Templesinindiainfo

Best Spiritual Website

Shri Medha Dakshinamurti Trishati 300 Names in Hindi

Sri Medha Dakshinamurti Lyrics in Hindi:

श्रीमेधादक्षिणामूर्तित्रिशती
ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।
मन्त्राक्षराद्यादिमा श्रीमेधादक्षिणामूर्तित्रिशती ।

ॐ ओङ्काररूपाय नमः । ओङ्कारगृहकर्पूरदीपकाय ।
ओङ्कारशैलपश्चास्याय । ओङ्कारसुमहत्पदाय । ओङ्कारपञ्जरशुकाय ।
ओङ्कारोद्यानकोकिलाय । ओङ्कारवनमायुराय ओङ्कारकमलाकराय ।
ओङ्कारकूटनिलयाय । ओङ्कारतरुपल्लवाय । ओङ्कार चक्रमध्यस्थाय ।
ओङ्कारेश्वरपूजिताय । ओङ्कारपदसंवेद्याय नमः । १३ ।

नन्दीशाय नमः । नन्दिवाहनाय । नारायणाय । नराधाराय ।
नारीमानसमोहनाय नान्दीश्राद्धप्रियाय । नाट्यतत्पराय । नारदप्रियाय ।
नानाशास्ररहस्यज्ञाय । नदीपुलिनसंस्थिताय । नम्राय । नम्रप्रियाय ।
नागभूषणाय नमः । २६ ।

मोहिनीप्रियाय नमः । महामान्याय । महादेवाय । महाताण्डवपण्डिताय ।
माधवाय । मधुरालापाय । मीनाक्षीनायकाय । मुनये । मधुपुष्पप्रियाय ।
मानिने । माननीयाय । मतिप्रियाय । महायज्ञप्रियाय नमः । ३९ ।

भक्ताय नमः । भक्तकल्पमहातरवे । भूतिदाय । भगवते ॥
भक्तवत्सलाय । भवभैरवाय । भवाब्धितरणीपायाय । भाववेद्याय ।
भवापहाय । भवानीवल्लभाय । भानवे । भूतिभूषितविग्रहाय नमः । ५१ ।

गणाधिपाय नमः । गणाराध्याय । गम्भीर । गणभृते । गुरवे ।
गानप्रियाय । गुणाधाराय । गौरीमानसमोहनाय । गोपालपूजिताय । गोप्ने ।
गौराङ्गाय । गिरिशाय । गुहायनमः नमः । ६४ ।

वरिष्ठाय नमः । वीर्यवते । विदुषे । विद्याधाराय । वनप्रियाय ।
बसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय । विद्वत्प्रियाय ।
वीतिहोत्राय । विश्वामित्रवरप्रदाय । वाक्पतये । वरदाय । वायवे ।
वाराहीहृदयङ्गमाय नमः । ७७ ।

तेजःप्रदाय नमः । तन्त्रमयाय । तारकासुरसङ्घहृते ।
ताटकान्तकसम्पूज्याय । तारकाधिपभूषणाय । त्रैयम्बकाय ।
त्रिकालज्ञाय । तुषाराचलमन्दिराय । तपनाग्निशशाङ्काक्षाय ॥
तीर्थाटनपरायणाय । त्रिपुण्ड्रविलसत्फालफलकाय । तरुणाय ।
तरवे नमः । ९० ।

दयालवे नमः । दक्षिणामूर्तये । दानवान्तकपूजिताय ।
दारिद्रचनाशकाय । दीनरक्षकाय । दिव्यलोचनाय ।
दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय । दुष्टराक्षसदर्पघ्नाय ।
दुराराध्याय । दिगम्बराय । दिक्पालकसमाराध्यचरणाय । दीनवल्लभाय ।
दम्भाचारहराय नमः । १०३ ।

क्षिप्रकारिणे नमः । क्षत्रियपूजिताय । क्षेत्रज्ञाय । क्षामरहिताय ।
क्षौमाम्बरविभूषिताय । क्षेत्रपालार्चिताय । क्षेमकारिणे ।
क्षीरोपमाकृतये । क्षीराब्धिजामनोनाथपूजिताय । क्षयरोगहृते ।
क्षपाकरधराय । क्षोभवर्जिताय । क्षितिसौख्यदाय नमः । ११६ ।

नानारूपधराय नमः । नामरहिताय । नादतत्पराय । नरनाथप्रियाय ।
नग्नाय । नानालोकसमर्चिताय । नौकारूढाय । नदीभर्त्रे । निगमाश्चाय ।
निरञ्जनाय । नानाजिनधराय । नीललोहिताय । नित्ययौवनाय नमः । १२९ ।

मूलाधारादिचक्रस्थाय नमः । महादेवीमनोहराय ।
माधवार्चितपादाब्जाय । माख्यपुष्पार्चनप्रियाय । मन्मथान्तकराय ।
मित्रमहामण्डलसंस्थिताय । मित्रप्रियाय । मित्रदन्तहराय ।
मङ्गलवर्धनाय । मन्मथानेकधिकारिलावण्याञ्चितविग्रहाय ।
मित्रेन्दुकृत चक्राढयमेदिनी रथनायकाय । मधुवैरिणे । महाबाणाय ।
मन्दराचलमन्दिराय नमः । १४३ ।

तन्वीसहायाय नमः । त्रैलोक्यमोइनास्त्रकलामयाय ।
त्रिकालज्ञानसम्पन्नाय । त्रिकालज्ञानदायकाय ।
त्रयीनिपुणसंसेव्याय । त्रिशक्तिपरिसेविताय । त्रिणेत्राय ।
तीर्थफलकाय । तन्त्रमार्गप्रवर्तकाय । तृप्तिप्रदाय ।
तन्त्रयन्त्रमन्त्रतत्परसेविताय । त्रयीशिखामयाय नमः । १५५ ।

यक्षकिन्नराधमरार्चिताय नमः । यमबाधाहराय । यज्ञनायकाय ।
यज्ञमूर्तिभृते । यज्ञेशाय । यज्ञकर्त्रे । यज्ञविघ्नविनाशनाय ।
यज्ञकर्मफलाध्याक्षाय । यज्ञभोक्त्रे । युगावहाय । युगाधीशाय ।
यदुपतिसेविताय नमः । १६७ ।

महदाश्रयाय नमः । माणिक्यकङ्णकराय । मुक्ताहारविभूषिताय ।
मणिमञ्जीरचरणाय । मलयाचलनायकाय । मृत्युञ्जयाय ।
मृत्तिकराय । मुदिताय । मुनिसत्तमाय । मोहिनीनायकाय । मायापत्यै ।
मोहनरूपधृते नमः । १७९ ।

हरिप्रियाय नमः । हविष्याशाय । हरिमानसगोचराय । हराय ।
हर्षप्रदाय । हालाहलभोजनतत्पराय । हरिध्वजसमाराध्याय ।
हरिब्रह्मेन्द्रपूजिताय । हारीतवरदाय । हासजितराक्षससंहतये ।
हृत्पुण्डरीकनिलयाय । हतभक्तविपद्गणाय नमः । १९१ ।

मेरुशैलकृतावासाय नमः । मन्त्रिणीपरिसेविताय ।
मन्त्रज्ञाय । मन्त्रतत्वार्थपरिज्ञानिने । मदालसाय ।
महादेवीसमाराध्यदिव्यपादुकरञ्जिताय । मन्त्रात्मकाय । मन्त्रमयाय ।
महालक्ष्मीसमर्चिताय । महाभूतमयाय । मायापूजिताय ।
मधुरस्वनाय नमः । २०३ ।

धाराधरोपमगलाय नमः । धरास्यन्दनसंस्थिताय ।
ध्रुवसम्पूजिताय । धात्रीनाथभक्तवरप्रदाय । ध्यानगम्याय ।
ध्याननिष्ठहृत्पद्मान्तरपूजिताय । धर्माधीनाय । धर्मरताय ।
धनदाय धनदप्रियाय । घनाध्यक्षार्चनप्रीताय ।
धीरविद्वज्जनाश्रयाय नमः । २१५ ।

प्रणवाक्षरमध्यस्थाय नमः । प्रभवे । पौराणिकोत्तमाय ।
पद्मालयापतिनुताय । परस्त्रीविमुखप्रियाय । पञ्चब्रह्ममयाय ।
पञ्चमुखाय । परमपावनाय । पञ्चबाणप्रमथनाय । पुरारातये ।
परात्पराय । पुराणन्यायमीमांसधर्मशास्त्र प्रवर्तकाय नमः । २२७ ।

ज्ञानप्रदाय नमः । ज्ञानगम्याय । ज्ञानतत्परपूजिताय ।
ज्ञानवेद्याय । ज्ञातिहीनाय । ज्ञेयमूर्तिस्वरूपधृते । ज्ञानदात्रे ।
ज्ञानशीलाय । ज्ञानवैराग्यसंयुताय । ज्ञानमुद्राश्चितकराय ।
ज्ञातमन्त्रकदम्बकाय । ज्ञानवैराग्यसम्पन्नवरदाय नमः । २३९ ।

प्रकृतिप्रियाय नमः । पद्मासनसमाराध्याय । पद्मपत्रायतेक्षणाय ।
परस्मै ज्योतिषे । परस्मै धाम्ने । प्रधानपुरुषाय । परस्मै ।
प्रावृड्विवर्धनाय । प्रावृण्णिधये । प्रावृट्खगेश्वराय ।
पिनाकपाणये । पक्षीन्द्रवाहनाराध्यपादुकाय नमः । २५१ ।

यजमानप्रियाय नमः । यज्ञपतये । यज्ञफलप्रदाय । यागाराध्याय ।
योगगम्याय । यमपीडाहराय । पतये । यातायातादिरहिताय ।
यतिधर्मपरायणाय । यादोनिधये । यादवेन्द्राय ।
यक्षकिन्नरसेविताय नमः । २६३ ।

छन्दोमयाय नमः । छत्रपतये । छत्रपालनतत्पराय । छन्दः
शास्त्रादिनिपुणाय । छान्दोग्यपरिपूरिताय । छिनाप्रियाय । छत्रहस्ताय ।
छिन्नामन्त्रजपप्रियाय । छायापतये । छद्मगारये । छलजात्यादिदूरगाय ।
छाद्यमानमहाभूतपञ्चकाय नमः । २७५ ।

स्वादु तत्पराय नमः । सुराराध्याय । सुरपतये । सुन्दराय ।
सुन्दरीप्रियाय । सुमुखाय । सुभगाय । सौम्याय । सिद्धमार्गप्रवर्तकाय ।
सर्वशास्त्ररहस्यज्ञाय । सोमाय । सोमविभूषणाय नमः । २८७ ।

हाटकाभजटाजूटाय नमः । हाटकाय । हाटकप्रियाय ।
हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय । हरये ।
हाटकाभरणोपेतरुद्राक्षकृतभूषणाय । हैह्येशाय । हतरिपवे ।
हरिमानसतोषणाय । हयग्रीवसमाराध्याय । हयग्रीववरप्रदाय ।
हारायितमहाभक्त सुरनाथमहोहराय । दक्षिणामूर्तये नमः । ३०० ।

दक्षिणामूर्तये विद्महे ध्यानाधिष्ठाय धीमहि । तन्नो बोधः प्रचोदयात् ॥
ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।
मन्त्राक्षराद्यादिमा श्रीमेधादक्षिणामूर्तित्रिशती समाप्ता ।

Also Read 108 Names of Medha Dakshinamurti:

Shri Medha Dakshinamurti Trishati 300 Names in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Medha Dakshinamurti Trishati 300 Names in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top