Templesinindiainfo

Best Spiritual Website

Shri Shankaracharya Ashtakam Lyrics in English

Adi Shankaracharya, the famous saint-philosopher, has composed many hymns and stotras on Advaita Vedanta themes. But he has also composed several devotional hymns on various Gods and Goddesses. The Stotras are now available in 9 Indian Scripts including Sanskrit, Telugu, Tamil, Hindi, Gujarati, Assamese, Bengali, Kannada and Malayalam.

Sri Shankaracharyashtakam in English:

sri ganesaya namah ।
atha sri sankaracaryastakam ।
dharmo brahmetyubhayavisayam jnapayatyeva vedo
nayam loke purusamatijah kavyakalpanukalpah ।
pramanyam ca svayamiha bhavedityanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 1 ||

dharmo nityam vidhivisayato jnapayatyesa veda-
stasminnistha dvividhamudita kamajakamajabhyam ।
kamyam karma tridivabhuvanayetyanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 2 ||

kamapetam bhavati manasah sodhanayatra loke
tasmannunam vividisati na sadhanaih samyutah san ।
tasmaddharmam carata manuja ityanuddistavanatam
bhasyacaryam pranamata sada sankaram nyasivaryam || 3 ||

vedo yasmin vidhimukhabhida sadvidhah sastrasiddho
vaidho bhedo dasahatasatam purvatantre prasiddhah ।
dharmadyarthah pramitipuratascetyanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 4 ||

advaitarthagrahanapatutam purvatantranukulam
sastrajjnatva kuruta sudhiyo dharmacaryam yathartham ।
nocetkastam narakagamanam cetyanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 5 ||

dvaitam mithya yadi bhavati cetprapyate’dvaitasiddhi-
stasyah praptyai prathamamadhuna sadhyate dvaitanistham ।
mithyatvam yacchrutisatagatam cetyanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 6 ||

nana nehetyupadisati vagdvaitamithyatvasiddhyai
dvaitam mithya parimitigaterdṛsyatah svapnavatsyat ।
evamrupa hyanumitimitisetyanuddistavantam
bhasyacaryam pranamata sada sankaram nyasivaryam || 7 ||

evam mithya jagadidamiti jnayatam niscayena
brahmaham cetyalamanubhavah prapyatam vedavakyat ।
santo bhuyat tadanu ca sukham cetyanuddistavantam
santyanandah pranamati yatih sankaracaryamurtim || 8 ||

santyanandasarasvatya kṛtam sankaramastakam ।
yah pathedbhaktisamyuktah sa sarvam siddhimapnuyat || 9 ||

iti sri paramahamsaparivrajakacaryasrisantyanandasarasvativiracitam
srisankaracaryastakam samaptam ||

Shri Shankaracharya Ashtakam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top