Templesinindiainfo

Best Spiritual Website

Sankshepa Ramayana (Shatashloki) Lyrics in English

Sankshepa Ramayana in English:

॥ saṁkṣēpa rāmāyaṇa ॥
tapassvādhyāyanirataṁ tapasvī vāgvidāṁ varam |
nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 ||

kō:’nvasminsāmprataṁ lōkē guṇavān kaśca vīryavān |
dharmajñaśca kr̥tajñaśca satyavākyō dr̥ḍhavrataḥ || 2 ||

cāritrēṇa ca kō yuktaḥ sarvabhūtēṣu kō hitaḥ |
vidvān kaḥ kassamarthaśca kaścaikapriyadarśanaḥ || 3 ||

ātmavān kō jitakrōdhō dyutimān kō:’nasūyakaḥ |
kasya bibhyati dēvāśca jātarōṣasya samyugē || 4 ||

ētadicchāmyahaṁ śrōtuṁ paraṁ kautūhalaṁ hi mē |
maharṣē tvaṁ samarthō:’si jñātumēvaṁvidhaṁ naram || 5 ||

śrutvā caitattrilōkajñō vālmīkērnāradō vacaḥ |
śrūyatāmiti cāmantrya prahr̥ṣṭō vākyamabravīt || 6 ||

bahavō durlabhāścaiva yē tvayā kīrtitā guṇāḥ |
munē vakṣyāmyahaṁ buddhvā tairyuktaḥ śrūyatāṁ naraḥ || 7 ||

ikṣvākuvaṁśaprabhavō rāmō nāma janaiḥ śrutaḥ |
niyatātmā mahāvīryō dyutimān dhr̥timānvaśī || 8 ||

buddhimānnītimānvāgmī śrīmān śatrunibarhaṇaḥ |
vipulāṁsō mahābāhuḥ kambugrīvō mahāhanuḥ || 9 ||

mahōraskō mahēṣvāsō gūḍhajatrurarindamaḥ |
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ || 10 ||

samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān |
pīnavakṣā viśālākṣō lakṣmīvān śubhalakṣaṇaḥ || 11 ||

dharmajñaḥ satyasandhaśca prajānāṁ ca hitē rataḥ |
yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān || 12 ||

prajāpatisamaśśrīmān dhātā ripuniṣūdanaḥ |
rakṣitā jīvalōkasya dharmasya parirakṣitā || 13 ||

rakṣitā svasya dharmasya svajanasya ca rakṣitā |
vēdavēdāṅgatattvajñō dhanurvēdē ca niṣṭhitaḥ || 14 ||

sarvaśāstrārthatattvajñō smr̥timānpratibhānavān |
sarvalōkapriyaḥ sādhuradīnātmā vicakṣaṇaḥ || 15 ||

sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ |
āryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ || 16 ||

sa ca sarvaguṇōpētaḥ kausalyānandavardhanaḥ |
samudra iva gāmbhīryē dhairyēṇa himavāniva || 17 ||

viṣṇunā sadr̥śō vīryē sōmavatpriyadarśanaḥ |
kālāgnisadr̥śaḥ krōdhē kṣamayā pr̥thivīsamaḥ || 18 ||

dhanadēna samastyāgē satyē dharma ivāparaḥ |
tamēvaṅguṇasampannaṁ rāmaṁ satyaparākramam || 19 ||

jyēṣṭhaṁ śrēṣṭhaguṇairyuktaṁ priyaṁ daśarathaḥ sutam |
prakr̥tīnāṁ hitairyuktaṁ prakr̥ti priya kāmyayā || 20 ||

yauvarājyēna samyōktumaicchatprītyā mahīpatiḥ |
tasyābhiṣēkasambhārān dr̥ṣṭvā bhāryā:’tha kaikayī || 21 ||

pūrvaṁ dattavarā dēvī varamēnamayācata |
vivāsanaṁ ca rāmasya bharatasyābhiṣēcanam || 22 ||

sa satyavacanādrājā dharmapāśēna samyataḥ |
vivāsayāmāsa sutaṁ rāmaṁ daśarathaḥ priyam || 23 ||

sa jagāma vanaṁ vīraḥ pratijñāmanupālayan |
piturvacananirdēśātkaikēyyāḥ priyakāraṇāt || 24 ||

taṁ vrajantaṁ priyō bhrātā lakṣmaṇō:’nujagāma ha |
snēhādvinayasampannaḥ sumitrānandavardhanaḥ || 25 ||

bhrātaraṁ dayitō bhrātuḥ saubhrātramanudarśayan |
rāmasya dayitā bhāryā nityaṁ prāṇasamāhitā || 26 ||

janakasya kulē jātā dēvamāyēva nirmitā |
sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ || 27 ||

sītā:’pyanugatā rāmaṁ śaśinaṁ rōhiṇī yathā |
paurairanugatō dūraṁ pitrā daśarathēna ca || 28 ||

śr̥ṅgibērapurē sūtaṁ gaṅgākūlē vyasarjayat |
guhamāsādya dharmātmā niṣādādhipatiṁ priyam || 29 ||

guhēna sahitō rāmaḥ lakṣmaṇēna ca sītayā |
tē vanēna vanaṁ gatvā nadīstīrtvā bahūdakāḥ || 30 ||

citrakūṭamanuprāpya bharadvājasya śāsanāt |
ramyamāvasathaṁ kr̥tvā ramamāṇā vanē trayaḥ || 31 ||

dēvagandharvasaṅkāśāstatra tē nyavasansukham |
citrakūṭaṁ gatē rāmē putraśōkāturastadā || 32 ||

rājā daśarathaḥ svargaṁ jagāma vilapansutam |
mr̥tē tu tasminbharatō vasiṣṭhapramukhairdvijaiḥ || 33 ||

niyujyamānō rājyāya naicchadrājyaṁ mahābalaḥ |
sa jagāma vanaṁ vīrō rāmapādaprasādakaḥ || 34 ||

gatvā tu sa mahātmānaṁ rāmaṁ satyaparākramam |
ayācadbhrātaraṁ rāmaṁ āryabhāvapuraskr̥taḥ || 35 ||

tvamēva rājā dharmajña iti rāmaṁ vacō:’bravīt |
rāmō:’pi paramōdāraḥ sumukhassumahāyaśāḥ || 36 ||

nacaicchatpiturādēśāt rājyaṁ rāmō mahābalaḥ |
pādukē cāsya rājyāya nyāsaṁ dattvā punaḥ punaḥ || 37 ||

nivartayāmāsa tatō bharataṁ bharatāgrajaḥ |
sa kāmamanavāpyaiva rāmapādāvupaspr̥śan || 38 ||

nandigrāmē:’karōdrājyaṁ rāmāgamanakāṅkṣayā |
gatē tu bharatē śrīmān satyasandhō jitēndriyaḥ || 39 ||

rāmastu punarālakṣya nāgarasya janasya ca |
tatrāgamanamēkāgrō daṇḍakānpravivēśa ha || 40 ||

praviśya tu mahāraṇyaṁ rāmō rājīvalōcanaḥ |
virādhaṁ rākṣasaṁ hatvā śarabhaṅgaṁ dadarśa ha || 41 ||

sutīkṣṇaṁ cāpyagastyaṁ ca agastya bhrātaraṁ tathā |
agastyavacanāccaiva jagrāhaindraṁ śarāsanam || 42 ||

khaḍgaṁ ca paramaprītastūṇī cākṣayasāyakau |
vasatastasya rāmasya vanē vanacaraiḥ saha || 43 ||

r̥ṣayō:’bhyāgamansarvē vadhāyāsurarakṣasām |
sa tēṣāṁ pratiśuśrāva rākṣasānāṁ tathā vanē || 44 ||

pratijñātaśca rāmēṇa vadhassamyati rakṣasāṁ |
r̥ṣīṇāmagni kalpānāṁ daṇḍakāraṇyavāsinām || 45 ||

tēna tatraiva vasatā janasthānanivāsinī |
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī || 46 ||

tataḥ śūrpaṇakhāvākyāt udyuktānsarvarākṣasān |
kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam || 47 ||

nijaghāna raṇē rāmastēṣāṁ caiva padānugān |
vanē tasminnivasatā janasthāna nivāsinām || 48 ||

rakṣasāṁ nihatānyāsansahasrāṇi caturdaśa |
tatō jñātivadhaṁ śrutvā rāvaṇaḥ krōdhamūrchitaḥ || 49 ||

sahāyaṁ varayāmāsa mārīcaṁ nāma rākṣasaṁ |
vāryamāṇaḥ subahuśō mārīcēna sa rāvaṇaḥ || 50 ||

na virōdhō balavatā kṣamō rāvaṇa tēna tē |
anādr̥tya tu tadvākyaṁ rāvaṇaḥ kālacōditaḥ || 51 ||

jagāma sahamārīcaḥ tasyāśramapadaṁ tadā |
tēna māyāvinā dūramapavāhya nr̥pātmajau || 52 ||

jahāra bhāryāṁ rāmasya gr̥dhraṁ hatvā jaṭāyuṣam |
gr̥dhraṁ ca nihataṁ dr̥ṣṭvā hr̥tāṁ śrutvā ca maithilīm || 53 ||

rāghavaḥ śōkasantaptō vilalāpākulēndriyaḥ |
tatastēnaiva śōkēna gr̥dhraṁ dagdhvā jaṭāyuṣam || 54 ||

mārgamāṇō vanē sītāṁ rākṣasaṁ sandadarśa ha |
kabandhaṁ nāma rūpēṇa vikr̥taṁ ghōradarśanam || 55 ||

taṁ nihatya mahābāhuḥ dadāha svargataśca saḥ |
sa cāsya kathayāmāsa śabarīṁ dharmacāriṇīm || 56 ||

śramaṇīṁ dharmanipuṇāmabhigacchēti rāghava |
sō:’bhyagacchanmahātējāḥ śabarīṁ śatrusūdanaḥ || 57 ||

śabaryā pūjitaḥ samyagrāmō daśarathātmajaḥ |
pampātīrē hanumatā saṅgatō vānarēṇa ha || 58 ||

hanumadvacanāccaiva sugrīvēṇa samāgataḥ |
sugrīvāya ca tatsarvaṁ śaṁsadrāmō mahābalaḥ || 59 ||

āditastadyathāvr̥ttaṁ sītayāśca viśēṣataḥ |
sugrīvaścāpi tatsarvaṁ śrutvā rāmasya vānaraḥ || 60 ||

cakāra sakhyaṁ rāmēṇa prītaścaivāgnisākṣikaṁ |
tatō vānararājēna vairānukathanaṁ prati || 61 ||

rāmāyāvēditaṁ sarvaṁ praṇayādduḥkhitēna ca |
pratijñātaṁ ca rāmēṇa tadā vālivadhaṁ prati || 62 ||

vālinaśca balaṁ tatra kathayāmāsa vānaraḥ |
sugrīvaḥ śaṅkitaścāsīnnityaṁ vīryēṇa rāghavē || 63 ||

rāghavaḥ pratyayārthaṁ tu dundubhēḥ kāyamuttamam |
darśayāmāsa sugrīvō mahāparvata sannibham || 64 ||

utsmayitvā mahābāhuḥ prēkṣya cāsthi mahābalaḥ |
pādāṅguṣṭhēna cikṣēpa sampūrṇaṁ daśayōjanam || 65 ||

bibhēda ca punaḥ sālān saptaikēna mahēṣuṇā |
giriṁ rasātalaṁ caiva janayan pratyayaṁ tadā || 66 ||

tataḥ prītamanāstēna viśvastaḥ sa mahākapiḥ |
kiṣkindhāṁ rāmasahitō jagāma ca guhāṁ tadā || 67 ||

tatō:’garjaddharivaraḥ sugrīvō hēmapiṅgalaḥ |
tēna nādēna mahatā nirjagāma harīśvaraḥ || 68 ||

anumānya tadā tārāṁ sugrīvēṇa samāgataḥ |
nijaghāna ca tatrainaṁ śarēṇaikēna rāghavaḥ || 69 ||

tataḥ sugrīvavacanāt hatvā vālinamāhavē |
sugrīvamēva tadrājyē rāghavaḥ pratyapādayat || 70 ||

sa ca sarvānsamānīya vānarānvānararṣabhaḥ |
diśaḥ prasthāpayāmāsa didr̥kṣurjanakātmajām || 71 ||

tatō gr̥dhrasya vacanātsampātērhanumānbalī |
śatayōjanavistīrṇaṁ pupluvē lavaṇārṇavam || 72 ||

tatra laṅkāṁ samāsādya purīṁ rāvaṇapālitām |
dadarśa sītāṁ dhyāyantīṁ aśōkavanikāṁ gatām || 73 ||

nivēdayitvā:’bhijñānaṁ pravr̥ttiṁ ca nivēdya ca |
samāśvāsya ca vaidēhīṁ mardayāmāsa tōraṇam || 74 ||

pañca sēnāgragānhatvā sapta mantrisutānapi |
śūramakṣaṁ ca niṣpiṣya grahaṇaṁ samupāgamat || 75 ||

astrēṇōnmuktamātmānaṁ jñātvā paitāmahādvarāt |
marṣayanrākṣasānvīrō yantriṇastānyadr̥cchayā || 76 ||

tatō dagdhvā purīṁ laṅkāṁ r̥tē sītāṁ ca maithilīm |
rāmāya priyamākhyātuṁ punarāyānmahākapiḥ || 77 ||

sō:’bhigamya mahātmānaṁ kr̥tvā rāmaṁ pradakṣiṇam |
nyavēdayadamēyātmā dr̥ṣṭā sītēti tattvataḥ || 78 ||

tataḥ sugrīvasahitō gatvā tīraṁ mahōdadhēḥ |
samudraṁ kṣōbhayāmāsa śarairādityasannibhaiḥ || 79 ||

darśayāmāsa cātmānaṁ samudraḥ saritāṁ patiḥ |
samudravacanāccaiva nalaṁ sētumakārayat || 80 ||

tēna gatvā purīṁ laṅkāṁ hatvā rāvaṇamāhavē |
rāmassītāmanuprāpya parāṁ vrīḍāmupāgamat || 81 ||

tāmuvāca tatō rāmaḥ paruṣaṁ janasaṁsadi |
amr̥ṣyamāṇā sā sītā vivēśa jvalanaṁ satī || 82 ||

tatō:’gnivacanātsītāṁ jñātvā vigatakalmaṣāṁ |
babhau rāmassamprahr̥ṣṭaḥ pūjitassarvadaivataiḥ || 83 ||

karmaṇā tēna mahatā trailōkyaṁ sacarācaram |
sadēvarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ || 84 ||

abhyaṣiñcatsa laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam |
kr̥takr̥tyastadā rāmō vijvaraḥ pramumōda ha || 85 ||

dēvatābhyō varaṁ prāpya samutthāpya ca vānarān |
ayōdhyāṁ prasthitō rāmaḥ puṣpakēṇa suhr̥dvr̥taḥ || 86 ||

bharadvājāśramaṁ gatvā rāmassatyaparākramaḥ |
bharatasyāntikaṁ rāmō hanūmantaṁ vyasarjayat || 87 ||

punarākhyāyikāṁ jalpan sugrīvasahitaśca saḥ |
puṣpakaṁ tatsamāruhya nandigrāmaṁ yayau tadā || 88 ||

nandigrāmē jaṭāṁ hitvā bhrātr̥bhiḥ sahitō:’naghaḥ |
rāmaḥ sītāmanuprāpya rājyaṁ punaravāptavān || 89 ||

prahr̥ṣṭamuditō lōkastuṣṭaḥ puṣṭaḥ sudhārmikaḥ |
nirāyamō hyarōgaśca durbhikṣa bhayavarjitaḥ || 90 ||

na putramaraṇaṁ kiñciddrakṣyanti puruṣāḥ kva cit |
nāryaścāvidhavā nityaṁ bhaviṣyanti pativratāḥ || 91 ||

na cāgnijaṁ bhayaṁ kiñcit nāpsu majjanti jantavaḥ |
na vātajaṁ bhayaṁ kiñcit nāpi jvarakr̥taṁ tathā || 92 ||

na cāpi kṣudbhayaṁ tatra na taskarabhayaṁ tathā |
nagarāṇi ca rāṣṭrāṇi dhana dhānyayutāni ca || 93 ||

nityaṁ pramuditāssarvē yathā kr̥tayugē tathā |
aśvamēdhaśatairiṣṭvā tathā bahusuvarṇakaiḥ || 94 ||

gavāṁ kōṭyayutaṁ datvā brahmalōkaṁ prayāsyati |
asaṅkhyēyaṁ dhanaṁ datvā brāhmaṇēbhyō mahāyaśāḥ || 95 ||

rājavaṁśān śataguṇān sthāpayiṣyati rāghavaḥ |
cāturvarṇyaṁ ca lōkē:’smin svē svē dharmē niyōkṣyati || 96 ||

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
rāmō rājyamupāsitvā brahmalōkaṁ gamiṣyati || 97 ||

phalaśruti:
idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vēdaiśca sammitam |
yaḥ paṭhēdrāmacaritaṁ sarvapāpaiḥ pramucyatē || 98 ||

ētadākhyānamāyuṣyaṁ paṭhanrāmāyaṇaṁ naraḥ |
saputrapautraḥ sagaṇaḥ prētya svargē mahīyatē || 99 ||

paṭhan dvijō vāgr̥ṣabhatvamīyāt
syāt kṣatriyō bhūmipatitvamīyāt |
vaṇigjanaḥ paṇyaphalatvamīyāt
janaśca śūdrō:’pi mahattvamīyāt || 100 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē śrīrāmāyaṇa kathā saṅkṣēpō nāma prathamassargaḥ ||

Also Read:

Sankshepa Ramayana Shatashloki Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sankshepa Ramayana (Shatashloki) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top