Templesinindiainfo

Best Spiritual Website

Kaivalya Upanishath Lyrics in English

kaivalyopanishhat.h Lyrics in English:

OM भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .

OM शान्तिः शान्तिः शान्तिः.

अथाश्वलायनो भगवन्तं परमेष्टिनमुपसमेत्योवाच
अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् .
ययाऽचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ 1 ॥

tasmai sa hovaacha pitaamahashcha shraddhaabhaktidhyaanayogaadavaihi .
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ 2 ॥

परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति .
वेदान्तविज्ञानसुनिश्रितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ॥ 3 ॥

ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे .
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरोरः ॥ 4 ॥

अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य .
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशिदं विशोकम् ॥ 5 ॥

अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् .
तथाऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ॥ 6 ॥

उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् .
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ 7 ॥

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् .
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ 8 ॥

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् .
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ 9 ॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि .
सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना ॥ 10 ॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
ज्ञाननिर्मथनाभ्यासात् पाशं दहति पण्डितः ॥ 11 ॥

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् .
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ 12 ॥

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके .
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥
पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः ॥ 13 ॥

पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् .
धारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च ॥ 14 ॥

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च .
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ 15 ॥

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् .
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ 16 ॥

जाग्नत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते .
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ 17 ॥

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् .
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ 18 ॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् .
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ 19 ॥

अणोरणियानहमेव तद्वन्महानहं विश्वमहं विचित्रम् .
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ 20 ॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः .
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् .
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 21 ॥

न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति .
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ॥ 22 ॥

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् .
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥ 23 ॥

इति प्रथमः खण्डः ॥

यः शतरूद्रीयमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति
ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो
भवति . अत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् . तस्मादेवं विदित्वैनं कैवल्यं
फलमश्नुते कैवल्यं फलमश्नुत इति ॥ 1 ॥

इति द्वितीयः खण्डः

ityatharvavede kaivalyopanishhatsamaaptaa.

Kaivalya Upanishath Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top