hayagrīvapañcakam Lyrics in English:
sriganesaya namaḥ ॥
prahladahladahetum sakalagunaganam saccidanandamatram
sauhasahyogamūrtim sadabhayamarisankhauramabibhratam ca ।
amhaḥsamharidaksam vidhibhavavihagendracandradivandyam
raksovaksovidarollasadamaladrsam naumi laksminrsimham ॥ 1॥
vamaṅkasthadharakaranjalipuṭaprematihrsṭantaram
simatitagunam phanindraphanagam srimanyapadambujam ।
kamadyakaracakrasaṅkhasuvarodvamabhayodhatkare
samadiḍyavaraharūpamamalam he manase samsmara ॥ 2॥
kolaya lasadakalpajalaya vanamaline ।
nilaya nijabhaktaughapalaya haraye namaḥ ॥ 3॥
dhatrim subhagunapatrimadayasesavibudhamodaya ।
sese tamimadose dhatum hatum ca saṅkinam saṅke ॥ 4॥
namo’stu haraye yuktigiraye nirjitaraye ।
samastagurave kalpatarave paravedinam ॥ 5॥
iti hayagrivapancakam sampūrnam ।