Templesinindiainfo

Best Spiritual Website

Rudradhyaya Stuti Lyrics in Sanskrit

Rudradhyaya Stuti in Sanskrit:

॥ रुद्राध्याय स्तुति ॥
ध्यानम् ॥

आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुर-
ज्ज्योतिः स्फाटिक लिङ्ग मौलिविलसत् पूर्णेन्दु वान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

ब्रह्माण्ड व्याप्तदेहाः भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित शशिकलाश्चण्ड कोदण्ड हस्ताः ॥

त्र्यक्षा रुद्राक्षमालाः सललितवपुषाश्शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छन्तु सौख्यम् ॥

इत्युक्त्वा सत्वरं साम्बं स्मृत्वा शङ्करपादुके
ध्यात्वा ययौ गणाधीशः शिवसन्निधिमादरात् ।
ततः प्रणम्य बहुधा कृताञ्जलि पुटः प्रभुः
शम्भुं स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥

गणेश उवाच –
नमस्ते देव देवाय नमस्ते रुद्र मन्यवे ।
नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ १ ॥

नमस्ते पार्वतीकान्ता-यैकरूपाय धन्वने ।
नमस्ते भगवन् शंभो बाहुभ्य़ामुत ते नमः ॥ २ ॥

इषुः शिवतमा या ते तया मृडाय रुद्रमाम् ।
शिवं धनुर्यद्बभूव तेनापि मृडयाधुना ॥ ३ ॥

शरव्या या शिवतमा तयापि मृडय प्रभो ।
या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ ४ ॥

तयाभिचाकशीहि त्वं तनुवा मामुमापते ।
घोरया तनुवाचापि रुद्राद्याऽपापकाशिनी ॥ ५ ॥

या तया मृडय़ स्वामिन् सदा शन्तमया प्रभो ।
गिरिशन्त महारुद्र हस्ते यामिषुमस्तवे ॥ ६ ॥

बिभर्षि तां गिरित्राद्य शिवां कुरु शिवापते ।
शिवेन वचसा रुद्र नित्यं वाचावदामसि ॥ ७ ॥

त्वद्भक्ति परिपूताङ्गं महिंसीः पुरुषं जगत् ।
यच्च शर्व जगत्सर्वमयक्ष्मं सुमना असत् ॥ ८ ॥

यथातथावमां रुद्र तदन्यधापि मे प्रभो ।
रुद्र त्वम् प्रथमो दैव्यो भिषक् पापविनाशकः ॥ ९ ॥

अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा ।
अहीन् सर्वान् यातु धान्यः सर्वा अप्यद्य जंभयन् ॥ १० ॥

असौ ताम्रोरुणो बभ्रुः नीलग्रीवः सुमङ्गलः ।
विलोहितो स्त्वयं शंभो त्वदधिष्ठान एव हि ॥ ११ ॥

नमो नमस्ते भगवन् नीलग्रीव मीढुषे ।
सहस्राक्षाय शुद्धाय सच्चिदानन्द मूर्तये ॥ १२ ॥

उभयोगार्त्नि योर्ज्या या धन्वनस्तां प्रमुञ्चताम् ।
सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ १३ ॥

अस्मद्भय विनाशार्थ मधुनाभयद प्रभो ।
याश्चते हस्त इषवः परता भगवो वाप ॥ १४ ॥

अवतत्य धनुश्चत्वं सहस्राक्ष शतेषुधे ।
मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ १५ ॥

विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि ।
अनेशन्निषवश्चापि ह्याभुरस्तु निषङ्गथिः ॥ १६ ॥

कपर्दिनो महेशस्य यदि नाभुर्निषङ्गथिः ।
इषवो पि समर्थाश्चेत् सामर्थ्यातु भयं भवेत् ॥ १७ ॥

या ते हेतिर्धनुर्हस्तेन मीढुष्टम बभूव या ।
तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ १८ ॥

अनाततायाऽयुधाय नमस्ते धृष्णवे नमः ।
बाहुभ्यां धन्वने शंभो नमो भूयो नमो नमः ॥ १९ ॥

परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु नः ।
इषुधिस्तव या तावदस्मदारे निधेहि तम् ॥ २० ॥

हिरण्य बाहवे तुभ्यं सेनान्ये ते नमो नमः ।
दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ २१ ॥

त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते ।
नमः पथीनां पतये बभ्लुशाय़ नमो नमः ॥ २२ ॥

नमो विव्याधिनेऽन्नानां पतये प्रभवे नमः ।
नमस्ते हरिकेशाय रुद्राय-स्तूपवीतिने ॥ २३ ॥

पुष्टानां पतये तुभ्यं जगतां पतये नमः ।
संसार हेति रूपाय रुद्रायाप्यातताविने ॥ २४ ॥

क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।
अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ २५ ॥

रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।
कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ २६ ॥

तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।
ओषाधीनां च पतये नमस्तुभ्यं महात्मने ॥ २७ ॥

उच्चैर्घोषाय़ धीराय धीरान् क्रन्दयते नमः ॥ २८ ॥

पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ।
धावते धवलायाऽपि सत्त्वनां पतये नमः ॥ २९ ॥

अव्याधिनीनां पतये ककुभाय निषङ्गिणे ।
स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ ३० ॥

तस्कराणां च पतये वञ्चते परिवञ्चते ।
स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ३१ ॥

नमः परिचरायाऽपि महारुद्राय ते नमः ।
अरण्य़ानां च पतये मुष्णतां पतये नमः ॥ ३२ ॥

उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।
कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ ३३ ॥

नमो रुद्राय शर्वाय तुभ्यं पशुपतये नमः ।
नम उग्राय भीमाय नमश्चाग्रेवधाय च ॥ ३४ ॥

नमो दूरेवधायाऽपि नमो हन्त्रे नमो नमः ।
हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ ३५ ॥

नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने ।
नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ ३६ ॥

गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ ३७ ॥

मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः ।
नमश्शिवाय शर्वाय नमश्शिवतराय च ॥ ३८ ॥

नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।
आवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥ ३९ ॥

नम उत्तरणायाऽपि हराऽतार्याय ते नमः ।
आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ ४० ॥

नमश्शष्प्याय फेन्याय सिकत्याय नमो नमः ।
प्रवाह्याय नमस्तेऽस्तु ह्रस्वायाऽस्तु नमो नमः ॥ ४१ ॥

वामनाय नमस्तेऽस्तु बृहते च नमो नमः ।
वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ ४२ ॥

संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।
प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ ४३ ॥

शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः ।
नम ऊर्म्याय शर्वायाऽप्यवस्वन्याय ते नमः ॥ ४४ ॥

स्रोतस्याय नमस्तुभ्यं द्वीप्य़ाय च नमो नमः ।
ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ ४५ ॥

पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।
मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ ४६ ॥

जघन्याय नमस्तुभ्यं बुध्नियाय़ नमो नमः ।
सोभ्य़ाय प्रतिसर्याय याम्याय च नमो नमः ॥ ४७ ॥

क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।
उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ ४८ ॥

श्लोक्याय चाऽवसान्यायाऽवस्वन्याय़ च ते नमः ।
नमो वन्याय कक्ष्याय मौन्ज्याय च नमो नमः ॥ ४९ ॥

श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।
आशुषेणाय शूराय नमोस्त्वाऽशुरथाय च ॥ ५० ॥

वरूथिने पर्मिणे च बिल्मिने च नमो नमः ।
श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ ५१ ॥

दुन्दुभ्य़ाय नमस्तुभ्यमाऽहनन्याय ते नमः ।
प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ ५२ ॥

पाराय़ पारविन्दाय नमस्तीक्ष्णेषवे नमः ।
सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ ५३ ॥

नमः स्रुत्याय पथ्याय नमः काट्य़ाय ते नमः ।
नमो नीप्याय़ सोद्याय सरस्याय च ते नमः ॥ ५४ ॥

नमो नाद्याय भव्याय वैशन्ताय नमो नमः ।
अवट्याय नमस्तुभ्यं नमः कूप्याय़ ते नमः ॥ ५५ ॥

अवर्ष्याय च वर्ष्याय मेघ्याय च नमो नमः ।
विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ ५६ ॥

आतप्याय़ नमस्तुभ्यं वात्याय च नमो नमः ।
रेष्मियाय नमस्तुभ्यं वास्तव्याय नमो नमः ॥ ५७ ॥

वास्तुपाय नमस्तुभ्यं नमस्सोमायते नमः ।
नमो रुद्राय ताम्रायाऽप्यरुणाय च ते नमः ॥ ५८ ॥

नम उग्राय भीमाय नमश्शङ्गाय ते नमः ।
नमस्तीर्थ्याय कूल्याय़ सिकत्यय नमो नमः ॥ ५९ ॥

प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः ।
नमस्ते चन्द्रचूडाय़ प्रपथ्याय नमो नमः ॥ ६० ॥

किम्शिलाय नमस्तेऽस्तु क्षयणाय च ते नमः ।
कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ ६१ ॥

नमो गोष्ठ्याय गृह्याय़ ग्रहाणां पतये नमः ।
समस्तल्प्याय गेह्याय़ गुहावासाय ते नमः ॥ ६२ ॥

काट्याय गह्वरेष्ठाय ह्रदय्याय़ च ते नमः ।
निवेष्प्याय नमस्तुभ्यं पाग्ंसव्य़ाय ते नमः ॥ ६३ ॥

रजस्याय़ नमस्तुभ्यं परात्पर तराय च ।
नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ ६४ ॥

हरित्याय़ नमस्तुभ्यं हरिद्वर्णाय ते नमः ।
नमः उर्म्याय सूर्म्याय़ पर्ण्याय च नमो नमः ॥ ६५ ॥

नमोऽपगुरमाणाय पर्णशद्य़ाय ते नमः ।
अभिघ्नते चाऽख्खिदते नमः प्रख्खिदते नमः ॥ ६६ ॥

विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।
त्र्यम्बकाय च रुद्राय गिरिजापतये नमः ॥ ६७ ॥

मणिकोटीर कोटिस्थ कान्तिदीप्ताय ते नमः ।
वेदवेदान्त वेद्याय वृषारूढाय ते नमः ॥ ६८ ॥

अविज्ञेय स्वरूपाय सुन्दराय नमो नमः ।
उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ ६९ ॥

हिरण्य बाहवे तुभ्यं हिरण्याभरणाय च ।
नमो हिरण्य रूपाय रूपातीताय ते नमः ॥ ७० ॥

हिरण्यपतये तुभ्यमम्बिकापतये नमः ।
उमायाः पतये तुभ्यं नमः पापप्रणाशक ॥ ७१ ॥

मीढुष्टमाय दुर्गाय़ कद्रुद्राय प्रचेतसे ।
तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ ७२ ॥

अपार कल्य़ाण गुणार्णवाय
श्री नीलकण्ठाय निरञ्जनाय ।
कालान्तकायाऽपि नमो नमस्ते
दिक्कालरूपाय नमो नमस्ते ॥ ७३ ॥

वेदान्तबृन्दस्तुत सद्गुणाय
गुणप्रवीणाय गुणाश्रयाय़ ।
श्री विश्वनाथाय नमो नमस्ते
काशी निवासाय नमो नमस्ते ॥ ७४ ॥

अमेय सौन्दर्य सुधानिधान
समृद्धिरूपाय नमो नमस्ते ।
धराधराकार नमो नमस्ते
धारास्वरूपाय नमो नमस्ते ॥ ७५ ॥

नीहार शैलात्मज हृद्विहार
प्रकाश हार प्रविभासि वीर ।
वीरेश्वराऽपारदयानिधान
पाहि प्रभो पाहि नमो नमस्ते ॥ ७६ ॥

एवं स्तुत्वा महादेवं प्रणिपत्य पुनः पुनः ।
कृताञ्जलि पुटस्तस्थौ पार्श्वे डुण्ठिविनायकः ॥

तमालोक्य सुतं प्राप्तं वेदं वेदाङ्गपारगं ।
स्नेहाश्रुधारा संवीतं प्राह डुण्ठिं सदाशिवः ॥

इति श्री शिव रहस्ये हराख्ये तृतीयाम्शे पूर्वार्थे गणेश कृत रुद्राध्याय स्तुतिः नाम दशमोध्यायः ॥

अनेना श्रीगणेश कृत श्लोकात्मक रुद्रध्य़ाय पारायणेन श्री विश्वेश्वर स्सुप्रीत स्सुप्रसन्नो वरदो भवतु ॥

Also Read:

Rudradhyaya Stuti in Sanskrit | English |  Kannada | Telugu | Tamil

Rudradhyaya Stuti Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top