Templesinindiainfo

Best Spiritual Website

Rudradhyaya Stuti Lyrics in English

Rudradhyaya Stuti in English:

॥ rudrādhyāya stuti ॥
dhyānam ||

āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura-
jjyōtiḥ sphāṭika liṅga maulivilasat pūrṇēndu vāntāmr̥taiḥ |
astōkāplutamēkamīśamaniśaṁ rudrānuvākān japan
dhyāyēdīpsitasiddhayē dhruvapadaṁ viprō:’bhiṣiñcēcchivam ||

brahmāṇḍa vyāptadēhāḥ bhasita himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita śaśikalāścaṇḍa kōdaṇḍa hastāḥ ||

tryakṣā rudrākṣamālāḥ salalitavapuṣāśśāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta prakaṭita vibhavāḥ naḥ prayacchantu saukhyam ||

ityuktvā satvaraṁ sāmbaṁ smr̥tvā śaṅkarapādukē
dhyātvā yayau gaṇādhīśaḥ śivasannidhimādarāt |
tataḥ praṇamya bahudhā kr̥tāñjali puṭaḥ prabhuḥ
śambhuṁ stōtuṁ matiṁ cakrē sarvābhīṣṭapradāyakam ||

gaṇēśa uvāca –
namastē dēva dēvāya namastē rudra manyavē |
namastē candracūḍāyāpyutōta iṣavē namaḥ || 1 ||

namastē pārvatīkāntā-yaikarūpāya dhanvanē |
namastē bhagavan śaṁbhō bāhubhẏāmuta tē namaḥ || 2 ||

iṣuḥ śivatamā yā tē tayā mr̥ḍāya rudramām |
śivaṁ dhanuryadbabhūva tēnāpi mr̥ḍayādhunā || 3 ||

śaravyā yā śivatamā tayāpi mr̥ḍaya prabhō |
yā tē rudra śivā nityaṁ sarvamaṅgalasādhanam || 4 ||

tayābhicākaśīhi tvaṁ tanuvā māmumāpatē |
ghōrayā tanuvācāpi rudrādyā:’pāpakāśinī || 5 ||

yā tayā mr̥ḍaẏa svāmin sadā śantamayā prabhō |
giriśanta mahārudra hastē yāmiṣumastavē || 6 ||

bibharṣi tāṁ giritrādya śivāṁ kuru śivāpatē |
śivēna vacasā rudra nityaṁ vācāvadāmasi || 7 ||

tvadbhakti paripūtāṅgaṁ mahiṁsīḥ puruṣaṁ jagat |
yacca śarva jagatsarvamayakṣmaṁ sumanā asat || 8 ||

yathātathāvamāṁ rudra tadanyadhāpi mē prabhō |
rudra tvam prathamō daivyō bhiṣak pāpavināśakaḥ || 9 ||

adhivaktā:’dhyavōcanmāṁ bhāvaliṅgārcakaṁ mudā |
ahīn sarvān yātu dhānyaḥ sarvā apyadya jaṁbhayan || 10 ||

asau tāmrōruṇō babhruḥ nīlagrīvaḥ sumaṅgalaḥ |
vilōhitō stvayaṁ śaṁbhō tvadadhiṣṭhāna ēva hi || 11 ||

namō namastē bhagavan nīlagrīva mīḍhuṣē |
sahasrākṣāya śuddhāya saccidānanda mūrtayē || 12 ||

ubhayōgārtni yōrjyā yā dhanvanastāṁ pramuñcatām |
samprāpya dhanuranyēṣāṁ bhayāya prabhaviṣyati || 13 ||

asmadbhaya vināśārtha madhunābhayada prabhō |
yāścatē hasta iṣavaḥ paratā bhagavō vāpa || 14 ||

avatatya dhanuścatvaṁ sahasrākṣa śatēṣudhē |
mukhā niśīrya śalyānāṁ śivō naḥ sumanā bhava || 15 ||

vijyaṁ dhanuridaṁ bhūyāt viśalyō bāṇavānapi |
anēśanniṣavaścāpi hyābhurastu niṣaṅgathiḥ || 16 ||

kapardinō mahēśasya yadi nābhurniṣaṅgathiḥ |
iṣavō pi samarthāścēt sāmarthyātu bhayaṁ bhavēt || 17 ||

yā tē hētirdhanurhastēna mīḍhuṣṭama babhūva yā |
tayā:’smān viśvatastēna pālaya tvamayakṣmayā || 18 ||

anātatāyā:’yudhāya namastē dhr̥ṣṇavē namaḥ |
bāhubhyāṁ dhanvanē śaṁbhō namō bhūyō namō namaḥ || 19 ||

paritē dhanvanō hētiḥ viśvatō:’smān vr̥ṇaktu naḥ |
iṣudhistava yā tāvadasmadārē nidhēhi tam || 20 ||

hiraṇya bāhavē tubhyaṁ sēnānyē tē namō namaḥ |
diśāṁ ca patayē tubhyaṁ paśūnāṁ patayē namaḥ || 21 ||

tviṣīmatē namastubhyaṁ namaḥ saspiñjarāya tē |
namaḥ pathīnāṁ patayē babhluśāẏa namō namaḥ || 22 ||

namō vivyādhinē:’nnānāṁ patayē prabhavē namaḥ |
namastē harikēśāya rudrāya-stūpavītinē || 23 ||

puṣṭānāṁ patayē tubhyaṁ jagatāṁ patayē namaḥ |
saṁsāra hēti rūpāya rudrāyāpyātatāvinē || 24 ||

kṣētrāṇāṁ patayē tubhyaṁ sūtāya sukr̥tātmanē |
ahantyāya namastubhyaṁ vanānāṁ patayē namaḥ || 25 ||

rōhitāya sthapatayē mantriṇē vāṇijāya ca |
kakṣāṇāṁ patayē tubhyaṁ namastubhyaṁ bhuvantayē || 26 ||

tadvārivaskr̥tāyāstu mahādēvāya tē namaḥ |
ōṣādhīnāṁ ca patayē namastubhyaṁ mahātmanē || 27 ||

uccairghōṣāẏa dhīrāya dhīrān krandayatē namaḥ || 28 ||

pattīnāṁ patayē tubhyaṁ kr̥tsnavītāya tē namaḥ |
dhāvatē dhavalāyā:’pi sattvanāṁ patayē namaḥ || 29 ||

avyādhinīnāṁ patayē kakubhāya niṣaṅgiṇē |
stēnānāṁ patayē tubhyaṁ divyēṣudhimatē namaḥ || 30 ||

taskarāṇāṁ ca patayē vañcatē parivañcatē |
stāyūnāṁ patayē tubhyaṁ namastē:’stu nicēravē || 31 ||

namaḥ paricarāyā:’pi mahārudrāya tē namaḥ |
araṇẏānāṁ ca patayē muṣṇatāṁ patayē namaḥ || 32 ||

uṣṇīṣiṇē namastubhyaṁ namō giricarāya tē |
kuluñcānāṁ ca patayē namastubhyaṁ bhavāya ca || 33 ||

namō rudrāya śarvāya tubhyaṁ paśupatayē namaḥ |
nama ugrāya bhīmāya namaścāgrēvadhāya ca || 34 ||

namō dūrēvadhāyā:’pi namō hantrē namō namaḥ |
hanīyasē namastubhyaṁ nīlagrīvāya tē namaḥ || 35 ||

namastē śitikaṇṭhāya namastē:’stu kapardinē |
namastē vyuptakēśāya sahasrākṣāya mīḍhuṣē || 36 ||

giriśāya namastē:’stu śipiviṣṭāya tē namaḥ |
namastē śambhavē tubhyaṁ mayōbhava namō:’stu tē || 37 ||

mayaskara namastubhyaṁ śaṅkarāya namō namaḥ |
namaśśivāya śarvāya namaśśivatarāya ca || 38 ||

namastīrthyāya kūlyāya namaḥ pāryāya tē namaḥ |
āvāryāya namastē:’stu namaḥ prataraṇāya ca || 39 ||

nama uttaraṇāyā:’pi harā:’tāryāya tē namaḥ |
ālādyāya namastē:’stu bhaktānāṁ varadāya ca || 40 ||

namaśśaṣpyāya phēnyāya sikatyāya namō namaḥ |
pravāhyāya namastē:’stu hrasvāyā:’stu namō namaḥ || 41 ||

vāmanāya namastē:’stu br̥hatē ca namō namaḥ |
varṣīyasē namastē:’stu namō vr̥ddhāya tē namaḥ || 42 ||

saṁvr̥dhvanē namastubhyamagriyāya namō namaḥ |
prathamāya namastubhyamāśavē cājirāya ca || 43 ||

śīghriyāya namastē:’stu śībhyāya ca namō namaḥ |
nama ūrmyāya śarvāyā:’pyavasvanyāya tē namaḥ || 44 ||

srōtasyāya namastubhyaṁ dvīpẏāya ca namō namaḥ |
jyēṣṭhāya ca namastubhyaṁ kaniṣṭhāya namō namaḥ || 45 ||

pūrvajāya namastubhyaṁ namōstvaparajāya ca |
madhyamāya namastubhyamapagalbhāya tē namaḥ || 46 ||

jaghanyāya namastubhyaṁ budhniyāẏa namō namaḥ |
sōbhẏāya pratisaryāya yāmyāya ca namō namaḥ || 47 ||

kṣēmyāya ca namastubhyaṁ yāmyāya ca namō namaḥ |
urvaryāya namastubhyaṁ khalyāya ca namō namaḥ || 48 ||

ślōkyāya cā:’vasānyāyā:’vasvanyāẏa ca tē namaḥ |
namō vanyāya kakṣyāya maunjyāya ca namō namaḥ || 49 ||

śravāya ca namastubhyaṁ pratiśrava namō namaḥ |
āśuṣēṇāya śūrāya namōstvā:’śurathāya ca || 50 ||

varūthinē parmiṇē ca bilminē ca namō namaḥ |
śrutāya śrutasēnāya namaḥ kavacinē namaḥ || 51 ||

dundubhẏāya namastubhyamā:’hananyāya tē namaḥ |
prahitāya namastubhyaṁ dhr̥ṣṇavē pramr̥śāya ca || 52 ||

pārāẏa pāravindāya namastīkṣṇēṣavē namaḥ |
sudhanvanē namastubhyaṁ svāyudhāya namō namaḥ || 53 ||

namaḥ srutyāya pathyāya namaḥ kāṭẏāya tē namaḥ |
namō nīpyāẏa sōdyāya sarasyāya ca tē namaḥ || 54 ||

namō nādyāya bhavyāya vaiśantāya namō namaḥ |
avaṭyāya namastubhyaṁ namaḥ kūpyāẏa tē namaḥ || 55 ||

avarṣyāya ca varṣyāya mēghyāya ca namō namaḥ |
vidyutyāya namastubhyamīdhriyāya namō namaḥ || 56 ||

ātapyāẏa namastubhyaṁ vātyāya ca namō namaḥ |
rēṣmiyāya namastubhyaṁ vāstavyāya namō namaḥ || 57 ||

vāstupāya namastubhyaṁ namassōmāyatē namaḥ |
namō rudrāya tāmrāyā:’pyaruṇāya ca tē namaḥ || 58 ||

nama ugrāya bhīmāya namaśśaṅgāya tē namaḥ |
namastīrthyāya kūlyāẏa sikatyaya namō namaḥ || 59 ||

pravāhyāya namastubhyamiriṇyāya namō namaḥ |
namastē candracūḍāẏa prapathyāya namō namaḥ || 60 ||

kimśilāya namastē:’stu kṣayaṇāya ca tē namaḥ |
kapardinē namastē:’stu namastē:’stu pulastayē || 61 ||

namō gōṣṭhyāya gr̥hyāẏa grahāṇāṁ patayē namaḥ |
samastalpyāya gēhyāẏa guhāvāsāya tē namaḥ || 62 ||

kāṭyāya gahvarēṣṭhāya hradayyāẏa ca tē namaḥ |
nivēṣpyāya namastubhyaṁ pāgṁsavẏāya tē namaḥ || 63 ||

rajasyāẏa namastubhyaṁ parātpara tarāya ca |
namastē harikēśāya śuṣkyāya ca namō namaḥ || 64 ||

harityāẏa namastubhyaṁ haridvarṇāya tē namaḥ |
namaḥ urmyāya sūrmyāẏa parṇyāya ca namō namaḥ || 65 ||

namō:’paguramāṇāya parṇaśadẏāya tē namaḥ |
abhighnatē cā:’khkhidatē namaḥ prakhkhidatē namaḥ || 66 ||

viśvarūpāya viśvāya viśvādhārāya tē namaḥ |
tryambakāya ca rudrāya girijāpatayē namaḥ || 67 ||

maṇikōṭīra kōṭistha kāntidīptāya tē namaḥ |
vēdavēdānta vēdyāya vr̥ṣārūḍhāya tē namaḥ || 68 ||

avijñēya svarūpāya sundarāya namō namaḥ |
umākānta namastē:’stu namastē sarvasākṣiṇē || 69 ||

hiraṇya bāhavē tubhyaṁ hiraṇyābharaṇāya ca |
namō hiraṇya rūpāya rūpātītāya tē namaḥ || 70 ||

hiraṇyapatayē tubhyamambikāpatayē namaḥ |
umāyāḥ patayē tubhyaṁ namaḥ pāpapraṇāśaka || 71 ||

mīḍhuṣṭamāya durgāẏa kadrudrāya pracētasē |
tavyasē bilvapūjyāya namaḥ kalyāṇarūpiṇē || 72 ||

apāra kalẏāṇa guṇārṇavāya
śrī nīlakaṇṭhāya nirañjanāya |
kālāntakāyā:’pi namō namastē
dikkālarūpāya namō namastē || 73 ||

vēdāntabr̥ndastuta sadguṇāya
guṇapravīṇāya guṇāśrayāẏa |
śrī viśvanāthāya namō namastē
kāśī nivāsāya namō namastē || 74 ||

amēya saundarya sudhānidhāna
samr̥ddhirūpāya namō namastē |
dharādharākāra namō namastē
dhārāsvarūpāya namō namastē || 75 ||

nīhāra śailātmaja hr̥dvihāra
prakāśa hāra pravibhāsi vīra |
vīrēśvarā:’pāradayānidhāna
pāhi prabhō pāhi namō namastē || 76 ||

ēvaṁ stutvā mahādēvaṁ praṇipatya punaḥ punaḥ |
kr̥tāñjali puṭastasthau pārśvē ḍuṇṭhivināyakaḥ ||

tamālōkya sutaṁ prāptaṁ vēdaṁ vēdāṅgapāragaṁ |
snēhāśrudhārā saṁvītaṁ prāha ḍuṇṭhiṁ sadāśivaḥ ||

iti śrī śiva rahasyē harākhyē tr̥tīyāmśē pūrvārthē gaṇēśa kr̥ta rudrādhyāya stutiḥ nāma daśamōdhyāyaḥ ||

anēnā śrīgaṇēśa kr̥ta ślōkātmaka rudradhẏāya pārāyaṇēna śrī viśvēśvara ssuprīta ssuprasannō varadō bhavatu ||

Also Read:

Rudradhyaya Stuti in Sanskrit | English |  Kannada | Telugu | Tamil

Rudradhyaya Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top