Templesinindiainfo

Best Spiritual Website

Maha Ganapati Mantra Vigraha Kavacham Lyrics in English

Sri Maha Ganapati Mantra Vigraha Kavacham English Lyrics:

śrī mahāgaṇapati mantravigraha kavacam
ōṁ asya śrīmahāgaṇapati mantravigraha kavacasya | śrīśiva r̥ṣiḥ | dēvīgāyatrī chandaḥ | śrī mahāgaṇapatirdēvatā | ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ bījāni | gaṇapatayē varavaradēti śaktiḥ | sarvajanaṁ mē vaśamānaya svāhā kīlakam | śrī mahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ – aṅguṣṭhābhyāṁ namaḥ |
glauṁ gaṁ gaṇapatayē – tarjanībhyāṁ namaḥ |
varavarada – madhyamābhyāṁ namaḥ |
sarvajanaṁ mē – anāmikābhyāṁ namaḥ |
vaśamānaya – kaniṣṭhikābhyāṁ namaḥ |
svāhā – karatala karapr̥ṣṭhābhyāṁ namaḥ |

nyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ – hr̥dayāya namaḥ |
glauṁ gaṁ gaṇapatayē – śirasē svāhā |
varavarada – śikhāyai vaṣaṭ |
sarvajanaṁ mē – kavacāya hum |
vaśamānaya – nētratrayāya vauṣaṭ |
svāhā – astrāya phaṭ |

dhyānam –
bījāpūragadēkṣukārmuka r̥jā cakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā śliṣṭōjvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ |

iti dhyātvā | laṁ ityādi mānasōpacāraiḥ sampūjya kavacaṁ paṭhēt |

ōṅkārō mē śiraḥ pātu śrīṅkāraḥ pātu phālakam |
hrīṁ bījaṁ mē lalāṭē:’vyāt klīṁ bījaṁ bhrūyugaṁ mama || 1 ||

glauṁ bījaṁ nētrayōḥ pātu gaṁ bījaṁ pātu nāsikām |
gaṁ bījaṁ mukhapadmē:’vyādmahāsiddhiphalapradam || 2 ||

ṇakārō dantayōḥ pātu pakārō lambikāṁ mama |
takāraḥ pātu mē tālvōryēkāra ōṣṭhayōrmama || 3 ||

vakāraḥ kaṇṭhadēśē:’vyādrakāraścōpakaṇṭhakē |
dvitīyastu vakārō mē hr̥dayaṁ pātu sarvadā || 4 ||

rakārastu dvitīyō vai ubhau pārśvau sadā mama |
dakāra udarē pātu sakārō nābhimaṇḍalē || 5 ||

rvakāraḥ pātu mē liṅgaṁ jakāraḥ pātu guhyakē |
nakāraḥ pātu mē jaṅghē mēkārō jānunōrdvayōḥ || 6 ||

vakāraḥ pātu mē gulphau śakāraḥ pādayōrdvayōḥ |
mākārastu sadā pātu dakṣapādāṅgulīṣu ca || 7 ||

nakārastu sadā pātu vāmapādāṅgulīṣu ca |
yakārō mē sadā pātu dakṣapādatalē tathā || 8 ||

svākārō brahmarūpākhyō vāmapādatalē tathā |
hākāraḥ sarvadā pātu sarvāṅgē gaṇapaḥ prabhuḥ || 9 ||

pūrvē māṁ pātu śrīrudraḥ śrīṁ hrīṁ klīṁ phaṭ kalādharaḥ |
āgnēyyāṁ mē sadā pātu hrīṁ śrīṁ klīṁ lōkamōhanaḥ || 10 ||

dakṣiṇē śrīyamaḥ pātu krīṁ hraṁ aiṁ hrīṁ hsrauṁ namaḥ |
nairr̥tyē nirr̥tiḥ pātu āṁ hrīṁ krōṁ krōṁ namō namaḥ || 11 ||

paścimē varuṇaḥ pātu śrīṁ hrīṁ klīṁ phaṭ hsrauṁ namaḥ |
vāyurmē pātu vāyavyē hrūṁ hrīṁ śrīṁ hsphrēṁ namō namaḥ || 12 ||

uttarē dhanadaḥ pātu śrīṁ hrīṁ śrīṁ hrīṁ dhanēśvaraḥ |
īśānyē pātu māṁ dēvō hrauṁ hrīṁ jūṁ saḥ sadāśivaḥ || 13 ||

prapannapārijātāya svāhā māṁ pātu īśvaraḥ |
ūrdhvaṁ mē sarvadā pātu gaṁ glauṁ klīṁ hsrauṁ namō namaḥ || 14 ||

anantāya namaḥ svāhā adhastāddiśi rakṣatu |
pūrvē māṁ gaṇapaḥ pātu dakṣiṇē kṣētrapālakaḥ || 15 ||

paścimē pātu māṁ durgā aiṁ hrīṁ klīṁ caṇḍikā śivā |
uttarē vaṭukaḥ pātu hrīṁ vaṁ vaṁ vaṭukaḥ śivaḥ || 16 ||

svāhā sarvārthasiddhēśca dāyakō viśvanāyakaḥ |
punaḥ pūrvē ca māṁ pātu śrīmānasitabhairavaḥ || 17 ||

āgnēyyāṁ pātu nō hrīṁ hrīṁ hruṁ krōṁ krōṁ rurubhairavaḥ |
dakṣiṇē pātu māṁ krauṁ krōṁ hraiṁ hraiṁ mē caṇḍabhairavaḥ || 18 ||

nairr̥tyē pātu māṁ hrīṁ hrūṁ hrauṁ hrauṁ hrīṁ hsraiṁ namō namaḥ |
svāhā mē sarvabhūtātmā pātu māṁ krōdhabhairavaḥ || 19 ||

paścimē īśvaraḥ pātu krīṁ klīṁ unmattabhairavaḥ |
vāyavyē pātu māṁ hrīṁ klīṁ kapālī kamalēkṣaṇaḥ || 20 ||

uttarē pātu māṁ dēvō hrīṁ hrīṁ bhīṣaṇabhairavaḥ |
īśānyē pātu māṁ dēvaḥ klīṁ hrīṁ saṁhārabhairavaḥ || 21 ||

ūrdhvaṁ mē pātu dēvēśaḥ śrīsammōhanabhairavaḥ |
adhastādvaṭukaḥ pātu sarvataḥ kālabhairavaḥ || 22 ||

itīdaṁ kavacaṁ divyaṁ brahmavidyākalēvaram |
gōpanīyaṁ prayatnēna yadīcchēdātmanaḥ sukham || 23 ||

jananījāravadgōpyā vidyaiṣētyāgamā jaguḥ |
aṣṭamyāṁ ca caturdaśyāṁ saṅkrāntau grahaṇēṣvapi || 24 ||

bhaumē:’vaśyaṁ paṭhēddhīrō mōhayatyakhilaṁ jagat |
ēkāvr̥tyā bhavēdvidyā dvirāvr̥tyā dhanaṁ labhēt || 25 ||

trirāvr̥tyā rājavaśyaṁ turyāvr̥tyā:’khilāḥ prajāḥ |
pañcāvr̥tyā grāmavaśyaṁ ṣaḍāvr̥tyā ca mantriṇaḥ || 26 ||

saptāvr̥tyā sabhāvaśyā aṣṭāvr̥tyā bhuvaḥ śriyam |
navāvr̥tyā ca nārīṇāṁ sarvākarṣaṇakārakam || 27 ||

daśāvr̥ttīḥ paṭhēnnityaṁ ṣaṇmāsābhyāsayōgataḥ |
dēvatā vaśamāyāti kiṁ punarmānavā bhuvi || 28 ||

kavacasya ca divyasya sahasrāvartanānnaraḥ |
dēvatādarśanaṁ sadyō nātrakāryā vicāraṇā || 29 ||

ardharātrē samutthāya caturthyāṁ bhr̥guvāsarē |
raktamālāmbaradharō raktagandhānulēpanaḥ || 30 ||

sāvadhānēna manasā paṭhēdēkōttaraṁ śatam |
svapnē mūrtimayaṁ dēvaṁ paśyatyēva na saṁśayaḥ || 31 ||

idaṁ kavacamajñātvā gaṇēśaṁ bhajatē naraḥ |
kōṭilakṣaṁ prajaptvāpi na mantraṁ siddhidō bhavēt || 32 ||

puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva sakr̥t paṭhēt |
apivarṣasahasrāṇāṁ pūjāyāḥ phalamāpnuyāt || 33 ||

bhūrjē likhitvā svarṇastāṁ guṭikāṁ dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sakuryāddāsavajjagat || 34 ||

na dēyaṁ paraśiṣyēbhyō dēyaṁ śiṣyēbhya ēva ca |
abhaktēbhyōpi putrēbhyō datvā narakamāpnuyāt || 35 ||

gaṇēśabhaktiyuktāya sādhavē ca prayatnataḥ |
dātavyaṁ tēna vighnēśaḥ suprasannō bhaviṣyati || 36 ||

iti śrīdēvīrahasyē śrīmahāgaṇapati mantravigrahakavacaṁ sampūrṇam |

Also Read:

Sri Maha Ganapati Mantra Vigraha Kavacham lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Maha Ganapati Mantra Vigraha Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top