Templesinindiainfo

Best Spiritual Website

Heramba Upanishad Lyrics in English

Heramba Upanishad English Lyrics:

hēraṁbōpaniṣat
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai |
tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

athātō hēraṁbōpaniṣadaṁ vyākhyāsyāmaḥ | gaurī sā sarvamaṅgalā sarvajñaṁ parisamētyōvāca |

adhīhi bhagavannātmavidyāṁ praśastāṁ yayā janturmucyatē māyayā ca |
yatō duḥkhādvimuktō yāti lōkaṁ paraṁ śubhraṁ kēvalaṁ sāttvikaṁ ca || 1 ||

tāṁ vai sa hōvāca mahānukampāsindhurbandhubhuvanasya gōptā |
śraddhasvaitadgaurī sarvātmanā tvaṁ mā tē bhūyaḥ saṁśayō:’smin kadācit || 2 ||

hēraṁbatattvē paramātmasārē nō vai yōgānnaiva tapōbalēna |
naivāyudhaprabhāvatō mahēśi dagdhaṁ purā tripuraṁ daivayōgāt || 3 ||

tasyāpi hēraṁbagurōḥ prasādādyathā viriñcirgaruḍō mukundaḥ |
dēvasya yasyaiva balēna bhūyaḥ svaṁ svaṁ hitaṁ prāpya sukhēna sarvam || 4 ||

mōdantē svē svē padē puṇyalabdhē savairdēvaiḥ pūjanīyō gaṇēśaḥ |
prabhuḥ prabhūṇāmapi vighnarājaḥ sindūravarṇaḥ puruṣaḥ purāṇaḥ || 5 ||

lakṣmīsahāyō:’dvayakuñjarākr̥tiścaturbhujaścandrakalākalāpaḥ |
māyāśarīrō madhurasvabhāvastasya dhyānāt pūjanāttatsvabhāvāḥ || 6 ||

saṁsārapāraṁ munayō:’pi yānti sa vā brahmā sa prajēśō hariḥ saḥ |
indraḥ sa candraḥ paramaḥ parātmā sa ēva sarvō bhuvanasya sākṣī || 7 ||

sa sarvalōkasya śubhāśubhasya taṁ vai jñātvā mr̥tyumatyēti jantuḥ |
nānyaḥ panthā duḥkhavimuktihētuḥ sarvēṣu bhūtēṣu gaṇēśamēkam || 8 ||

vijñāya taṁ mr̥tyumukhāt pramucyatē sa ēvamāsthāya śarīramēkam |
māyāmayaṁ mōhayatīva sarvaṁ sa pratyahaṁ kurutē karmakālē || 9 ||

sa ēva karmāṇi karōti dēvō hyēkō gaṇēśō bahudhā niviṣṭaḥ |
sa pūjitaḥ san sumukhō:’bhibhūtvā dantīmukhō:’bhīṣṭamanantaśaktiḥ || 10 ||

sa vai balaṁ balināmagragaṇyaḥ puṇyaḥ śaraṇyaḥ sakalasya jantōḥ |
tamēkadantaṁ gajavaktramīśaṁ vijñāya duḥkhāntamupaiti sadyaḥ || 11 ||

laṁbōdarō:’haṁ puruṣōttamō:’haṁ vighnāntakō:’haṁ vijayātmakō:’ham |
nāgānanō:’haṁ namatāṁ susiddhaḥ skandāgragaṇyō nikhilō:’hamasmi || 12 ||

na mē:’ntarāyō na ca karmalōpō na puṇyapāpē mama tanmayasya |
ēvaṁ viditvā gaṇanāthatattvaṁ nirantarāyaṁ nijabōdhabījam || 13 ||

kṣēmaṅkaraṁ santatasaukhyahētuṁ prayānti śuddhaṁ gaṇanāthatattvam |
vidyāmimāṁ prāpya gaurī mahēśādabhīṣṭasiddhiṁ samavāpa sadyaḥ |
pūjyā parā sā ca jajāpa mantraṁ śaṁbhuṁ patiṁ prāpya mudaṁ hyavāpa || 14 ||

ya imāṁ hēraṁbōpaniṣadamadhītē sa sarvān kāmān labhatē | sa sarvapāpairmuktō bhavati | sa sarvairvēdairjñātō bhavati | sa sarvairdēvaiḥ pūjitō bhavati | sa sarvavēdapārāyaṇaphalaṁ labhatē | sa gaṇēśasāyujyamavāpnōti ya ēvaṁ vēda | ityupaniṣat |

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai |
tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

Also Read:

Sri Ganesha Tapini Upanishad lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Heramba Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top