṣṭhā rajanī iṣṭa-devatā |
duḥkhinī kātarā kṣīṇā gomatī tryambakeśvarā || 104 ||
dvārāvatī aprameyā avyayā ‘mita-vikramā |
māyāvatī kṛpāmūrtiḥ dvāreśī dvāra-vāsinī || 105 ||

tejomayī viśvakāmā manmathā puṣkarāvatī |
citrā devī mahākālī kāla-hantrī kriyāmayī || 106 ||
kṛpāmayī kṛpā-śreṣṭhā karuṇā karuṇāmayī |
suprabhā suvratā mādhvī madhughnī muṇḍa-mardinī || 107 ||
ullāsinī mahollāsā svāminī śarma-dāyinī |
śrīmātā śrīmahārājñī prasannā prasannānanā || 108 ||
svaprakāśā mahābhūmā brahmarūpā śivaṅkarī |
śaktidā śāntidā karma-phaladā śrīpradāyinī || 109 ||
priyadā dhanadā śrīdā mokṣadā jñānadā bhavā |
bhūmānandakarī bhūmā prasīda-śruti-gocarā || 110 ||
rakta-candana-siktāṅgī sindūrāṅkita-bhālinī |
svacchanda-śaktir gahanā prajāvatī sukhāvahā || 111 ||
yogeśvarī yogārādhyā mahātriśūla-dhāriṇī |
rājyeśī tripurā siddhā mahāvibhava-śālinī || 112 ||
hrīṁkārī śaṅkarī śarva-paṅkajasthā śataśrutiḥ |
nistāriṇī jaganmātā jagadambā jagaddhitā || 113 ||
sāṣṭāṅga-praṇati-prītā bhaktā’nugraha-kāriṇī |
śaraṇāgata dīnārta paritrāṇa parāyaṇā || 114 ||
nirāśrayāśrayā dīna-tāriṇī bhakta-vatsalā |
dīnambā dīnaśaraṇā bhaktānāṁ-abhayaṅkarī || 115 ||
kṛtāñjali-namaskārā svayambhū kusumārcitā |
kaula-tarpaṇa-saṁprītā svayaṁbhātī vibhātinī || 116 ||
śata-śīrṣā ‘nanta-śīrṣā śrīkaṇṭhārdha-śarīriṇī |
jaya-dhvani-priyā kula-bhāskarī kula-sādhikā || 117 ||
abhaya-varada-hastā sarvānandā ca samvidā |
pṛthvīdharā viśvadharā viśva-garbhā pravartikā || 118 ||
viśvamāyā viśvaphālā padmanābha-prasūḥ prajā |
mahīyasī mahāmūrtiḥ satī rājñī bhayā’rtihā || 119 ||
brahmamayī viśva-pīṭhā prajñānā mahimāmayī |
siṁhārūḍhā vṛṣārūḍhā aśvārūḍhā adhīśvarī || 120 ||
varā’bhaya-karā sarva-vareṇyā viśva-vikramā |
viśvāśrayā mahābhūtiḥ śrīprajñādisraganvitā || 121 ||

|| phalaśrutiḥ ||
durgā-nāma-sahasrākhyaṁ stotraṁ tantrottamottamam |
paṭhanāt śravaṇāt sadyo naro mucyeta saṅkaṭāt || 122 ||
aśvamedha-sahasrāṇāṁ vājapeyasya-koṭayaḥ |
sakṛt pāṭhena jāyante mahāmāyā prasādataḥ || 123 ||
ya idaṁ paṭhati nityaṁ devyāgāre kṛtāñjaliḥ |
kiṁ tasya durlabhaṁ devī divi bhuvi rasātale || 124 ||
sa dīrghāyuḥ sukhī vāgmī niścitaṁ parvatātmaje |
śraddhayā’śraddhayā vā’pi durgā-nāma-prasādataḥ || 125 ||
ya idaṁ paṭhate nityaṁ devī-bhakto mudānvitaḥ |
tasya-śatruḥ-kṣayaṁ-yāti yadi śakra-samo-bhavet || 126 ||
pratināma samuccārya srotasi yaḥ prapūjayet |
ṣaṇmāsābhyantare devī nirdhanī-dhanvān-bhavet || 127 ||
vandhyā vā kākavandhyā vā mṛtavatsā ca yā’ṅganā |
asya-prayoga-mātreṇa bahu-putravatī-bhavet || 128 ||
ārogyārthe-śatāvṛttiḥ putrārthe-hyeka-vatsaram |
dīptāgni-sannidhau-pāṭhāt apāpo-bhavati-dhruvam || 129 ||
aṣṭottaraśatenā’sya puraścaryā vidhīyate |
kalau caturguṇaṁ proktaṁ puraścaraṇa-siddhaye || 130 ||
japā kamala-puṣpaṁ ca campakaṁ nāgakeśaram |
kadambaṁ kusumaṁ cāpi pratināmnā samarcayet || 131 ||
praṇavādi-namo’ntena caturthyantena-mantravit |
srotasi pūjayitvā tu upahāraṁ samarpayet || 132 ||
icchā-jñāna-kriyā-siddhir niścitaṁ giri-nandinī |
dehānte paramaṁ sthānaṁ yat-surairapi-durlabham || 133 ||
sa yāsyati na sandeho śrīdurgā-nāma-kīrtanāt |
bhajed-durgāṁ smared-durgāṁ japed-durgāṁ śivapriyām |
tat-kṣaṇāt śivaṁ-āpnoti satyaṁ satyaṁ varānane || 134 ||

Goddess Durga Mata Sahasranama Stotram Tantraraja Tantram

2 thoughts on “Goddess Durga Mata Sahasranama Stotram Tantraraja Tantram

    1. Dear Srikanta Kumar
      thanky You very Much for your correction suggested.
      Om Namah Shivaya

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top