Templesinindiainfo

Best Spiritual Website

Shiva Sahasranama Stotram Lyrics in English

Shiva Sahasranama Stotram was wrote by Veda Vyasa.

Siva Sahasranama Stotram in English:

om
sthirah sthanuh prabhurbhanuh pravaro varado varah |
sarvatma sarvavikhyatah sarvah sarvakaro bhavah || 1 ||

jati carmi sikhandi ca sarvangah sarvangah sarvabhavanah |
harisca harinaksasca sarvabhutaharah prabhuh || 2 ||

pravrttisca nivrttisca niyatah sasvato dhruvah |
smasanacari bhagavanah khacaro gocaro‌உrdanah || 3 ||

abhivadyo mahakarma tapasvi bhuta bhavanah |
unmattavesapracchannah sarvalokaprajapatih || 4 ||

maharupo mahakayo vrsarupo mahayasah |
maha‌உ‌உtma sarvabhutasca virupo vamano manuh || 5 ||

lokapalo‌உntarhitatma prasado hayagardabhih |
pavitrasca mahamscaiva niyamo niyamasrayah || 6 ||

sarvakarma svayambhuscadiradikaro nidhih |
sahasrakso virupaksah somo naksatrasadhakah || 7 ||

candrah suryah gatih keturgraho grahapatirvarah |
adrirad{}ryalayah karta mrgabanarpano‌உnaghah || 8 ||

mahatapa ghora tapa‌உdino dinasadhakah |
samvatsarakaro mantrah pramanam paramam tapah || 9 ||

yogi yojyo mahabijo mahareta mahatapah |
suvarnaretah sarvaghyah subijo vrsavahanah || 10 ||

dasabahustvanimiso nilakantha umapatih |
visvarupah svayam srestho balaviro‌உbaloganah || 11 ||

ganakarta ganapatirdigvasah kama eva ca |
pavitram paramam mantrah sarvabhava karo harah || 12 ||

kamandaludharo dhanvi banahastah kapalavanah |
asani sataghni khadgi pattisi cayudhi mahanah || 13 ||

sruvahastah surupasca tejastejaskaro nidhih |
usnisi ca suvaktrascodagro vinatastatha || 14 ||

dirghasca harikesasca sutirthah krsna eva ca |
srgala rupah sarvartho mundah kundi kamandaluh || 15 ||

ajasca mrgarupasca gandhadhari kapardyapi |
urdhvaretordhvalinga urdhvasayi nabhastalah || 16 ||

trijataisciravasasca rudrah senapatirvibhuh |
ahascaro‌உtha naktam ca tigmamanyuh suvarcasah || 17 ||

gajaha daityaha loko lokadhata gunakarah |
simhasardularupasca ardracarmambaravrtah || 18 ||

kalayogi mahanadah sarvavasascatuspathah |
nisacarah pretacari bhutacari mahesvarah || 19 ||

bahubhuto bahudhanah sarvadharo‌உmito gatih |
nrtyapriyo nityanarto nartakah sarvalasakah || 20 ||

ghoro mahatapah paso nityo giri caro nabhah |
sahasrahasto vijayo vyavasayo hyaninditah || 21 ||

amarsano marsanatma yaghyaha kamanasanah |
daksayaghyapahari ca susaho madhyamastatha || 22 ||

tejo‌உpahari balaha mudito‌உrtho‌உjito varah |
gambhiraghoso gambhiro gambhira balavahanah || 23 ||

nyagrodharupo nyagrodho vrksakarnasthitirvibhuh |
sudiksnadasanascaiva mahakayo mahananah || 24 ||

visvakseno hariryaghyah samyugapidavahanah |
tiksna tapasca haryasvah sahayah karmakalavitah || 25 ||

visnuprasadito yaghyah samudro vadavamukhah |
hutasanasahayasca prasantatma hutasanah || 26 ||
ugrateja mahateja jayo vijayakalavitah |
jyotisamayanam siddhih sandhirvigraha eva ca || 27 ||

sikhi dandi jati jvali murtijo murdhago bali |
vainavi panavi tali kalah kalakatankatah || 28 ||

naksatravigraha vidhirgunavrddhirlayo‌உgamah |
prajapatirdisa bahurvibhagah sarvatomukhah || 29 ||

vimocanah suragano hiranyakavacodbhavah |
medhrajo balacari ca mahacari stutastatha || 30 ||

sarvaturya ninadi ca sarvavadyaparigrahah |
vyalarupo bilavasi hemamali tarangavitah || 31 ||

tridasastrikaladhrkah karma sarvabandhavimocanah |
bandhanastvasurendranam yudhi satruvinasanah || 32 ||

sankhyaprasado survasah sarvasadhunisevitah |
praskandano vibhagascatulyo yaghyabhagavitah || 33 ||

sarvavasah sarvacari durvasa vasavo‌உmarah |
hemo hemakaro yaghyah sarvadhari dharottamah || 34 ||

lohitakso maha‌உksasca vijayakso visaradah |
sangraho nigrahah karta sarpaciranivasanah || 35 ||

mukhyo‌உmukhyasca dehasca deha rddhih sarvakamadah |
sarvakamaprasadasca subalo balarupadhrkah || 36 ||

sarvakamavarascaiva sarvadah sarvatomukhah |
akasanidhirupasca nipati uragah khagah || 37 ||

raudrarupom‌உsuradityo vasurasmih suvarcasi |
vasuvego mahavego manovego nisacarah || 38 ||

sarvavasi sriyavasi upadesakaro harah |
muniratma patirloke sambhojyasca sahasradah || 39 ||

paksi ca paksirupi catidipto visampatih |
unmado madanakaro artharthakara romasah || 40 ||

vamadevasca vamasca pragdaksinasca vamanah |
siddhayogapahari ca siddhah sarvarthasadhakah || 41 ||

bhiksusca bhiksurupasca visani mrduravyayah |
mahaseno visakhasca sastibhago gavampatih || 42 ||

vajrahastasca viskambhi camustambhanaiva ca |
rturrtu karah kalo madhurmadhukaro‌உcalah || 43 ||

vanaspatyo vajaseno nityamasramapujitah |
brahmacari lokacari sarvacari sucaravitah || 44 ||

isana isvarah kalo nisacari pinakadhrkah |
nimittastho nimittam ca nandirnandikaro harih || 45 ||

nandisvarasca nandi ca nandano nandivardhanah |
bhagasyaksi nihanta ca kalo brahmavidamvarah || 46 ||

caturmukho mahalingascarulingastathaiva ca |
lingadhyaksah suradhyakso lokadhyakso yugavahah || 47 ||

bijadhyakso bijakarta‌உdhyatmanugato balah |
itihasa karah kalpo gautamo‌உtha jalesvarah || 48 ||

dambho hyadambho vaidambho vaisyo vasyakarah kavih |
loka karta pasu patirmahakarta mahausadhih || 49 ||

aksaram paramam brahma balavanah sakra eva ca |
nitirhyanitih suddhatma suddho manyo manogatih || 50 ||

bahuprasadah svapano darpano‌உtha tvamitrajitah |
vedakarah sutrakaro vidvanah samaramardanah || 51 ||

mahameghanivasi ca mahaghoro vasikarah |
agnijvalo mahajvalo atidhumro huto havih || 52 ||

vrsanah sankaro nityo varcasvi dhumaketanah |
nilastatha‌உngalubdhasca sobhano niravagrahah || 53 ||

svastidah svastibhavasca bhagi bhagakaro laghuh |
utsangasca mahangasca mahagarbhah paro yuva || 54 ||

krsnavarnah suvarnascendriyah sarvadehinamah |
mahapado mahahasto mahakayo mahayasah || 55 ||

mahamurdha mahamatro mahanetro digalayah |
mahadanto mahakarno mahamedhro mahahanuh || 56 ||

mahanaso mahakamburmahagrivah smasanadhrkah |
mahavaksa mahorasko antaratma mrgalayah || 57 ||

lambano lambitosthasca mahamayah payonidhih |
mahadanto mahadamstro mahajihvo mahamukhah || 58 ||

mahanakho maharoma mahakeso mahajatah |
asapatnah prasadasca pratyayo giri sadhanah || 59 ||

snehano‌உsnehanascaivajitasca mahamunih |
vrksakaro vrksa keturanalo vayuvahanah || 60 ||

mandali merudhama ca devadanavadarpaha |
atharvasirsah samasya rkahsahasramiteksanah || 61 ||

yajuh pada bhujo guhyah prakaso jangamastatha |
amogharthah prasadascabhigamyah sudarsanah || 62 ||

upaharapriyah sarvah kanakah kajhncanah sthirah |
nabhirnandikaro bhavyah puskarasthapatih sthirah || 63 ||

dvadasastrasanascadyo yaghyo yaghyasamahitah |
naktam kalisca kalasca makarah kalapujitah || 64 ||

sagano gana karasca bhuta bhavana sarathih |
bhasmasayi bhasmagopta bhasmabhutastarurganah || 65 ||

aganascaiva lopasca maha‌உ‌உtma sarvapujitah |
sankustrisankuh sampannah sucirbhutanisevitah || 66 ||

asramasthah kapotastho visvakarmapatirvarah |
sakho visakhastamrostho hyamujalah suniscayah || 67 ||

kapilo‌உkapilah surayuscaiva paro‌உparah |
gandharvo hyaditistarksyah suvighyeyah susarathih || 68 ||

parasvadhayudho devartha kari subandhavah |
tumbavini mahakopordhvareta jalesayah || 69 ||

ugro vamsakaro vamso vamsanado hyaninditah |
sarvangarupo mayavi suhrdo hyanilo‌உnalah || 70 ||

bandhano bandhakarta ca subandhanavimocanah |
sayaghyarih sakamarih mahadamstro maha‌உ‌உyudhah || 71 ||

bahustvaninditah sarvah sankarah sankaro‌உdhanah |
amareso mahadevo visvadevah surariha || 72 ||

ahirbudhno nirrtisca cekitano haristatha |
ajaikapacca kapali trisankurajitah sivah || 73 ||

dhanvantarirdhumaketuh skando vaisravanastatha |
dhata sakrasca visnusca mitrastvasta dhruvo dharah || 74 ||

prabhavah sarvago vayuraryama savita ravih |
udagrasca vidhata ca mandhata bhuta bhavanah || 75 ||

ratitirthasca vagmi ca sarvakamagunavahah |
padmagarbho mahagarbhascandravaktromanoramah || 76 ||

balavamscopasantasca puranah punyacajhncuri |
kurukarta kalarupi kurubhuto mahesvarah || 77 ||

sarvasayo darbhasayi sarvesam praninampatih |
devadevah mukho‌உsaktah sadasatah sarvaratnavitah || 78 ||

kailasa sikharavasi himavadah girisamsrayah |
kulahari kulakarta bahuvidyo bahupradah || 79 ||

vanijo vardhano vrkso nakulascandanaschadah |
saragrivo mahajatru ralolasca mahausadhah || 80 ||

siddharthakari siddharthascando vyakaranottarah |
simhanadah simhadamstrah simhagah simhavahanah || 81 ||

prabhavatma jagatkalasthalo lokahitastaruh |
sarango navacakrangah ketumali sabhavanah || 82 ||

bhutalayo bhutapatirahoratramaninditah || 83 ||

vahita sarvabhutanam nilayasca vibhurbhavah |
amoghah samyato hyasvo bhojanah pranadharanah || 84 ||

dhrtimanah matimanah daksah satkrtasca yugadhipah |
gopalirgopatirgramo gocarmavasano harah || 85 ||

hiranyabahusca tatha guhapalah pravesinamah |
pratisthayi mahaharso jitakamo jitendriyah || 86 ||

gandharasca suralasca tapah karma ratirdhanuh |
mahagito mahanrttohyapsaroganasevitah || 87 ||

mahaketurdhanurdhaturnaika sanucarascalah |
avedaniya avesah sarvagandhasukhavahah || 88 ||

toranastarano vayuh paridhavati caikatah |
samyogo vardhano vrddho mahavrddho ganadhipah || 89 ||

nityatmasahayasca devasurapatih patih |
yuktasca yuktabahusca dvividhasca suparvanah || 90 ||

asadhasca susadasca dhruvo hari hano harah |
vapuravartamanebhyo vasusrestho mahapathah || 91 ||

sirohari vimarsasca sarvalaksana bhusitah |
aksasca ratha yogi ca sarvayogi mahabalah || 92 ||

samamnayo‌உsamamnayastirthadevo maharathah |
nirjivo jivano mantrah subhakso bahukarkasah || 93 ||

ratna prabhuto raktango maha‌உrnavanipanavitah |
mulo visalo hyamrto vyaktavyaktastapo nidhih || 94 ||

arohano nirohasca salahari mahatapah |
senakalpo mahakalpo yugayuga karo harih || 95 ||

yugarupo maharupo pavano gahano nagah |
nyaya nirvapanah padah pandito hyacalopamah || 96 ||

bahumalo mahamalah sumalo bahulocanah |
vistaro lavanah kupah kusumah saphalodayah || 97 ||

vrsabho vrsabhankango mani bilvo jatadharah |
indurvisarvah sumukhah surah sarvayudhah sahah || 98 ||

nivedanah sudhajatah sugandharo mahadhanuh |
gandhamali ca bhagavanah utthanah sarvakarmanamah || 99 ||

manthano bahulo bahuh sakalah sarvalocanah |
tarastali karastali urdhva samhanano vahah || 100 ||

chatram succhatro vikhyatah sarvalokasrayo mahanah |
mundo virupo vikrto dandi mundo vikurvanah || 101 ||

haryaksah kakubho vajri diptajihvah sahasrapatah |
sahasramurdha devendrah sarvadevamayo guruh || 102 ||

sahasrabahuh sarvangah saranyah sarvalokakrtah |
pavitram trimadhurmantrah kanisthah krsnapingalah || 103 ||

brahmadandavinirmata sataghni satapasadhrkah |
padmagarbho mahagarbho brahmagarbho jalodbhavah || 104 ||

gabhastirbrahmakrdah brahma brahmavidah brahmano gatih |
anantarupo naikatma tigmatejah svayambhuvah || 105 ||

urdhvagatma pasupatirvataramha manojavah |
candani padmamala‌உg{}ryah surabhyuttarano narah || 106 ||

karnikara mahasragvi nilamaulih pinakadhrkah |
umapatirumakanto jahnavi dhrgumadhavah || 107 ||

varo varaho varado varesah sumahasvanah |
mahaprasado damanah satruha svetapingalah || 108 ||

pritatma prayatatma ca samyatatma pradhanadhrkah |
sarvaparsva sutastarksyo dharmasadharano varah || 109 ||

caracaratma suksmatma suvrso go vrsesvarah |
sadhyarsirvasuradityo vivasvanah savita‌உmrtah || 110 ||

vyasah sarvasya sanksepo vistarah paryayo nayah |
rtuh samvatsaro masah paksah sankhya samapanah || 111 ||

kalakastha lavomatra muhurto‌உhah ksapah ksanah |
visvaksetram prajabijam lingamadyastvaninditah || 112 ||

sadasadah vyaktamavyaktam pita mata pitamahah |
svargadvaram prajadvaram moksadvaram trivistapamah || 113 ||

nirvanam hladanam caiva brahmalokah paragatih |
devasuravinirmata devasuraparayanah || 114 ||

devasuragururdevo devasuranamaskrtah |
devasuramahamatro devasuraganasrayah || 115 ||

devasuraganadhyakso devasuraganagranih |
devatidevo devarsirdevasuravarapradah || 116 ||

devasuresvarodevo devasuramahesvarah |
sarvadevamayo‌உcintyo devata‌உ‌உtma‌உ‌உtmasambhavah || 117 ||

udbhidastrikramo vaidyo virajo virajo‌உmbarah |
idyo hasti suravyaghro devasimho nararsabhah || 118 ||

vibudhagravarah sresthah sarvadevottamottamah |
prayuktah sobhano varjaisanah prabhuravyayah || 119 ||

guruh kanto nijah sargah pavitrah sarvavahanah |
srngi srngapriyo babhru rajarajo niramayah || 120 ||

abhiramah suragano viramah sarvasadhanah |
lalatakso visvadeho harino brahmavarcasah || 121 ||

sthavaranampatiscaiva niyamendriyavardhanah |
siddharthah sarvabhutartho‌உcintyah satyavratah sucih || 122 ||

vratadhipah param brahma muktanam paramagatih |
vimukto muktatejasca srimanah srivardhano jagatah || 123 ||

srimanah srivardhano jagatah om nama iti ||
iti sri mahabharate anusasana parve sri siva sahasranama stotram sampurnam ||

Also Read:

Lord Shiva Sahasranama Stotram Hindi | English | Bengali | Kannada | MalayalamTelugu | Tamil

Shiva Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top