Templesinindiainfo

Best Spiritual Website

Shri Bala Trishata Namavali in Hindi | 300 Names of Sri Bala Trishata

Sri Bala Trishata Namavali Lyrics in Hindi:

श्रीबालात्रिशतनामवलिः

ऐंकाररूपायै नमः । ऐंकारनिलयायै नमः । ऐंकारप्रियायै नमः ।
ऐंकाररूपिण्यै नमः । ऐंकारवरवर्णिन्यै नमः । ऐंकारसर्वस्वायै नमः ।
ऐंकाराकारशोभितायै नमः । ऐंकारब्रह्मविद्यायै नमः ।
ऐंकारप्रचुरेश्वर्यै नमः । ऐंकारजपसन्तुष्टायै नमः ।
ऐंकारामृतसुन्दर्यै नमः । ऐंकारकमलासीनायै नमः ।
ऐंकारगुणरूपिण्यै नमः । ऐंकारब्रह्मसदनायै नमः । ऐंकार-
प्रकटेश्वर्यै नमः । ऐंकारशक्तिवरदायै नमः । ऐंकाराप्लुतवैभवायै नमः ।
ऐंकारामितसम्पन्नायै नमः ॥ २० ॥

ऐंकाराच्युतरूपिण्यै नमः । ऐंकारजपसुप्रीतायै नमः ।
ऐंकारप्रभवायै नमः । ऐंकारविश्वजनन्यै नमः । ऐंकार-
ब्रह्मवन्दितायै नमः । ऐंकारवेद्यायै नमः । ऐंकारपूज्यायै नमः ।
ऐंकारपीठिकायै नमः । ऐंकारवाच्यायै नमः । ऐंकारचिन्त्यायै नमः ।
ऐं ऐं शरीरिण्यै नमः । ऐंकारामृतरूपायै नमः ।
ऐंकारविजयेश्वर्यै नमः । ऐंकारभार्गवीविद्यायै नमः ।
ऐंकारजपवैभवायै नमः । ऐंकारगुणरूपायै नमः ।
ऐंकारप्रियरूपिण्यै नमः । क्लींकाररूपायै नमः । क्लींकारनिलयायै नमः ।
क्लिम्पदप्रियायै नमः ॥ ४० ॥

क्लींकारकीर्तिचिद्रूपायै नमः । क्लींकारकीर्तिदायिन्यै नमः ।
क्लींकारकिन्नरीपूज्यायै नमः । क्लींकारकिंशुकप्रियायै नमः ।
क्लींकारकिल्बिषहर्यै नमः । क्लींकारविश्वरूपिण्यै नमः ।
क्लींकारवशिन्यै नमः । क्लींकारानङ्गरूपिण्यै नमः । क्लींकारवदनायै नमः ।
क्लींकाराखिलवश्यदायै नमः । क्लींकारमोदिन्यै नमः ।
क्लींकारहरवन्दितायै नमः । क्लींकारशम्बररिपवे नमः ।
क्लींकारकीर्तिदायै नमः । क्लींकारमन्मथसख्यै नमः ।
क्लींकारवंशवर्धिन्यै नमः । क्लींकारपुष्टिदायै नमः ।
क्लींकारकुधरप्रियायै नमः । क्लींकारकृष्णसम्पूज्यायै नमः ।
क्लीं क्लीं किञ्जल्कसन्निभायै नमः ॥ ६० ॥

क्लींकारवशगायै नमः । क्लींकारनिखिलेश्वर्यै नमः ।
क्लींकारधारिण्यै नमः । क्लींकारब्रह्मपूजितायै नमः ।
क्लींकारालापवदनायै नमः । क्लींकारनूपुरप्रियायै नमः ।
क्लींकारभवनान्तस्थायै नमः । क्लीं क्लीं कालस्वरूपिण्यै नमः ।
क्लींकारसौधमध्यस्थायै नमः । क्लींकारकृत्तिवासिन्यै नमः ।
क्लींकारचक्रनिलयायै नमः । क्लीं क्लीं किम्पुरुषार्चितायै नमः ।
क्लींकारकमलासीनायै नमः । क्लींक्लीं गन्धर्वपूजितायै नमः ।
क्लींकारवासिन्यै नमः । क्लींकारक्रुद्धनाशिन्यै नमः ।
क्लींकारतिलकामोदायै नमः । क्लींकारक्रीडसम्भ्रमायै नमः ।
क्लींकारविश्वसृष्ट्यम्बायै नमः । क्लींकारविश्वमालिन्यै नमः ॥ ८० ॥

क्लींकारकृत्स्नसम्पूर्णायै नमः । क्लीं क्लीं कृपीठवासिन्यै नमः ।
क्लीं मायाक्रीडविद्वेष्यै नमः । क्लीं क्लींकारकृपानिध्यै नमः ।
क्लींकारविश्वायै नमः । क्लींकारविश्वसम्भ्रमकारिण्यै नमः ।
क्लींकारविश्वरूपायै नमः । क्लींकारविश्वमोहिन्यै नमः ।
क्लीं मायाकृत्तिमदनायै नमः । क्लीं क्लीं वंशविवर्धिन्यै नमः ।
क्लींकारसुन्दरीरूपायै नमः । क्लींकारहरिपूजितायै नमः ।
क्लींकारगुणरूपायै नमः । क्लींकारकमलप्रियायै नमः ।
सौःकाररूपायै नमः । सौःकारनिलयायै नमः ।
सौःपदप्रियायै नमः । सौःकारसारसदनायै नमः । सौःकार-
सत्यवादिन्यै न्बमः । सौः प्रासादसमासीनायै नमः ॥ १०० ॥

सौःकारसाधनप्रियायै नमः । सौःकारकल्पलतिकायै नमः ।
सौःकारभक्ततोषिण्यै नमः । सौःकारसौभरी पूज्यायै नमः ।
सौःकारप्रियसाधिन्यै नमः । सौःकारपरमाशक्त्यै नमः ।
सौःकाररत्नदायिन्यै नमः । सौःकारसौम्यसुभगायै नमः ।
सौःकारवरदायिन्यै नमः । सौःकारसुभगानन्दयै नमः ।
सौःकारभगपूजितायै नमः । सौःकारसम्भवायै नमः ।
सौःकारनिखिलेश्वर्यै नमः । सौःकारविश्वायै नमः ।
सौःकारविश्वसम्भ्रमकारिण्यै नमः । सौःकारविभवानन्दायै नमः ।
सौःकारविभवप्रदायै नमः । सौःकारसम्पदाधारायै नमः ।
सौः सौः सौभाग्यवर्धिन्यै नमः । सौःकारसत्त्वसम्पन्नायै नमः ॥ १२० ॥

सौःकारसर्ववन्दितायै नमः । सौःकारसर्ववरदायै नमः ।
सौःकारसनकार्चितायै नमः । सौःकारकौतुकप्रीतायै नमः ।
सौःकारमोहनाकृत्यै नमः । सौःकारसच्चिदानन्दायै नमः ।
सौःकाररिपुनाशिन्यै नमः । सौःकारसान्द्रहृदयायै नमः ।
सौःकारब्रह्मपूजितायै नमः । सौःकारवेद्यायै नमः ।
सौःकारसाधकाभीष्टदायिन्यै नमः । सौःकारसाध्यसम्पूज्यायै नमः ।
सौःकारसुरपूजितायै नमः । सौःकारसकलाकारायै नमः ।
सौःकारहरिपूजितायै नमः । सौःकारमातृचिद्रूपायै नमः ।
सौःकारपापनाशिन्यै नमः । सौःकारयुगलाकारायै नमः । सौःकार
सूर्यवन्दितायै नमः । सौःकारसेव्यायै नमः ॥ १४० ॥

सौःकारमानसार्चितपादुकायै नमः । सौःकारवश्यायै नमः ।
सौःकारसखीजनवरार्चितायै नमः । सौःकारसम्प्रदायज्ञायै नमः ।
सौः सौः बीजस्वरूपिण्यै नमः । सौःकारसम्पदाधारायै नमः ।
सौःकारसुखरूपिण्यै नमः । सौःकारसर्वचैतन्यायै नमः ।
सौः सर्वापद्विनाशिन्यै नमः । सौःकारसौख्यनिलयायै नमः ।
सौःकारसकलेश्वर्यै नमः । सौःकाररूपकल्याण्यै नमः ।
सौःकारबीजवासिन्यै नमः । सौःकारविद्रुमाराध्यायै नमः ।
सौः सौः सद्भिर्निषेवितायै नमः । सौःकाररससल्लापायै नमः ।
सौः सौः सौरमण्डलगायै नमः । सौःकाररससम्पूर्णायै नमः ।
सौःकारसिन्धुरूपिण्यै नमः । सौःकारपीठनिलयायै नमः ॥ १६० ॥

सौःकारसगुणेश्वर्यै नमः । सौः सौः पराशक्त्यै नमः । सौः सौः
साम्राज्यविजयप्रदायै नमः । ऐं क्लीं सौः बीजनिलयायै नमः ।
ऐं क्लीं सौः पदभूषितायै नमः । ऐं क्लीं सौः ऐन्द्रभवनायै नमः ।
ऐं क्लीं सौः सफलात्मिकायै नमः । ऐं क्लीं सौः संसारान्तस्थायै नमः ।
ऐं क्लीं सौः योगिनीप्रियायै नमः । ऐं क्लीं सौः ब्रह्मपूज्यायै नमः ।
ऐं क्लीं सौः हरिवन्दितायै नमः । ऐं क्लीं सौः शान्तनिर्मुक्तायै नमः ।
ऐं क्लीं सौः वश्यमार्गगायै नमः । ऐं क्लीं सौः कुलकुम्भस्थायै नमः ।
ऐं क्लीं सौः पटुपञ्चम्यै नमः । ऐं क्लीं सौः पैलवंशस्थायै नमः ।
ऐं क्लीं सौः कल्पकासनायै नमः । ऐं क्लीं सौः चित्प्रभायै नमः ।
ऐं क्लीं सौः चिन्तितार्थदायै नमः । ऐं क्लीं सौः कुरुकुल्लाम्बायै नमः ॥ १८० ॥

ऐं क्लीं सौः धर्मचारिण्यै नमः । ऐं क्लीं सौः कुणपाराध्यायै नमः ।
ऐं क्लीं सौः सौम्यसुन्दर्यै नमः । ऐं क्लीं सौः षोडशकलायै नमः ।
ऐं क्लीं सौः सुकुमारिण्यै नमः । ऐं क्लीं सौः मन्त्रमहिष्यै नमः ।
ऐं क्लीं सौः मन्त्रमन्दिरायै नमः । ऐं क्लीं सौः मानुषाराध्यायै नमः ।
ऐं क्लीं सौः मागधेश्वर्यै नमः । ऐं क्लीं सौः मौनिवरदायै नमः ।
ऐं क्लीं सौः मञ्जुभाषिण्यै नमः । ऐं क्लीं सौः मधुराराध्यायै नमः ।
ऐं क्लीं सौः शोणितप्रियायै नमः । ऐं क्लीं सौः मङ्गलाकारायै नमः ।
ऐं क्लीं सौः मदनावत्यै नमः । ऐं क्लीं सौः साध्यगमितायै नमः ।
ऐं क्लीं सौः मानसार्चितायै नमः । ऐं क्लीं सौः राज्यरसिकायै नमः ।
ऐं क्लीं सौः रामपूजितायै नमः । ऐं क्लीं सौः रात्रिज्योत्स्नायै नमः ॥ २०० ॥

ऐं क्लीं सौः रात्रिलालिन्यै नमः । ऐं क्लीं सौः रथमध्यस्थायै नमः ।
ऐं क्लीं सौः रम्यविग्रहायै नमः । ऐं क्लीं सौः पूर्वपुण्येशायै नमः ।
ऐं क्लीं सौः पृथुकप्रियायै नमः । ऐं क्लीं सौः वटुकाराध्यायै नमः ।
ऐं क्लीं सौः वटवासिन्यै नमः । ऐं क्लीं सौः वरदानाढ्यायै नमः ।
ऐं क्लीं सौः वज्रवल्लक्यै नमः । ऐं क्लीं सौः नारदनतायै नमः ।
ऐं क्लीं सौः नन्दिपूजितायै नमः । ऐं क्लीं सौः उत्पलाङ्ग्यै नमः ।
ऐं क्लीं सौः उद्भवेश्वर्यै नमः । ऐं क्लीं सौः नागगमनायै नमः ।
ऐं क्लीं सौः नामरूपिण्यै नमः । ऐं क्लीं सौः सत्यसङ्गल्पायै नमः ।
ऐं क्लीं सौः सोमभूषणायै नमः । ऐं क्लीं सौः योगपूज्यायै नमः ।
ऐं क्लीं सौः योगगोचरायै नमः । ऐं क्लीं सौः योगिवन्द्यायै नमः ॥ २२० ॥

ऐं क्लीं सौः योगिपूजितायै नमः । ऐं क्लीं सौः ब्रह्मगायत्र्यै नमः ।
ऐं क्लीं सौः ब्रह्मवन्दितायै नमः । ऐं क्लीं सौः रत्नभवनायै नमः ।
ऐं क्लीं सौः रुद्रपूजितायै नमः । ऐं क्लीं सौः चित्रवदनायै नमः ।
ऐं क्लीं सौः चारुहासिन्यै नमः । ऐं क्लीं सौः चिन्तिताकारायै नमः ।
ऐं क्लीं सौः चिन्तितार्थदायै नमः । ऐं क्लीं सौः वैश्वदेवेश्यै नमः ।
ऐं क्लीं सौः विश्वनायिकायै नमः । ऐं क्लीं सौः ओघवन्द्यायै नमः ।
ऐं क्लीं सौः ओघरूपिण्यै नमः । ऐं क्लीं सौः दण्डिनीपूज्यायै नमः ।
ऐं क्लीं सौः दुरतिक्रमायै नमः । ऐं क्लीं सौः मन्त्रिणीसेव्यायै नमः ।
ऐं क्लीं सौः मानवर्धिन्यै नमः । ऐं क्लीं सौः वाणीवन्द्यायै नमः ।
ऐं क्लीं सौः वागधीश्वर्यै नमः । ऐं क्लीं सौः वाममार्गस्थायै नमः ॥ २४० ॥

ऐं क्लीं सौः वारुणीप्रियायै नमः । ऐं क्लीं सौः लोकसौन्दर्यायै नमः ।
ऐं क्लीं सौः लोकनायिकायै नमः । ऐं क्लीं सौः हंसगमनायै नमः ।
ऐं क्लीं सौः हंसपूजितायै नमः । ऐं क्लीं सौः मदिरामोदायै नमः ।
ऐं क्लीं सौः महदर्चितायै नमः । ऐं क्लीं सौः ज्ञानगम्यायै नमः ।
ऐं क्लीं सौः ज्ञानवर्धिन्यै नमः । ऐं क्लीं सौः धनधान्याढ्यायै नमः ।
ऐं क्लीं सौः धैर्यदायिन्यै नमः । ऐं क्लीं सौः साध्यवरदायै नमः ।
ऐं क्लीं सौः साधुवन्दितायै नमः । ऐं क्लीं सौः विजयप्रख्यायै नमः ।
ऐं क्लीं सौः विजयप्रदायै नमः । ऐं क्लीं सौः वीरसंसेव्यायै नमः ।
ऐं क्लीं सौः वीरपूजितायै नमः । ऐं क्लीं सौः वीरमात्रे नमः ।
ऐं क्लीं सौः वीरसन्नुतायै नमः । ऐं क्लीं सौः सच्चिदानन्दायै नमः ॥ २६० ॥

ऐं क्लीं सौः सद्गतिप्रदायै नमः । ऐं क्लीं सौः भण्डपुत्रघ्न्यै नमः ।
ऐं क्लीं सौः दैत्यमर्दिन्यै नमः । ऐं क्लीं सौः भण्डदर्पघ्न्यै नमः ।
ऐं क्लीं सौः भण्डनाशिन्यै नमः । ऐं क्लीं सौः शरभदमनायै नमः ।
ऐं क्लीं सौः शत्रुमर्दिन्यै नमः । ऐं क्लीं सौः सत्यसन्तुष्टायै नमः ।
ऐं क्लीं सौः सर्वसाक्षिण्यै नमः । ऐं क्लीं सौः सम्प्रदायज्ञायै नमः ।
ऐं क्लीं सौः सकलेष्टदायै नमः । ऐं क्लीं सौः सज्जननुतायै नमः ।
ऐं क्लीं सौः हतदानवायै नमः । ऐं क्लीं सौः विश्वजनन्यै नमः ।
ऐं क्लीं सौः विश्वमोहिन्यै नमः । ऐं क्लीं सौः सौः सर्वदेवेश्यै नमः ।
ऐं क्लीं सौः सर्वमङ्गलायै नमः । ऐं क्लीं सौः मारमन्त्रस्थायै नमः ।
ऐं क्लीं सौः मदनार्चितायै नमः । ऐं क्लीं सौः मदघूर्णाङ्ग्यै नमः ॥ २८० ॥

ऐं क्लीं सौः कामपूजितायै नमः । ऐं क्लीं सौः मन्त्रकोशस्थायै नमः ।
ऐं क्लीं सौः मन्त्रपीठगायै नमः । ऐं क्लीं सौः मणिदामाढ्यायै नमः ।
ऐं क्लीं सौः कुलसुन्दर्यै नमः । ऐं क्लीं सौः मातृमध्यस्थायै नमः ।
ऐं क्लीं सौः मोक्षदायिन्यै नमः । ऐं क्लीं सौः मीननयनायै नमः ।
ऐं क्लीं सौः दमनपूजितायै नमः । ऐं क्लीं सौः कालिकाराध्यायै नमः ।
ऐं क्लीं सौः कौलिकप्रियायै नमः । ऐं क्लीं सौः मोहनाकारायै नमः ।
ऐं क्लीं सौः सर्वमोहिन्यै नमः । ऐं क्लीं सौः त्रिपुरादेव्यै नमः ।
ऐं क्लीं सौः त्रिपुरेश्वर्यै नमः । ऐं क्लीं सौः देशिकाराध्यै नमः ।
ऐं क्लीं सौः देशिकप्रियायै नमः । ऐं क्लीं सौः मातृचक्रेश्यै नमः ।
ऐं क्लीं सौः वर्णरूपिण्यै नमः । ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दर्यै नमः ॥ ३०० ॥

इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतनामावलिः समाप्ता ।

Also Read 300 Names of Shri Bala Trishata Namavali:

Shri Bala Trishata Namavali  | 300 Names of Sri Bala Trishata in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Bala Trishata Namavali in Hindi | 300 Names of Sri Bala Trishata

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top