Templesinindiainfo

Best Spiritual Website

Mooka Panchasati-Mandasmitha Satakam (1) Lyrics in English

Mooka Panchasati-Mandasmitha Satakam (1) in English:

॥ mūkapañcaśati – 1 – āryāśatakam ॥

kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakōmalāṅgalatā || 1 ||

kañcana kāñcīnilayaṁ karadhr̥takōdaṇḍabāṇasr̥ṇipāśaṁ |
kaṭhinastanabharanamraṁ kaivalyānandakandamavalambē || 2 ||

cintitaphalaparipōṣaṇacintāmaṇirēva kāñcinilayā mē |
ciratarasucaritasulabhā cittaṁ śiśirayatu citsukhādhārā || 3 ||

kuṭilakacaṁ kaṭhinakucaṁ kundasmitakānti kuṅkumacchāyaṁ |
kurutē vihr̥tiṁ kāñcyāṁ kulaparvatasārvabhaumasarvasvam || 4 ||

pañcaśaraśāstrabōdhanaparamācāryēṇa dr̥ṣṭipātēna |
kāñcīsīmni kumārī kācana mōhayati kāmajētāram || 5 ||

parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilōcanayā || 6 ||

aiśvaryamindumaulēraikātmyaprakr̥ti kāñcimadhyagataṁ |
aindavakiśōraśēkharamaidamparyaṁ cakāsti nigamānām || 7 ||

śritakampāsīmānaṁ śithilitaparamaśivadhairyamahimānaṁ |
kalayē pāṭalimānaṁ kañcana kañcukitabhuvanabhūmānam || 8 ||

ādr̥takāñcīnilayāmādyāmārūḍhayauvanāṭōpām |
āgamavataṁsakalikāmānandādvaitakandalīṁ vandē || 9 ||

tuṅgābhirāmakucabharaśr̥ṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṁ śr̥ṅgārādvaitatantrasiddhāntam || 10 ||

kāñcīratnavibhūṣāṁ kāmapi kandarpasūtikāpāṅgīm |
paramāṁ kalāmupāsē paraśivavāmāṅkapīṭhikāsīnām || 11 ||

kampātīracarāṇāṁ karuṇākōrakitadr̥ṣṭipātānām |
kēlīvanaṁ manō mē kēṣāñcidbhavatu cidvilāsānām || 12 ||

āmratarumūlavasatērādimapuruṣasya nayanapīyūṣam |
ārabdhayauvanōtsavamāmnāyarahasyamantaravalambē || 13 ||

adhikāñci paramayōgibhirādimaparapīṭhasīmni dr̥śyēna |
anubaddhaṁ mama mānasamaruṇimasarvasvasampradāyēna || 14 ||

aṅkitaśaṅkaradēhāmaṅkuritōrōjakaṅkaṇāślēṣaiḥ |
adhikāñci nityataruṇīmadrākṣaṁ kāñcidadbhutāṁ bālām || 15 ||

madhuradhanuṣā mahīdharajanuṣā nandāmi surabhibāṇajuṣā |
cidvapuṣā kāñcipurē kēlijuṣā bandhujīvakāntimuṣā || 16 ||

madhurasmitēna ramatē māṁsalakucabhāramandagamanēna |
madhyēkāñci manō mē manasijasāmrājyagarvabījēna || 17 ||

dharaṇimayīṁ taraṇimayīṁ pavanamayīṁ gaganadahanahōtr̥mayīm |
ambumayīmindumayīmambāmanukampamādimāmīkṣē || 18 ||

līnasthitimunihr̥dayē dhyānastimitaṁ tapasyadupakampam |
pīnastanabharamīḍē mīnadhvajatantraparamatātparyam || 19 ||

śvētā mantharahasitē śātā madhyē ca vāṅmanō:’tītā |
śītā lōcanapātē sphītā kucasīmni śāśvatī mātā || 20 ||

purataḥ kadānukaravai puravairivimardapulakitāṅgalatām |
punatīṁ kāñcīdēśaṁ puṣpāyudhavīryasarasaparipāṭīm || 21 ||

puṇyā kā:’pi purandhrī puṅkhitakandarpasampadā vapuṣā |
pulinacarī kampāyāḥ puramathanaṁ pulakaniculitaṁ kurutē || 22 ||

tanimādvaitavalagnaṁ taruṇāruṇasampradāyatanulēkham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākṣam || 23 ||

pauṣṭikakarmavipākaṁ pauṣpaśaraṁ savidhasīmni kampāyāḥ |
adrākṣamāttayauvanamabhyudayaṁ kañcidardhaśaśimaulēḥ || 24 ||

saṁśritakāñcīdēśē sarasijadaurbhāgyajāgraduttaṁsē |
saṁvinmayē vilīyē sārasvatapuruṣakārasāmrājyē || 25 ||

mōditamadhukaraviśikhaṁ svādimasamudāyasārakōdaṇḍam |
ādr̥takāñcīkhēlanamādimamāruṇyabhēdamākalayē || 26 ||

urarīkr̥takāñcipurīmupaniṣadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahē śambhōḥ || 27 ||

ēṇaśiśudīrghalōcanamēnaḥparipanthi santataṁ bhajatām |
ēkāmranāthajīvitamēvampadadūramēkamavalambē || 28 ||

smayamānamukhaṁ kāñcīmayamānaṁ kamapi dēvatābhēdam |
dayamānaṁ vīkṣyamuhurvayamānandāmr̥tāmbudhau magnāḥ || 29 ||

kutukajuṣi kāñcidēśē kumudatapōrāśipākaśēkharitē |
kurutē manōvihāraṁ kulagiriparibr̥ḍhakulaikamaṇidīpē || 30 ||

vīkṣēmahi kāñcipurē vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradēhaṁ vibhramasamavāyasārasannāham || 31 ||

kuruvindagōtragātraṁ kūlacaraṁ kamapi naumi kampāyāḥ |
kūlaṅkaṣakucakumbhaṁ kusumāyudhavīryasārasaṁrambham || 32 ||

kuṭmalitakucakiśōraiḥ kurvāṇaiḥ kāñcidēśasauhārdam |
kuṅkumaśōṇairnicitaṁ kuśalapathaṁ śambhusukr̥tasambhāraiḥ || 33 ||

aṅkitakacēna kēnacidandhaṅkaraṇauṣadhēna kamalānām |
antaḥpurēṇa śambhōralaṅkriyā kā:’pi kalpyatē kāñcyām || 34 ||

ūrīkarōmi santatamūṣmalaphālēna lālitaṁ puṁsā |
upakampamucitakhēlanamurvīdharavaṁśasampadunmēṣam || 35 ||

aṅkuritastanakōrakamaṅkālaṅkāramēkacūtapatēḥ |
ālōkēmahi kōmalamāgamasallāpasārayāthārthyam || 36 ||

puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipurē |
mañjaritamr̥dulahāsaṁ piñjaratanuruci pinākimūladhanam || 37 ||

lōlahr̥dayō:’smi śambhōrlōcanayugalēna lēhyamānāyām |
lālitaparamaśivāyāṁ lāvaṇyāmr̥tataraṅgamālāyām || 38 ||

madhukarasahacaracikurairmadanāgamasamayadīkṣitakaṭākṣaiḥ |
maṇḍitakampātīraiḥ maṅgalakandairmamāstu sārūpyam || 39 ||

vadanāravindavakṣōvāmāṅkataṭīvaśaṁvadībhūtā |
pūruṣatritayē trēdhā purandhrirūpā tvamēva kāmākṣi || 40 ||

bādhākarīṁ bhavābdhērādhārādyambujēṣu vicarantīm |
ādhārīkr̥takāñcīṁ bōdhāmr̥tavīcimēva vimr̥śāmaḥ || 41 ||

kalayāmyantaḥ śaśadharakalayā:’ṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṁ valayāṅkasundarīmambām || 42 ||

śarvādiparamasādhakagurvānītāya kāmapīṭhajuṣē |
sarvākr̥tayē śōṇimagarvāyāsmai samarpyatē hr̥dayam || 43 ||

samayā sāndhyamayūkhaiḥ samayā buddhyā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyata kiṁ nu tādātmyam || 44 ||

jantōstava padapūjanasantōṣataraṅgitasya kāmākṣi |
bandhō yadi bhavati punaḥ sindhōrambhassubambhramīti śilā || 45 ||

kuṇḍali kumāri kuṭilē caṇḍi carācarasavitri cāmuṇḍē |
guṇini guhāriṇi guhyē gurumūrtē tvāṁ namāmi kāmākṣi || 46 ||

abhidākr̥tirbhidākr̥tiracidākr̥tirapi cidākr̥tirmātaḥ |
anahantā tvamahantā bhramayasi kāmākṣi śāśvatī viśvam || 47 ||

śiva śiva paśyanti samaṁ śrīkāmākṣīkaṭākṣitāḥ puruṣāḥ |
vipinaṁ bhavanamamitraṁ mitraṁ lōṣṭaṁ ca yuvatibimbōṣṭham || 48 ||

kāmaparipanthikāmini kāmēśvari kāmapīṭhamadhyagatē |
kāmadughā bhava kamalē kāmakalē kāmakōṭi kāmākṣi || 49 ||

madhyēhr̥dayaṁ madhyēniṭilaṁ madhyēśirō:’pi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṁ namāmi kāmākṣīm || 50 ||

adhikāñci kēlilōlairakhilāgamayantramantratantramayaiḥ |
atiśītaṁ mama mānasamasamaśaradrōhijīvanōpāyaiḥ || 51 ||

nandati mama hr̥di kācana mandirayantī nirantaraṁ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī || 52 ||

śampālatāsavarṇaṁ sampādayituṁ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarōhi siddhabhaiṣajyam || 53 ||

anumitakucakāṭhinyāmadhivakṣaḥpīṭhamaṅgajanmaripōḥ |
ānandadāṁ bhajē tāmānaṅgabrahmatatvabōdhasirām || 54 ||

aikṣiṣi pāśāṅkuśadharahastāntaṁ vismayārhavr̥ttāntam |
adhikāñci nigamavācāṁ siddhāntaṁ śūlapāṇiśuddhāntam || 55 ||

āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṁ visphūrtimādriyē vidyām || 56 ||

mūkō:’pi jaṭiladurgatiśōkō:’pi smarati yaḥ kṣaṇaṁ bhavatīm |
ēkō bhavati sa janturlōkōttarakīrtirēva kāmākṣi || 57 ||

pañcadaśavarṇarūpaṁ kañcana kāñcīvihāradhaurēyam |
pañcaśarīyaṁ śambhōrvañcanavaidagdhyamūlamavalambē || 58 ||

pariṇatimatīṁ caturdhā padavīṁ sudhiyāṁ samētya sauṣumnīm |
pañcāśadarṇakalpitamadaśilpāṁ tvāṁ namāmi kāmākṣi || 59 ||

ādikṣanmama gururāḍādikṣāntākṣarātmikāṁ vidyām |
svādiṣṭhacāpadaṇḍāṁ nēdiṣṭhāmēva kāmapīṭhagatām || 60 ||

tuṣyāmi harṣitasmaraśāsanayā kāñcipurakr̥tāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā || 61 ||

prēmavatī kampāyāṁ sthēmavatī yatimanassu bhūmavatī |
sāmavatī nityagirā sōmavatī śirasi bhāti haimavatī || 62 ||

kautukinā kampāyāṁ kausumacāpēna kīlitēnāntaḥ |
kuladaivatēna mahatā kuṭmalamudrāṁ dhunōtu naḥpratibhā || 63 ||

yūnā kēnāpi miladdēhā svāhāsahāyatilakēna |
sahakāramūladēśē saṁvidrūpā kuṭumbinī ramatē || 64 ||

kusumaśaragarvasampatkōśagr̥haṁ bhāti kāñcidēśagatam |
sthāpitamasminkathamapi gōpitamantarmayā manōratnam || 65 ||

dagdhaṣaḍadhvāraṇyaṁ daradalitakusumbhasambhr̥tāruṇyam |
kalayē navatāruṇyaṁ kampātaṭasīmni kimapi kāruṇyam || 66 ||

adhikāñci vardhamānāmatulāṁ karavāṇi pāraṇāmakṣṇōḥ |
ānandapākabhēdāmaruṇimapariṇāmagarvapallavitām || 67 ||

bāṇasr̥ṇipāśakārmukapāṇimamuṁ kamapi kāmapīṭhagatam |
ēṇadharakōṇacūḍaṁ śōṇimaparipākabhēdamākalayē || 68 ||

kiṁ vā phalati mamānyairbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākṣī || 69 ||

mañcē sadāśivamayē pariśivamayalalitapauṣpaparyaṅkē |
adhicakramadhyamāstē kāmākṣī nāma kimapi mama bhāgyam || 70 ||

rakṣyō:’smi kāmapīṭhīlāsikayā ghanakr̥pāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā || 71 ||

līyē puraharajāyē māyē tava taruṇapallavacchāyē |
caraṇē candrābharaṇē kāñcīśaraṇē natārtisaṁharaṇē || 72 ||

mūrtimati muktibījē mūrdhni stabakitacakōrasāmrājyē |
mōditakampākūlē muhurmuhurmanasi mumudiṣā:’smākam || 73 ||

vēdamayīṁ nādamayīṁ bindumayīṁ parapadōdyadindumayīm |
mantramayīṁ tantramayīṁ prakr̥timayīṁ naumi viśvavikr̥timayīm || 74 ||

puramathanapuṇyakōṭī puñjitakavilōkasūktirasadhāṭī |
manasi mama kāmakōṭī viharatu karuṇāvipākaparipāṭī || 75 ||

kuṭilaṁ caṭulaṁ pr̥thulaṁ mr̥dulaṁ kacanayanajaghanacaraṇēṣu |
avalōkitamavalambitamadhikampātaṭamamēyamasmābhiḥ || 76 ||

pratyaṅmukhyā dr̥ṣṭyā prasādadīpāṅkurēṇa kāmākṣyāḥ |
paśyāmi nistulamahō pacēlimaṁ kamapi paraśivōllāsam || 77 ||

vidyē vidhātr̥viṣayē kātyāyani kāli kāmakōṭikalē |
bhārati bhairavi bhadrē śākini śāmbhavi śivē stuvē bhavatīm || 78 ||

mālini mahēśacālini kāñcīkhēlini vipakṣakālini tē |
śūlini vidrumaśālini surajanapālini kapālini namō:’stu || 79 ||

dēśika iti kiṁ śaṅkē tattādr̥ktava nu taruṇimōnmēṣaḥ |
kāmākṣi śūlapāṇēḥ kāmāgamasamayatantradīkṣāyām || 80 ||

vētaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumarucē namasyāṁ śaṅkaranayanāmr̥tāya racayāmaḥ || 81 ||

adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākṣam |
avanatajanānukampāmanukampākūlamasmadanukūlām || 82 ||

paricitakampātīraṁ parvatarājanyasukr̥tasannāham |
paragurukr̥payā vīkṣē paramaśivōtsaṅgamaṅgalābharaṇam || 83 ||

dagdhamadanasya śambhōḥ prathīyasīṁ brahmacaryavaidagdhīm |
tava dēvi taruṇimaśrīcaturimapākō na cakṣamē mātaḥ || 84 ||

madajalatamālapatrā vasanitapatrā karādr̥takhānitrā |
viharati pulindayōṣā guñjābhūṣā phaṇīndrakr̥tavēṣā || 85 ||

aṅkē śukinī gītē kautukinī parisarē ca gāyakinī |
jayasi savidhē:’mba bhairavamaṇḍalinī śravasi śaṅkhakuṇḍalinī || 86 ||

praṇatajanatāpavargā kr̥tabahusargā sasiṁhasaṁsargā |
kāmākṣi muditabhargā hataripuvargā tvamēva sā durgā || 87 ||

śravaṇacaladvētaṇḍā samarōddaṇḍā dhutāsuraśikhaṇḍā |
dēvi kalitāntraṣaṇḍā dhr̥tanaramuṇḍā tvamēva cāmuṇḍā || 88 ||

urvīdharēndrakanyē darvībharitēna bhaktapūrēṇa |
gurvīmakiñcanārtiṁ kharvīkuruṣē tvamēva kāmākṣi || 89 ||

tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
krōḍapatibhīṣaṇamukhī krīḍasi jagati tvamēva kāmākṣi || 90 ||

smaramathanavaraṇalōlā manmathahēlāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhr̥tamālā || 91 ||

vimalapaṭī kamalakuṭī pustakarudrākṣaśastahastapuṭī |
kāmākṣi pakṣmalākṣī kalitavipañcī vibhāsi vairiñcī || 92 ||

kuṅkumarucipiṅgamasr̥kpaṅkilamuṇḍālimaṇḍitaṁ mātaḥ |
jayati tava rūpadhēyaṁ japapaṭapustakavarābhayakarābjam || 93 ||

kanakamaṇikalitabhūṣāṁ kālāyasakalahaśīlakāntikalām |
kāmākṣi śīlayē tvāṁ kapālaśūlābhirāmakarakamalām || 94 ||

lōhitimapuñjamadhyē mōhitabhuvanē mudā nirīkṣantē |
vadanaṁ tava kucayugalaṁ kāñcīsīmāṁ ca kē:’pi kāmākṣi || 95 ||

jaladhidviguṇitahutavahadiśādinēśvarakalāśvinēyadalaiḥ |
nalinairmahēśi gacchasi sarvōttarakarakamaladalamamalam || 96 ||

satkr̥tadēśikacaraṇāḥ sabījanirbījayōganiśśrēṇyā |
apavargasaudhavalabhīmārōhantyamba kē:’pi tava kr̥payā || 97 ||

antarapi bahirapi tvaṁ jantutatērantakāntakr̥dahantē |
cintitasantānavatāṁ santatamapi tantanīṣi mahimānam || 98 ||

kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṁ tē bimbaphalaṁ śambarāriṇā nyastam || 99 ||

jaya jaya jagadamba śivē jaya jaya kāmākṣi jaya jayādrisutē |
jaya jaya mahēśadayitē jaya jaya cidgaganakaumudīdhārē || 100 ||

āryāśatakaṁ bhaktyā paṭhatāmāryākr̥pākaṭākṣēṇa |
nissarati vadanakamalādvāṇī pīyūṣadhōraṇī divyā || 101 ||

Also Read:

Mooka Panchasati-Mandasmitha Satakam (1) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Mooka Panchasati-Mandasmitha Satakam (1) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top