Templesinindiainfo

Best Spiritual Website

Shri Balakrishnashtakam 2 Lyrics in Hindi | श्रीबालकृष्णाष्टकम् २

श्रीबालकृष्णाष्टकम् २ Lyrics in Hindi:

श्रीकृष्णदासकृतं
श्रीमन्नन्दयशोदाहृदयस्थितभावतत्परो भगवान् ।
पुत्रीकृतनिजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १॥

कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोद्युक्तः ।
कटितटकिङ्किणिजालस्वनशङ्कितमानसः सदा ह्यास्ते ॥ २॥

विकसितपङ्कजनयनः प्रकटितहर्षः सदैव धूसराङ्गः ।
परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ ३॥

उपलक्षितदधिभाण्डः स्फुरितब्रह्माण्डविग्रहो भुङ्क्ते ।
मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४॥

नम्रीकृतविधुवदनः प्रकटीकृतचौर्यगोपनायासः ।
स्वाम्बोत्सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ ५॥

सिंहनखाकृतिभूषणभूषितहृदयः सुशोभते नित्यम् ।
कुण्डलमण्डितगण्डः साञ्जननयनो निरञ्जनः शेते ॥ ६॥

कार्यासक्तयशोदागृहकर्मावरोधकः सदाऽऽस्ते ।
तस्याः स्वान्तनिविष्टप्रणयप्रभाजनो यतोऽयम् ॥ ७॥

इत्थं व्रजपतितरुणी नमनीयं ब्रह्मरुद्राद्यैः ।
कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ ८॥

श्रीमद्वल्लभकृपया विशदीकृतमेतदष्टकं पठेद्यः ।
तस्य दयानिधिकृष्णे भक्तिः प्रेमैकलक्षणा शीघ्रम् ॥ ९॥

इति श्रीकृष्णदासकृतं बालकृष्णाष्टकं सम्पूर्णम् ।

Shri Balakrishnashtakam 2 Lyrics in Hindi | श्रीबालकृष्णाष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top