Templesinindiainfo

Best Spiritual Website

Puja Vidhanam (Poorvangam) Lyrics in English

Puja Vidhanam (Poorvangam) in English:

॥ pūjā vidhi – pūrvāṅgam ॥
śrī mahāgaṇādhipatayē namaḥ |
śrī gurubhyō namaḥ |
hariḥ ōṁ |

śuciḥ –
apavitraḥ pavitrōvā sarvāvasthāṁ gatō:’pi vā |
yaḥ smarēt puṇḍarīkākṣaṁ sa bāhyābhyantaraḥ śuciḥ ||

puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ||

namaskāram –
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarva vighnōpaśāntayē ||

agajānana padmārkaṁ gajānanamaharniśam |
anēkadaṁ taṁ bhaktānāṁ ēkadantamupāsmahē ||

dē̲vīṁ vācámajanayanta dē̲vāstāṁ vi̲śvarū́pāḥ pa̲śavṓ vadanti |
sā nṓ ma̲ndrēṣa̲mūrja̲ṁ duhā́nā dhē̲nurvāga̲smānupa̲ suṣṭu̲taitú ||

yaśśivō nāma rūpābhyāṁ yā dēvī sarvamaṅgalā |
tayōḥ saṁsmaraṇānnityaṁ sarvadā jaya maṅgalam ||

tadēva lagnaṁ sudinaṁ tadēva tārābalaṁ candrabalaṁ tadēva |
vidyābalaṁ daivabalaṁ tadēva lakṣmīpatē tē:’ṅghriyugaṁ smarāmi ||

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||

lābhastēṣāṁ jayastēṣāṁ kutastēṣāṁ parābhavaḥ |
ēṣāṁ indīvaraśyāmō hr̥dayasthō janārdanaḥ |

sarvamaṅgala māṅgalyē śivē sarvārtha sādhikē |
śaraṇyē tryambakē gaurī nārāyaṇi namōstu tē ||

śrī lakṣmī nārāyaṇābhyāṁ namaḥ | umā mahēśvarābhyāṁ namaḥ |
vāṇī hiraṇyagarbhābhyāṁ namaḥ | śacī purandarābhyāṁ namaḥ |
arundhatī vaśiṣṭhābhyāṁ namaḥ | śrī sītārāmābhyāṁ namaḥ |
mātā pitr̥bhyō namaḥ | sarvēbhyō mahājanēbhyō namaḥ |

ācamya –
ōṁ kēśavāya svāhā |
ōṁ nārāyaṇāya svāhā |
ōṁ mādhavāya svāhā |
ōṁ gōvindāya namaḥ | ōṁ viṣṇavē namaḥ |
ōṁ madhusūdanāya namaḥ | ōṁ trivikramāya namaḥ |
ōṁ vāmanāya namaḥ | ōṁ śrīdharāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ | ōṁ padmanābhāya namaḥ |
ōṁ dāmōdarāya namaḥ | ōṁ saṅkarṣaṇāya namaḥ |
ōṁ vāsudēvāya namaḥ | ōṁ pradyumnāya namaḥ |
ōṁ aniruddhāya namaḥ | ōṁ puruṣōttamāya namaḥ |
ōṁ athōkṣajāya namaḥ | ōṁ nārasiṁhāya namaḥ |
ōṁ acyutāya namaḥ | ōṁ janārdanāya namaḥ |
ōṁ upēndrāya namaḥ | ōṁ harayē namaḥ |
ōṁ śrī kr̥ṣṇāya namaḥ |

dīpārādhanam –
dīpastvaṁ brahmarūpōsi jyōtiṣāṁ prabhuravyayaḥ |
saubhāgyaṁ dēhi putrāṁśca sarvānkāmāṁśca dēhi mē ||

bhō dīpa dēvi rūpastvaṁ karmasākṣī hyavighnakr̥t |
yāvatpūjāṁ kariṣyāmi tāvattvaṁ susthirō bhava ||

dīpārādhana muhūrtaḥ sumuhūrtō:’stu ||

pūjārthē haridrā kuṅkuma vilēpanaṁ kariṣyē ||

bhūtōcchāṭanam –
ōṁ uttiṣṭhantu bhūta piśācāḥ ya ētē bhūmi bhārakāḥ |
ētēṣāmavirōdhēna brahmakarma samārabhē |
apasarpantu tē bhūtā yē bhūtā bhūmisaṁsthitāḥ |
yē bhūtā vighnakartārastē gacchantu śivā:’jñayā |

prāṇāyāmam –
ōṁ bhūḥ | ōṁ bhuvaḥ | ōṁ suvaḥ | ōṁ mahaḥ |
ōṁ janaḥ | ōṁ tapaḥ | ōṁ satyaṁ |
ōṁ tatsaviturvarēṇyaṁ bhargō dēvasya dhīmahi dhiyō yō naḥ pracōdayāt |
ōmāpō jyōtī rasōmr̥taṁ brahma bhūrbhuvassuvarōm |

saṅkalpam –
mama upātta samasta duritakṣaya dvārā śrī paramēśvaramuddiśya śrī paramēśvara prītyarthaṁ śubhābhyāṁ śubhē śōbhanē muhūrtē śrī mahāviṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthē śvētavarāha kalpē vaivasvata manvantarē kaliyugē prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē mērōḥ dakṣiṇa digbhāgē śrīśailasya ___ pradēśē ___, ___ nadyōḥ madhya pradēśē lakṣmī nivāsa gr̥hē samasta dēvatā brāhmaṇa ācārya hari hara guru caraṇa sannidhau asmin vartamanē vyāvaharika cāndramānēna śrī ____ nāma saṁvatsarē ___ ayanē ___ r̥tau ___ māsē ___ pakṣē ___ tithau ___ vāsarē ___ nakṣatrē ___ yōgē ___ karaṇa ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubhatithau śrīmān ___ gōtraḥ ___ nāmadhēyaḥ (mama dharmapatnī śrīmataḥ ___ gōtrasya ___ nāmadhēyaḥ samētasya) mama/asmākaṁ sahakuṭumbasya kṣēma sthairya dhairya vīrya vijaya abhaya āyuḥ ārōgya aiśvara abhivr̥ddhyarthaṁ dharma artha kāma mōkṣa caturvidha puruṣārtha phala siddhyarthaṁ dhana kanaka vastu vāhana samr̥ddhyarthaṁ sarvābhīṣṭa siddhyarthaṁ śrī _____ uddiśya śrī _____ prītyarthaṁ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavatā niyamēna sambhavitā prakārēṇa yāvacchakti dhyāna āvāhanādi ṣōḍaśōpacāra* pūjāṁ kariṣyē ||

ādau nirvighna pūjā parisamāptyarthaṁ śrī mahāgaṇapati pūjāṁ kariṣyē |

tadaṅga kalaśārādhanaṁ kariṣyē |

kalaśārādhanam –
kalaśē gandha puṣpākṣatairabhyarcya | kalaśē udakaṁ pūrayitvā |
kalaśasyōpari hastaṁ nidhāya |

ōṁ kalaśasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ |
mūlē tatra sthitō brahma madhyē mātr̥gaṇāśritā ||
kukṣautu sāgarāḥ sarvē saptadvīpā vasundharā |
r̥gvēdō:’tha yajurvēdō sāmavēdō hyatharvaṇaḥ ||

aṅgaiśca sahitāḥ sarvē kalaśāmbu samāśritāḥ |

ōṁ āka̲laśḕṣu dhāvati pa̲vitrē̲ paríṣicyatē |
u̲kthairya̲jñēṣú vardhatē |

āpō̲ vā i̲dagṁ sarva̲ṁ viśvā́ bhū̲tānyāpáḥ |
prā̲ṇā vā āpáḥ pa̲śava̲ āpō:’nna̲māpō:’mŕ̥ta̲māpáḥ
sa̲mrāḍāpṓ vi̲rāḍāpáḥ sva̲rāḍāpa̲śchandā̲g̲-ṣyāpō̲
jyōtī̲g̲-ṣyāpō̲ yajū̲g̲-ṣyāpáḥ sa̲tyamāpa̲ḥ
sarvā́ dē̲vatā̲ āpō̲ bhūrbhuva̲ḥ suva̲rāpa̲ ōm ||

gaṅgē ca yamunē kr̥ṣṇē gōdāvarī sarasvatī |
narmadē sindhu kāvērī jalēsmin sannidhiṁ kuru ||

kāvērī tuṅgabhadrā ca kr̥ṣṇavēṇī ca gautamī |
bhāgīrathī ca vikhyātāḥ pañca gaṅgāḥ prakīrtitāḥ ||

āyāntu śrī ____ pūjārthaṁ mama durita kṣayakārakāḥ
ōṁ ōṁ ōṁ kalaśōdakēna pūjā dravyāṇi samprōkṣya,
dēvaṁ samprōkṣya, ātmānaṁ ca samprōkṣya ||

śaṅkha pūjā –
kalaśōdakēna śaṅkhaṁ pūrayitvā ||
śaṅkhē gandhakuṅkumapuṣpatulasīpatrairalaṅkr̥tya ||

śaṅkhaṁ candrārka daivataṁ madhyē varuṇa dēvatām |
pr̥ṣṭhē prajāpatiṁ vindhyādagrē gaṅgā sarasvatīm ||

trailōkyēyāni tīrthāni vāsudēvasyadadrayā |
śaṅkhē tiṣṭhantu viprēndrā tasmāt śaṅkhaṁ prapūjayēt ||

tvaṁ purā sāgarōtpannō viṣṇunā vidhr̥taḥ karē |
pūjitaḥ sarvadēvaiśca pāñcajanya namō:’stu tē ||

garbhādēvārinārīṇāṁ viśīryantē sahasradhā |
navanādēnapātālē pāñcajanya namō:’stu tē ||

ōṁ śaṅkhāya namaḥ | ōṁ dhavalāya namaḥ |
ōṁ pāñcajanyāya namaḥ | ōṁ śaṅkha dēvatābhyō namaḥ |
sakala pūjārthē akṣatān samarpayāmi ||

ghaṇṭa pūjā –
ōṁ jayadhvani mantramātaḥ svāhā |
ghaṇṭadēvatābhyō namaḥ |
sakalōpacāra pūjārthē akṣatān samarpayāmi |

ghaṇṭanādam |
āgamārthaṁ tu dēvānāṁ gamanārthaṁ tu rākṣasām |
ghaṇṭāravaṁ karōmyādau dēva āhvāna lāñcanam ||

iti ghaṇṭānādaṁ kr̥tvā ||

Also Read:

Puja Vidhanam (Poorvangam) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Puja Vidhanam (Poorvangam) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top