Templesinindiainfo

Best Spiritual Website

Mangala Ashtakam Lyrics in Hindi | मङ्गलाष्टकम्

मङ्गलाष्टकम् Lyrics in Hindi :

ब्रह्माविष्णुर्गिरीशः सुरपतिरनलः प्रेतराड्यातुनाथ-
स्तोयाधीशश्च वायुर्धनदगुहगणेशार्कचन्द्राश्च रुद्राः ।
विश्वादित्याश्विसध्या वसुपितृमरुतस्सिद्धविद्याश्च यक्षा
गन्धर्वाः किन्नराद्याखिलगगनचरा मङ्गलं मे दिशन्तु ॥ १॥

वाणी लक्ष्मी धरित्री हिमगिरितनया चण्डिका भद्रकाली
ब्रह्माद्या मातृसङ्घा अदितिदितिसतीत्यादयो दक्षपुत्र्यः ।
सावित्री जह्नुकन्या दिनकरतनयारुन्धती देवपत्न्यः
पौलोमाद्यास्तथान्याः खचरयुवतयो मङ्गलं मे दिशन्तु ॥ २॥

मत्स्यः कूर्मो वराहो नृहरिरथ वटुर्भार्गवो रामचन्द्र-
स्सीरी कृष्णश्च खड्गी सकपिलनरनारायणात्रेयवैद्याः ।
अन्ये नानावताराः नरकविजयिनश्चक्रमुख्यायुधानि
तत्पत्न्यस्तत्सुताश्चाप्यखिलहरिकुला मङ्गलं मे दिशन्तु ॥ ३॥

विश्वामित्रो वसिष्ठः कलशभव उतथ्योऽङ्गिराः काश्यपश्च
व्यासः कण्वो मरीची क्रतुभृगुपुलहा शौनकोऽत्रिः पुलस्त्यः ।
अन्ये सर्वे मुनीन्द्राः कुजबुधगुरुशुक्रार्कजाद्या ग्रहा ये
नक्षत्राणि प्रजेशाः फणिगणमनवो मङ्गलं मे दिशन्तु ॥ ४॥

तार्क्ष्योऽनन्तो हनूमान् बलिरपि सनकाद्याः शुको नारदश्च
प्रह्लादः पाण्डुपुत्रा नृगनलनहुषाः विष्णुरातोऽम्बरीषः ।
भीष्माक्रूरोद्धवोशीनरभरतहरिश्चन्द्ररुक्माङ्गदाद्याः
अन्ये सर्वे नरेन्द्रा रविशशिकुलजा मङ्गलं मे दिशन्तु ॥ ५॥

आकूत्याद्याश्च तिस्रः सकलमुनिकलत्राणि दारा मनूनां
तारा कुन्ती च पाञ्चाल्यथ नलदयिता रुक्मिणी सत्यभामा ।
देवक्याद्याश्च सर्वा यदुकुलवनिता राजभार्यास्तथान्याः
गोप्यश्चारित्रयुक्ताः सकलयुवतयो मङ्गलं मे दिशन्तु ॥ ६॥

विप्रा गावश्च वेदाः स्मृतिरपि तुलसी सर्वतीर्थानि विद्याः
नानाशास्त्रेतिहासा अपि सकलपुराणानि वर्णाश्रमाश्च ।
साङ्ख्यं ज्ञानं च योगावपि यमनियमौ सर्वकर्माणि कालाः
सर्वे धर्माश्च सत्याद्यवयवसहिता मङ्गलं मे दिशन्तु ॥ ७॥

लोका द्वीपाः समुद्राः क्षितिधरपतयो मेरुकैलासमुख्याः
कावेरीनर्मदाद्याः शुभजलसरितः स्वर्द्रुमा दिग्गजेन्द्राः ।
मेघा ज्योतींषिनानानरमृगपक्ष्यादयः प्राणिनोऽन्ये
सर्वौषध्यश्च वृक्षाः सकलतृणलता मङ्गलं मे दिशन्तु ॥ ८॥

भक्त्या संयुक्तचित्ताः प्रतिदिवसमिमान् मङगलस्तोत्रमुख्यान्
अष्टौ श्लोकान् प्रभाते दिवसपरिणतौ ये च मर्त्याः पठन्ति ।
ते नित्यं पूर्णकामा इह भुवि सुखिनश्चार्थवन्तोऽपि भूत्वा
निर्मुक्ता सर्वपापैर्वयसि च चरमे विष्णुलोकं प्रयान्ति ॥ ९॥

इति मङ्गलाष्टकस्तोत्रं समाप्तम् ॥

Mangala Ashtakam Lyrics in Hindi | मङ्गलाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top