Templesinindiainfo

Best Spiritual Website

Shvetashvatara Upanishath Lyrics in English

Shvetashvatara Upanishadatha shvetaashvaropanishhat.h Lyrics in English:

AUM सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
tejasvi naavadhiitamastu . maa vidvishhaavahai ||
AUM शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽध्यायः .

हरिः AUM ॥ ब्रह्मवादिनो वदन्ति .

किं कारणं ब्रह्म कुतः स्म जाता
जीवाम केन क्व च संप्रतिष्ठा .
अधिष्ठिताः केन सुखेतरेषु
वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ 1 ॥

कालः स्वभावो नियतिर्यदृच्छा
भूतानि योनिः पुरुष इति चिन्त्या .
संयोग एषां न त्वात्मभावा\-
दात्माप्यनीशः सुखदुःखहेतोः ॥ 2 ॥

ते ध्यानयोगानुगता अपश्यन्
देवात्मशक्तिं स्वगुणैर्निगूढाम् .
यः कारणानि निखिलानि तानि
कालात्मयुक्तान्यधितिष्ठत्येकः ॥ 3 ॥

तमेकनेमिं त्रिवृतं षोडशान्तं
शतार्धारं विंशतिप्रत्यराभिः .
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ 4 ॥

पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् .
पञ्चावर्तां पञ्चदुःखौघवेगां
पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ 5 ॥

सर्वाजीवे सर्वसंस्थे बृहन्ते
अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे .
पृथगात्मानं प्रेरितारं च मत्वा
जुष्टस्ततस्तेनामृतत्वमेति ॥ 6 ॥

उद्गीतमेतत्परमं तु ब्रह्म
तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च .
अत्रान्तरं ब्रह्मविदो विदित्वा
लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ 7 ॥

संयुक्तमेतत् क्षरमक्षरं च
व्यक्ताव्यक्तं भरते विश्वमीशः .
अनीशश्चात्मा बध्यते भोक्तृ\-
भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ 8 ॥

ज्ञाज्ञौ द्वावजावीशनीशावजा
ह्येका भोक्तृभोग्यार्थयुक्ता .
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
त्रयं यदा विन्दते ब्रह्ममेतत् ॥ 9 ॥

क्षरं प्रधानममृताक्षरं हरः
क्षरात्मानावीशते देव एकः .
तस्याभिध्यानाद्योजनात्तत्त्व\-
भावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥ 10 ॥

ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः .
तस्याभिध्यानात्तृतीयं देहभेदे
विश्वैश्वर्यं केवल आप्तकामः ॥ 11 ॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् .
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ 12 ॥

वह्नेर्यथा योनिगतस्य muurtina.r
दृश्यते नैव च लिङ्गनाशः .
स भूय एवेन्धनयोनिगृह्य\-
स्तद्वोभयं वै प्रणवेन देहे ॥ 13 ॥

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् ॥ 14 ॥

तिलेषु तैलं दधिनीव सर्पि\-
रापः स्रोतःस्वरणीषु चाग्निः .
एवमात्माऽत्मनि गृह्यतेऽसौ
सत्येनैनं तपसायोऽनुपश्यति ॥ 15 ॥

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् .
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥ 16 ॥

द्वितीयोऽध्यायः .

युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः .
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ 1 ॥

युक्तेन मनसा वयं देवस्य सवितुः सवे .
सुवर्गेयाय शक्त्या ॥ 2 ॥

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् .
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ 3 ॥

युञ्जते मन उत युञ्जते धियो
विप्रा विप्रस्य bR^hato विपश्चितः .
vi hotraa dadhe vayunaavideka
इन्मही देवस्य सवितुः परिष्टुतिः ॥ 4 ॥

युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक
एतु पथ्येव सूरेः .
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये
धामानि दिव्यानि तस्थुः ॥ 5 ॥

अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते .
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ 6 ॥

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् .
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ 7 ॥

त्रिरुन्नतं स्थाप्य समं शरीरं
हृदीन्द्रियाणि मनसा सन्निवेश्य .
ब्रह्मोडुपेन प्रतरेत विद्वान्
स्रोतांसि सर्वाणि भयानकानि ॥ 8 ॥

प्राणान् प्रपीड्येह संयुक्तचेष्टः
क्षीणे प्राणे नासिकयोच्छ्वसीत .
दुष्टाश्वयुक्तमिव वाहमेनं
विद्वान् मनो धारयेताप्रमत्तः ॥ 9 ॥

समे शुचौ शर्करावह्निवालिका\-
विवर्जिते शब्दजलाश्रयादिभिः .
मनोनुकूले न तु चक्षुपीडने
गुहानिवाताश्रयणे प्रयोजयेत् ॥ 10 ॥

नीहारधूमार्कानिलानलानां
खद्योतविद्युत्स्फटिकशशीनाम् .
एतानि रूपाणि पुरःसराणि
ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ 11 ॥

पृथिव्यप्तेजोऽनिलखे समुत्थिते
पञ्चात्मके योगगुणे प्रवृत्ते .
न तस्य रोगो न जरा न मृत्युः
प्राप्तस्य योगाग्निमयं शरीरम् ॥ 12 ॥

लघुत्वमारोग्यमलोलुपत्वं
वर्णप्रसादः स्वरसौष्ठवं च .
गन्धः शुभो मूत्रपुरीषमल्पं
योगप्रवृत्तिं प्रथमां वदन्ति ॥ 13 ॥

यथैव बिंबं मृदयोपलिप्तं
तेजोमयं भ्राजते तत् सुधान्तम् .
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही
एकः कृतार्थो भवते वीतशोकः ॥ 14 ॥

यदात्मतत्त्वेन तु ब्रह्मतत्त्वं
दीपोपमेनेह युक्तः प्रपश्येत् .
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं
ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ 15 ॥

एषो ह देवः प्रदिशोऽनु सर्वाः .
पूर्वो ह जातः स उ गर्भे अन्तः .
स एव जातः स जनिष्यमाणः
प्रत्यण्^ जनास्तिष्ठति सर्वतोमुखः ॥ 16 ॥

यो देवो अग्नौ योऽप्सु
यो विश्वं भुवनमाविवेश .
ya oshhadhiishhu yo vanaspatishhu
तस्मै देवाय नमो नमः ॥ 17 ॥

तृतीयोऽध्यायः .

य एको जालवानीशत ईशनीभिः
सर्वांल्लोकानीशत ईशनीभिः .
ya evaika udbhave sambhave cha
य एतद् विदुरमृतास्ते भवन्ति ॥ 1 ॥

eko hi rudro na dvitiiyaaya tasthu\-
र्य इमांल्लोकानीशत ईशनीभिः .
प्रत्यण्^ जनास्तिष्ठति सञ्चुकोचान्तकाले
संसृज्य विश्वा भुवनानि गोपाः ॥ 2 ॥

विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् .
सं बाहुभ्यां धमति संपतत्रै\-
र्द्यावाभूमी जनयन् देव एकः ॥ 3 ॥

यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः .
हिरण्यगर्भं जनयामास पूर्वं
स नो बुद्ध्या शुभया संयुनक्तु ॥ 4 ॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी .
tayaa nastanuvaa shantamayaa girishantaabhichaakashiihi || 5 ||

याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे .
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ 6 ॥

ततः परं ब्रह्म परं बृहन्तं
यथानिकायं सर्वभूतेषु गूढम् .
विश्वस्यैकं परिवेष्टितार\-
मीशं तं ज्ञात्वाऽमृता भवन्ति ॥ 7 ॥

वेदाहमेतं पुरुषं महान्त\-
मादित्यवर्णं तमसः परस्तात् .
तमेव विदित्वातिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ 8 ॥

यस्मात् परं नापरमस्ति किंचिद्य\-
स्मान्नणीयो न ज्यायोऽस्ति कश्चित् .
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक\-
स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ 9 ॥

ततो यदुत्तरततं तदरूपमनामयम् .
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ 10 ॥

सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः .
सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥ 11 ॥

महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः .
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ 12 ॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः .
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति ॥ 13 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ 14 ॥

पुरुष एवेद{\m+} सर्वं यद् भूतं यच्च भव्यम् .
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ 15 ॥

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् .
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 16 ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् .
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ 17 ॥

नवद्वारे पुरे देही हंसो लेलायते बहिः .
vashii sarvasya lokasya sthaavarasya charasya cha || 18 ||

अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः .
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥ 19 ॥

अणोरणीयान् महतो महीया\-
नात्मा गुहायां निहितोऽस्य जन्तोः .
तमक्रतुः पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् ॥ 20 ॥

वेदाहमेतमजरं पुराणं
सर्वात्मानं सर्वगतं विभुत्वात् .
जन्मनिरोधं प्रवदन्ति यस्य
ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ 21 ॥

चतुर्थोऽध्यायः .

य एकोऽवर्णो बहुधा शक्तियोगाद्
वरणाननेकान् निहितार्थो दधाति .
विचैति चान्ते विश्वमादौ च देवः
स नो बुद्ध्या शुभया संयुनक्तु ॥ 1 ॥

तदेवाग्निस्तदादित्य\-
स्तद्वायुस्तदु चन्द्रमाः .
तदेव शुक्रं तद् ब्रह्म
तदापस्तत् प्रजापतिः ॥ 2 ॥

त्वं स्त्री पुमानसि
त्वं कुमार उत वा कुमारी .
त्वं जीर्णो दण्डेन वञ्चसि
त्वं जातो भवसि विश्वतोमुखः ॥ 3 ॥

नीलः पतङ्गो हरितो लोहिताक्ष\-
स्तडिद्गर्भ ऋतवः समुद्राः .
अनादिमत् त्वं विभुत्वेन वर्तसे
yato jaataani bhuvanaani vishvaa || 4 ||

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः .
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ 5 ॥

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते .
तयोरन्यः पिप्पलं स्वाद्वत्त्यन\-
श्नन्नन्यो अभिचाकशीति ॥ 6 ॥

समाने वृक्षे पुरुषो निमग्नोऽ\-
नीशया शोचति मुह्यमानः .
जुष्टं यदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ॥ 7 ॥

ऋचो अक्षरे परमे व्योमन्
यस्मिन्देवा अधि विश्वे निषेदुः .
यस्तं न वेद किमृचा करिष्यति
ya ittadvidusta ime samaasate || 8 ||

छन्दांसि यज्ञाः क्रतवो व्रतानि
भूतं भव्यं यच्च वेदा वदन्ति .
अस्मान् मायी सृजते विश्वमेत\-
त्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ 9 ॥

मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् .
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ 10 ॥

यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निदं सं च विचैति सर्वम् .
तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति ॥ 11 ॥

यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः .
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु ॥ 12 ॥

यो देवानामधिपो
यस्मिन्ल्लोका अधिश्रिताः .
य ईशे अस्य द्विपदश्चतुष्पदः
kasmai devaaya havishhaa vidhema || 13 ||

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्ठारमनेकरूपम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ 14 ॥

sa eva kaale bhuvanasya goptaa
विश्वाधिपः सर्वभूतेषु गूढः .
यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ 15 ॥

घृतात् परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा शिवं सर्वभूतेषु गूढम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ 16 ॥

eshha devo vishvakarmaa mahaatmaa
सदा जनानां हृदये सन्निविष्टः .
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति ॥ 17 ॥

यदाऽतमस्तान्न दिवा न रात्रिः
न सन्नचासच्छिव एव केवलः .
तदक्षरं तत् सवितुर्वरेण्यं
प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ 18 ॥

नैनमूर्ध्वं न तिर्यञ्चं
न मध्ये न परिजग्रभत् .
na tasya pratimaa asti
यस्य नाम महद् यशः ॥ 19 ॥

न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् .
हृदा हृदिस्थं मनसा य एन\-
मेवं विदुरमृतास्ते भवन्ति ॥ 20 ॥

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते .
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ 21 ॥

maa nastoke tanaye maa na aayushhi
मा नो गोषु मा न अश्वेषु रीरिषः .
वीरान् मा नो रुद्र भामितो
वधीर्हविष्मन्तः सदामित् त्वा हवामहे ॥ 22 ॥

पञ्चमोऽध्यायः .

dve axare brahmapare tvanante
विद्याविद्ये निहिते यत्र गूढे .
क्षरं त्वविद्या ह्यमृतं तु विद्या
विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ 1 ॥

यो योनिं योनिमधितिष्ठत्येको
विश्वानि रूपाणि योनीश्च सर्वाः .
ऋषिं प्रसूतं कपिलं यस्तमग्रे
ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ 2 ॥

एकैक जालं बहुधा विकुर्व\-
न्नस्मिन् क्षेत्रे संहरत्येष देवः .
भूयः सृष्ट्वा पतयस्तथेशः
सर्वाधिपत्यं कुरुते महात्मा ॥ 3 ॥

सर्वा दिश ऊर्ध्वमधश्च तिर्यक्
प्रकाशयन् भ्राजते यद्वनड्वान् .
एवं स देवो भगवान् वरेण्यो
योनिस्वभावानधितिष्ठत्येकः ॥ 4 ॥

यच्च स्वभावं पचति विश्वयोनिः
पाच्यांश्च सर्वान् परिणामयेद् यः .
सर्वमेतद् विश्वमधितिष्ठत्येको
गुणांश्च सर्वान् विनियोजयेद् यः ॥ 5 ॥

तद् वेदगुह्योपनिषत्सु गूढं
तद् ब्रह्मा वेदते ब्रह्मयोनिम् .
ये पूर्वं देवा ऋषयश्च तद् विदु\-
स्ते तन्मया अमृता वै बभूवुः ॥ 6 ॥

गुणान्वयो यः फलकर्मकर्ता
कृतस्य तस्यैव स चोपभोक्ता .
स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा
प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ 7 ॥

अङ्गुष्ठमात्रो रवितुल्यरूपः
सङ्कल्पाहङ्कारसमन्वितो यः .
बुद्धेर्गुणेनात्मगुणेन चैव
आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ 8 ॥

baalaagrashatabhaagasya shatadhaa kalpitasya cha .
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ 9 ॥

नैव स्त्री न पुमानेष न चैवायं नपुंसकः .
yadyachchhariiramaadatte tene tene sa yujyate || 10 ||

सङ्कल्पनस्पर्शनदृष्टिमोहै\-
र्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म .
कर्मानुगान्यनुक्रमेण देही
स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ 11 ॥

स्थूलानि सूक्ष्माणि बहूनि चैव
रूपाणि देही स्वगुणैर्वृणोति .
क्रियागुणैरात्मगुणैश्च तेषां
संयोगहेतुरपरोऽपि दृष्टः ॥ 12 ॥

अनाद्यनन्तं कलिलस्य मध्ये
विश्वस्य स्रष्ठारमनेकरूपम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ 13 ॥

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् .
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ 14 ॥

षष्ठोऽध्यायः .

स्वभावमेके कवयो वदन्ति
कालं तथान्ये परिमुह्यमानाः .
devasyaishha mahimaa tu loke
येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ 1 ॥

येनावृतं नित्यमिदं हि सर्वं ज्ञः
कालकारो गुणी सर्वविद् यः .
तेनेशितं कर्म विवर्तते ह
पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ 2 ॥

तत्कर्म कृत्वा विनिवर्त्य भूय\-
स्तत्त्वस्य तावेन समेत्य योगम् .
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा
कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ 3 ॥

आरभ्य कर्माणि गुणान्वितानि
भावांश्च सर्वान् विनियोजयेद्यः .
तेषामभावे कृतकर्मनाशः
कर्मक्षये याति स तत्त्वतोऽन्यः ॥ 4 ॥

आदिः स संयोगनिमित्तहेतुः
परस्त्रिकालादकलोऽपि दृष्टः .
तं विश्वरूपं भवभूतमीड्यं
देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ 5 ॥

स वृक्षकालाकृतिभिः परोऽन्यो
यस्मात् प्रपञ्चः परिवर्ततेऽयम् .
धर्मावहं पापनुदं भगेशं
ज्ञात्वात्मस्थममृतं विश्वधाम ॥ 6 ॥

तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् .
पतिं पतीनां परमं परस्ताद्\-
विदाम देवं भुवनेशमीड्यम् ॥ 7 ॥

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते .
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ 8 ॥

न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् .
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ 9 ॥

यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः .
देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ 10 ॥

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा.
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ 11 ॥

एको वशी निष्क्रियाणां बहूना\-
मेकं बीजं बहुधा यः करोति .
तमात्मस्थं येऽनुपश्यन्ति धीरा\-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ 12 ॥

नित्यो नित्यानां चेतनश्चेतनाना\-
मेको बहूनां यो विदधाति कामान् .
तत्कारणं सांख्ययोगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ 13 ॥

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः .
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ 14 ॥

एको हंसः भुवनस्यास्य मध्ये
स एवाग्निः सलिले संनिविष्टः .
तमेव विदित्वा अतिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ 15 ॥

स विश्वकृद् विश्वविदात्मयोनि\-
र्ज्ञः कालकालो गुणी सर्वविद् यः .
प्रधानक्षेत्रज्ञपतिर्गुणेशः
संसारमोक्षस्थितिबन्धहेतुः ॥ 16 ॥

स तन्मयो ह्यमृत ईशसंस्थो
ज्ञः सर्वगो भुवनस्यास्य गोप्ता .
य ईशेऽस्य जगतो नित्यमेव
नान्यो हेतुर्विद्यत ईशनाय ॥ 17 ॥

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै .
तं ह देवं आत्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ 18 ॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् .
अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥ 19 ॥

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः .
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ 20 ॥

तपःप्रभावाद् देवप्रसादाच्च
ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् .
अत्याश्रमिभ्यः परमं पवित्रं
प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ 21 ॥

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् .
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ 22 ॥

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ .
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ 23 ॥
प्रकाशन्ते महात्मन इति .

AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
tejasvi naavadhiitamastu . maa vidvishhaavahai ||

AUM शान्तिः शान्तिः शान्तिः ॥

Shvetashvatara Upanishath Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top