Templesinindiainfo

Best Spiritual Website

Runa Vimochana Narasimha Stotram Lyrics in Hindi

Runa Vimochana Narasimha Stotram in Hindi:

॥ ऋण विमोचन नृसिंह स्तोत्रम् ॥
ध्यानम् –
वागीसा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे ॥

स्तोत्रम् ।
देवता कार्यसिद्ध्यर्थं सभास्तम्भ समुद्भवम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ १ ॥

लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ २ ॥

आन्त्रमालाधरं शङ्खचक्राब्जायुध धारिणं ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ३ ॥

स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ४ ॥

सिंहनादेन महता दिग्दन्ति* भयनाशनम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ५ ॥

प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ६ ॥

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ७ ॥

वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ८ ॥

य इदं पठते नित्यं ऋणमोचन सञ्ज्ञितम् ।
अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥

इति ऋण विमोचन नृसिंह स्तोत्रम् ।

Click Here to Read Runa Vimochana Narasimha Stotram Meaning:

Also Read:

Runa Vimochana Narasimha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Runa Vimochana Narasimha Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top