Jaya Janardhana Krishna Radhika Pathe in English:
॥ jaya janārdanā kr̥ṣṇā rādhikāpatē ॥
jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
sujanabāṁdhavā kr̥ṣṇā suṁdarākr̥tē
madanakōmalā kr̥ṣṇā mādhavā harē
vasumatīpatē kr̥ṣṇā vāsavānujā
varaguṇākarā kr̥ṣṇā vaiṣṇavākr̥tē ||
surucinānanā kr̥ṣṇā śauryavāridhē
muraharā vibhō kr̥ṣṇā muktidāyakā
vimalapālakā kr̥ṣṇā vallabhīpatē
kamalalōcanā kr̥ṣṇā kāmyadāyakā ||
vimalagātranē kr̥ṣṇā bhaktavatsalā
caraṇapallavaṁ kr̥ṣṇā karuṇakōmalaṁ
kuvalayēkṣaṇā kr̥ṣṇā kōmalākr̥tē
tava padāṁbujaṁ kr̥ṣṇā śaraṇamāśrayē ||
bhuvananāyakā kr̥ṣṇā pāvanākr̥tē
guṇagaṇōjvalā kr̥ṣṇā naḷinalōcanā
praṇayavāridhē kr̥ṣṇā guṇagaṇākarā
śyāmasōdarā kr̥ṣṇā dīnavatsalā ||
kāmasuṁdarā kr̥ṣṇā pāhi sarvadā
narakanāśanā kr̥ṣṇā narasahāyakā
dēvakīsutā kr̥ṣṇā kāruṇyāṁbudhē
kaṁsanāśanā kr̥ṣṇā dvārakāsthitā ||
pāvanātmakā kr̥ṣṇā dēhi maṁgaḷaṁ
tvatpadāṁbujaṁ kr̥ṣṇā śyāmakōmalaṁ
bhaktavatsalā kr̥ṣṇā kāmyadāyakā
pāliśannanū kr̥ṣṇā śrīharī namō ||
bhaktadāsanā kr̥ṣṇā harasunī sadā
kāduniṁtinā kr̥ṣṇā salahayāvibhō
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
Also Read:
Jaya Janardana Krsna Radhikapate Lyrics in Hindi | English | Kannada | Telugu | Tamil